Sri Rajni Stotram – śrī rājñī stōtram


viśvēśvarī nikhiladēvamaharṣipūjyā
siṁhāsanā trinayanā bhujagōpavītā |
śaṅkhāmbujāsya:’mr̥takumbhaka pañcaśākhā
rājñī sadā bhagavatī bhavatu prasannā || 1 ||

janmāṭavīpradahanē davavahnibhūtā
tatpādapaṅkajarajōgata cētasāṁ yā |
śrēyōvatāṁ sukr̥tināṁ bhavapāśabhēttrī
rājñī sadā bhagavatī bhavatu prasannā || 2 ||

dēvyā yayā danujarākṣasaduṣṭacētō
nyagbhāvitaṁ caraṇanūpuraśiñjitēna |
indrādidēvahr̥dayaṁ pravikāsayantī
rājñī sadā bhagavatī bhavatu prasannā || 3 ||

duḥkhārṇavē hi patitaṁ śaraṇāgataṁ yā
cōddhatya sā nayati dhāma paraṁ dayābdhiḥ |
viṣṇurgajēndramiva bhītabhayāpahartrī
rājñī sadā bhagavatī bhavatu prasannā || 4 ||

yasyā vicitramakhilaṁ hi jagatprapañcaṁ
kukṣau vilīnamapi sr̥ṣṭivisr̥ṣṭirūpāt |
āvirbhavatyavirataṁ cidacitsvabhāvaṁ
rājñī sadā bhagavatī bhavatu prasannā || 5 ||

yatpādapaṅkajarajaḥkaṇaja prasādā-
-dyōgīśvarairvigatakalmaṣamānasaistat |
prāptaṁ padaṁ janivināśaharaṁ paraṁ sā
rājñī sadā bhagavatī bhavatu prasannā || 6 ||

yatpādapaṅkajarajāṁsi manōmalāni
saṁmārjayanti śivaviṣṇuviriñcidēvaiḥ |
mr̥gyānya:’paścimatanōḥ praṇutāni mātā
rājñī sadā bhagavatī bhavatu prasannā || 7 ||

yaddarśanāmr̥tanadī mahadōghayuktā
samplāvayatyakhilabhēdaguhāsva:’nantā |
tr̥ṣṇāharā sukr̥tināṁ bhavatāpahartrī
rājñī sadā bhagavatī bhavatu prasannā || 8 ||

yatpādacintana divākararaśmimālā
cāntarbahiṣkaraṇavargasarōjaṣaṇḍam |
jñānōdayē sati vikāsya tamōpahartrī
rājñī sadā bhagavatī bhavatu prasannā || 9 ||

haṁsasthitā sakalaśabdamayī bhavānī
vāgvādinī hr̥daya puṣkara cāriṇīyā |
haṁsīva haṁsa rajanīśvara vahninētrā
rājñī sadā bhagavatī bhavatu prasannā || 10 ||

yā sōmasūryavapuṣā satataṁ sarantī
mūlāśrayāttaḍidivā:’:’vidhirandhramīḍhyā |
madhyasthitā sakalanāḍisamūha pūrṇā
rājñī sadā bhagavatī bhavatu prasannā || 11 ||

caitanyapūrita samastajagadvicitrā
mātr̥ pramēyaparimāṇatayā cakāsti |
yā pūrṇavr̥tyahamiti svapadādhirūḍhā
rājñī sadā bhagavatī bhavatu prasannā || 12 ||

yā citkramakramatayā pravibhāti nityā
svātantrya śaktiramalā gatabhēdabhāvā |
svātmasvarūpasuvimarśaparaiḥ sugamyā
rājñī sadā bhagavatī bhavatu prasannā || 13 ||

yā kr̥tyapañcakanibhālanalālasaistaiḥ
sandr̥śyatē nikhilavēdyagatāpi śaśvat |
sāntardhr̥tā parapramātr̥padaṁ viśantī
rājñī sadā bhagavatī bhavatu prasannā || 14 ||

yā:’nuttarātmani padē paramā:’mr̥tābdhau
svātantryaśaktilaharīva bahiḥ sarantī |
saṁlīyatē svarasataḥ svapadē sabhāvā
rājñī sadā bhagavatī bhavatu prasannā || 15 ||

mērōḥ sadaiva hi darīṣuvicitravāgbhi-
-rgāyanti yā bhagavatīṁ parivādinībhiḥ |
vidyādharā hi pulakāṅkita vigrahāḥ sā
rājñī sadā bhagavatī bhavatu prasannā || 16 ||

rājñī sadā bhagavatī manasā smarāmi
rājñī sadā bhagavatī vacasā gr̥ṇāmi |
rājñī sadā bhagavatī śirasā namāmi
rājñī sadā bhagavatī śaraṇaṁ prapadyē || 17 ||

rājñyāḥ stōtramidaṁ puṇyaṁ yaḥ paṭhēdbhaktimānnaraḥ |
nityaṁ dēvyāḥ prasādēna śivasāyujyamāpnuyāt || 18 ||

iti śrīvidyādhara viracitaṁ śrī rājñī stōtram |


See more śrī lalitā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed