Sri Rajarajeshwari Stava – śrī rājarājēśvarī stavaḥ


( śrī rājarājēśvarī mantramātr̥kā stavaḥ >>)

yā trailōkyakuṭumbikā varasudhādhārābhisantarpiṇī
bhūmyādīndriyacittacētanaparā saṁvinmayī śāśvatī |
brahmēndrācyutavanditēśamahiṣī vijñānadātrīsatāṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 1 ||

yāṁ vidyēti vadanti śuddhamatayō vācāṁ parāṁ dēvatāṁ
ṣaṭcakrāntanivāsinīṁ kulapathaprōtsāhasaṁvardhinīm |
śrīcakrāṅkitarūpiṇīṁ suramaṇērvāmāṅkasaṁśōbhinīṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 2 ||

yā sarvēśvaranāyikēti lalitētyānandasīmēśvarī-
-tyambēti tripurēśvarīti vacasāṁ vāgvādinītyannadā |
ityēvaṁ pravadanti sādhumatayaḥ svānandabōdhōjjvalāḥ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 3 ||

yā prātaḥ śikhimaṇḍalē munijanairgaurī samārādhyatē
yā madhyē divasasya bhānurucirā caṇḍāṁśumadhyē param |
yā sāyaṁ śaśirūpiṇī himarucērmadhyē trisandhyātmikā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 4 ||

yā mūlōtthitanādasantatilavaiḥ saṁstūyatē yōgibhiḥ
yā pūrṇēndukalāmr̥taiḥ kulapathē saṁsicyatē santatam |
yā bandhatrayakumbhitōnmanipathē siddhyaṣṭakēnēḍyatē
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 5 ||

yā mūkasya kavitvavarṣaṇasudhākādambinī śrīkarī
yā lakṣmītanayasya jīvanakarī sañjīvinīvidyayā |
yā drōṇīpuranāyikā dvijaśiśōḥ stanyapradātrī mudā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 6 ||

yā viśvaprabhavādikāryajananī brahmādimūrtyātmanā
yā candrārkaśikhiprabhāsanakarī svātmaprabhāsattayā |
yā sattvādiguṇatrayēṣu samatāsaṁvitpradātrī satāṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 7 ||

yā kṣityantaśivāditattvavilasat sphūrtisvarūpā paraṁ
yā brahmāṇḍakaṭāhabhāranivahanmaṇḍūkaviśvambharī |
yā viśvaṁ nikhilaṁ carācaramayaṁ vyāpya sthitā santataṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 8 ||

yā vargāṣṭakavarṇapañjaraśukī vidyākṣarālāpinī
nityānandapayō:’numōdanakarī śyāmā manōhāriṇī |
satyānandacidīśvarapraṇayinī svargāpavargapradā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 9 ||

yā śrutyantasuśuktisampuṭamahāmuktāphalaṁ sāttvikaṁ
saccitsaukhyapayōdavr̥ṣṭiphalitaṁ sarvātmanā sundaram |
nirmūlyaṁ nikhilārthadaṁ nirupamākāraṁ bhavāhlādadaṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 10 ||

yā nityāvratamaṇḍalastutapadā nityārcanātatparā
nityānityavimarśinī kulagurōrvāyaprakāśātmikā |
kr̥tyākr̥tyamatiprabhēdaśamanī kārtsnyātmalābhapradā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 11 ||

yāmuddiśya yajanti śuddhamatayō nityaṁ parāgnau srucā
matyā prāṇaghr̥taplutēndriyacarudravyaiḥ samantrākṣaraiḥ |
yatpādāmbujabhaktidārḍhyasurasaprāptyai budhāḥ santataṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 12 ||

yā saṁvinmakarandapuṣpalatikāsvānandadēśōtthitā
satsantānasuvēṣṭanātirucirā śrēyaḥphalaṁ tanvatī |
nirdhūtākhilavr̥ttibhaktadhiṣaṇābhr̥ṅgāṅganāsēvitā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 13 ||

yāmārādhya munirbhavābdhimatarat klēśōrmijālāvr̥taṁ
yāṁ dhyātvā na nivartatē śivapadānandābdhimagnaḥ param |
yāṁ smr̥tvā svapadaikabōdhamayatē sthūlē:’pi dēhē janaḥ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 14 ||

yā pāśāṅkuśacāpasāyakakarā candrārdhacūḍālasat
kāñcīdāmavibhūṣitā smitamukhī mandāramālādharā |
nīlēndīvaralōcanā śubhakarī tyāgādhirājēśvarī
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 15 ||

yā bhaktēṣu dadāti santatasukhaṁ vāṇīṁ ca lakṣmīṁ tathā
saundaryaṁ nigamāgamārthakavitāṁ satputrasampatsukham |
satsaṅgaṁ sukalatratāṁ suvinayaṁ sāyujyamuktiṁ parāṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 16 ||

iti tyāgarāja viracitaṁ śrī rājarājēśvarī stavaḥ |


See more śrī lalitā stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed