Sri Adi Varahi Stotram – śrī ādivārāhī stōtram


namō:’stu dēvī vārāhi jayaiṅkārasvarūpiṇi |
japitvā bhūmirūpēṇa namō bhagavataḥ priyē || 1 ||

jaya krōḍāstu vārāhi dēvī tvāṁ ca namāmyaham |
jaya vārāhi viśvēśi mukhyavārāhi tē namaḥ || 2 ||

mukhyavārāhi vandē tvāṁ andhē andhini tē namaḥ |
sarvaduṣṭapraduṣṭānāṁ vāk-stambhanakarī namaḥ || 3 ||

namaḥ stambhini stambhē tvāṁ jr̥mbhē jr̥mbhiṇi tē namaḥ |
rundhē rundhini vandē tvāṁ namō dēvī tu mōhinī || 4 ||

svabhaktānāṁ hi sarvēṣāṁ sarvakāmapradē namaḥ |
bāhvōḥ stambhakarī vandē cittastambhani tē namaḥ || 5 ||

cakṣustambhini tvāṁ mukhyastambhinī tē namō namaḥ |
jagat stambhini vandē tvāṁ jihvastambhanakāriṇi || 6 ||

stambhanaṁ kuru śatrūṇāṁ kuru mē śatrunāśanam |
śīghraṁ vaśyaṁ ca kurutē yō:’gnau vācātmikē namaḥ || 7 ||

ṭhacatuṣṭayarūpē tvāṁ śaraṇaṁ sarvadā bhajē |
hōmātmakē phaḍrūpēṇa jaya ādyānanē śivē || 8 ||

dēhi mē sakalān kāmān vārāhi jagadīśvarī |
namastubhyaṁ namastubhyaṁ namastubhyaṁ namō namaḥ || 9 ||

idamādyānanā stōtraṁ sarvapāpavināśanam |
paṭhēdyaḥ sarvadā bhaktyā pātakairmucyatē tathā || 10 ||

labhantē śatravō nāśaṁ duḥkharōgāpamr̥tyavaḥ |
mahadāyuṣyamāpnōti alakṣmīrnāśamāpnuyāt || 11 ||

iti śrī ādivārāhī stōtram |


See more śrī vārāhī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed