Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
( śrī rājarājēśvarī mantramātr̥kā stavaḥ >>)
yā trailōkyakuṭumbikā varasudhādhārābhisantarpiṇī
bhūmyādīndriyacittacētanaparā saṁvinmayī śāśvatī |
brahmēndrācyutavanditēśamahiṣī vijñānadātrīsatāṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 1 ||
yāṁ vidyēti vadanti śuddhamatayō vācāṁ parāṁ dēvatāṁ
ṣaṭcakrāntanivāsinīṁ kulapathaprōtsāhasaṁvardhinīm |
śrīcakrāṅkitarūpiṇīṁ suramaṇērvāmāṅkasaṁśōbhinīṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 2 ||
yā sarvēśvaranāyikēti lalitētyānandasīmēśvarī-
-tyambēti tripurēśvarīti vacasāṁ vāgvādinītyannadā |
ityēvaṁ pravadanti sādhumatayaḥ svānandabōdhōjjvalāḥ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 3 ||
yā prātaḥ śikhimaṇḍalē munijanairgaurī samārādhyatē
yā madhyē divasasya bhānurucirā caṇḍāṁśumadhyē param |
yā sāyaṁ śaśirūpiṇī himarucērmadhyē trisandhyātmikā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 4 ||
yā mūlōtthitanādasantatilavaiḥ saṁstūyatē yōgibhiḥ
yā pūrṇēndukalāmr̥taiḥ kulapathē saṁsicyatē santatam |
yā bandhatrayakumbhitōnmanipathē siddhyaṣṭakēnēḍyatē
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 5 ||
yā mūkasya kavitvavarṣaṇasudhākādambinī śrīkarī
yā lakṣmītanayasya jīvanakarī sañjīvinīvidyayā |
yā drōṇīpuranāyikā dvijaśiśōḥ stanyapradātrī mudā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 6 ||
yā viśvaprabhavādikāryajananī brahmādimūrtyātmanā
yā candrārkaśikhiprabhāsanakarī svātmaprabhāsattayā |
yā sattvādiguṇatrayēṣu samatāsaṁvitpradātrī satāṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 7 ||
yā kṣityantaśivāditattvavilasat sphūrtisvarūpā paraṁ
yā brahmāṇḍakaṭāhabhāranivahanmaṇḍūkaviśvambharī |
yā viśvaṁ nikhilaṁ carācaramayaṁ vyāpya sthitā santataṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 8 ||
yā vargāṣṭakavarṇapañjaraśukī vidyākṣarālāpinī
nityānandapayō:’numōdanakarī śyāmā manōhāriṇī |
satyānandacidīśvarapraṇayinī svargāpavargapradā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 9 ||
yā śrutyantasuśuktisampuṭamahāmuktāphalaṁ sāttvikaṁ
saccitsaukhyapayōdavr̥ṣṭiphalitaṁ sarvātmanā sundaram |
nirmūlyaṁ nikhilārthadaṁ nirupamākāraṁ bhavāhlādadaṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 10 ||
yā nityāvratamaṇḍalastutapadā nityārcanātatparā
nityānityavimarśinī kulagurōrvāyaprakāśātmikā |
kr̥tyākr̥tyamatiprabhēdaśamanī kārtsnyātmalābhapradā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 11 ||
yāmuddiśya yajanti śuddhamatayō nityaṁ parāgnau srucā
matyā prāṇaghr̥taplutēndriyacarudravyaiḥ samantrākṣaraiḥ |
yatpādāmbujabhaktidārḍhyasurasaprāptyai budhāḥ santataṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 12 ||
yā saṁvinmakarandapuṣpalatikāsvānandadēśōtthitā
satsantānasuvēṣṭanātirucirā śrēyaḥphalaṁ tanvatī |
nirdhūtākhilavr̥ttibhaktadhiṣaṇābhr̥ṅgāṅganāsēvitā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 13 ||
yāmārādhya munirbhavābdhimatarat klēśōrmijālāvr̥taṁ
yāṁ dhyātvā na nivartatē śivapadānandābdhimagnaḥ param |
yāṁ smr̥tvā svapadaikabōdhamayatē sthūlē:’pi dēhē janaḥ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 14 ||
yā pāśāṅkuśacāpasāyakakarā candrārdhacūḍālasat
kāñcīdāmavibhūṣitā smitamukhī mandāramālādharā |
nīlēndīvaralōcanā śubhakarī tyāgādhirājēśvarī
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 15 ||
yā bhaktēṣu dadāti santatasukhaṁ vāṇīṁ ca lakṣmīṁ tathā
saundaryaṁ nigamāgamārthakavitāṁ satputrasampatsukham |
satsaṅgaṁ sukalatratāṁ suvinayaṁ sāyujyamuktiṁ parāṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 16 ||
iti tyāgarāja viracitaṁ śrī rājarājēśvarī stavaḥ |
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.