Sri Chandi Navarna Mantra (Navakshari) Vidhi – śrī caṇḍī navārṇa vidhi


asya śrīcaṇḍikānavārṇamahāmantrasya brahmaviṣṇurudrāḥ r̥ṣayaḥ, gāyatryuṣṇiganuṣṭubhaśchandāsi, śrīmahākālī-mahālakṣmī-mahāsarasvatyātmaka śrīcaṇḍikāparamēśvarī dēvatāḥ, nandā-śākambharī-bhīmāḥ śaktayaḥ, raktadantikā-durgā-bhrāmaryō bījāni, agni-vāyu-sūryāstattvāni, mahākālī-mahālakṣmī-mahāsarasvatyātmaka śrīcaṇḍikāparamēśvarī prītyarthē japē viniyōgaḥ |

r̥ṣyādinyāsaḥ –
brahma-viṣṇu-rudra-r̥ṣibhyō namaḥ śirasi |
gāyatryuṣṇiganuṣṭubhaśchandōbhyō namaḥ mukhē |
śrīmahākālī-mahālakṣmī-mahāsarasvatī-dēvatābhyō namaḥ hr̥dayē |
nandā-śākambharī-bhīmāḥ śaktibhyō namaḥ dakṣiṇastanē |
raktadantikā-durgā-bhrāmaryō bījēbhyō namaḥ vāmastanē |
agni-vāyu-sūrya tattvēbhyō namaḥ – nābhau |
(mūlēna karau saṁśōdhayēt)

|| atha ēkādaśa nyāsaḥ ||

— 1. mātr̥kā nyāsaḥ

ōṁ aṁ namaḥ – lalāṭē |
ōṁ āṁ namaḥ – mukhē |
ōṁ iṁ namaḥ – dakṣiṇanētrē |
ōṁ īṁ namaḥ – vāmanētrē |
ōṁ uṁ namaḥ – dakṣiṇakarṇē |
ōṁ ūṁ namaḥ – vāmakarṇē |
ōṁ r̥ṁ namaḥ – dakṣiṇanasi |
ōṁ r̥̄ṁ namaḥ – vāmanasi |
ōṁ luṁ* namaḥ – dakṣiṇagaṇḍē |
ōṁ lūṁ* namaḥ – vāmagaṇḍē |
ōṁ ēṁ namaḥ – ūrdhvōṣṭhē |
ōṁ aiṁ namaḥ – adharōṣṭhē |
ōṁ ōṁ namaḥ – ūrdhvadantapaṅktau |
ōṁ auṁ namaḥ – adhōdantapaṅktau |
ōṁ aṁ namaḥ – śirasi |
ōṁ aḥ namaḥ – mukhē |

ōṁ kaṁ namaḥ – dakṣabāhumūlē |
ōṁ khaṁ namaḥ – dakṣakūrparē |
ōṁ gaṁ namaḥ – dakṣamaṇibandhē |
ōṁ ghaṁ namaḥ – dakṣakarāṅgulimūlē |
ōṁ ṅaṁ namaḥ – dakṣakarāṅgulyagrē |
ōṁ caṁ namaḥ – vāmabāhumūlē |
ōṁ chaṁ namaḥ – vāmakūrparē |
ōṁ jaṁ namaḥ – vāmamaṇibandhē |
ōṁ jhaṁ namaḥ – vāmakarāṅgulimūlē |
ōṁ ñaṁ namaḥ – vāmakarāṅgulyagrē |
ōṁ ṭaṁ namaḥ – dakṣapādamūlē |
ōṁ ṭhaṁ namaḥ – dakṣajānuni |
ōṁ ḍaṁ namaḥ – dakṣagulphē |
ōṁ ḍhaṁ namaḥ – dakṣapādāṅgulimūlē |
ōṁ ṇaṁ namaḥ – dakṣapādāṅgulyagrē |
ōṁ taṁ namaḥ – vāmapādamūlē |
ōṁ thaṁ namaḥ – vāmajānuni |
ōṁ daṁ namaḥ – vāmagulphē |
ōṁ dhaṁ namaḥ – vāmapādāṅgulimūlē |
ōṁ naṁ namaḥ – vāmapādāṅgulyagrē |
ōṁ paṁ namaḥ – dakṣapārśvē |
ōṁ phaṁ namaḥ – vāmapārśvē |
ōṁ baṁ namaḥ – pr̥ṣṭhē |
ōṁ bhaṁ namaḥ – nābhau |
ōṁ maṁ namaḥ – jaṭharē |
ōṁ yaṁ namaḥ – hr̥di |
ōṁ raṁ namaḥ – dakṣāṁsē |
ōṁ laṁ namaḥ – kakudi |
ōṁ vaṁ namaḥ – vāmāṁsē |
ōṁ śaṁ namaḥ – hr̥dādidakṣahastāntē |
ōṁ ṣaṁ namaḥ – hr̥dādivāmahastāntē |
ōṁ saṁ namaḥ – hr̥dādidakṣapādāntē |
ōṁ haṁ namaḥ – hr̥dādivāmapādāntē |
ōṁ laṁ namaḥ – jaṭharē |
ōṁ kṣaṁ namaḥ – mukhē |
|| iti mātr̥kānyāsō dēvasārūpyapradaḥ prathamaḥ || 1 ||

— 2. sārasvata nyāsaḥ

ōṁ aiṁ hrīṁ klīṁ namaḥ kaniṣṭhayōḥ |
ōṁ aiṁ hrīṁ klīṁ namō:’nāmikayōḥ |
ōṁ aiṁ hrīṁ klīṁ namō madhyamayōḥ |
ōṁ aiṁ hrīṁ klīṁ namastarjanyōḥ |
ōṁ aiṁ hrīṁ klīṁ namō:’ṅguṣṭhayōḥ |
ōṁ aiṁ hrīṁ klīṁ namaḥ karamadhyē |
ōṁ aiṁ hrīṁ klīṁ namaḥ karapr̥ṣṭhē |
ōṁ aiṁ hrīṁ klīṁ namō maṇibandhayōḥ |
ōṁ aiṁ hrīṁ klīṁ namaḥ kurparayōḥ |
ōṁ aiṁ hrīṁ klīṁ namō hr̥dayāya namaḥ |
ōṁ aiṁ hrīṁ klīṁ namaḥ śirasē svāhā |
ōṁ aiṁ hrīṁ klīṁ namaḥ śikhāyai vaṣaṭ |
ōṁ aiṁ hrīṁ klīṁ namaḥ kavacāya hum |
ōṁ aiṁ hrīṁ klīṁ namō nētratrayāya vauṣaṭ |
ōṁ aiṁ hrīṁ klīṁ namō:’strāya phaṭ |
|| iti sārasvatō jāḍyavināśakō dvitīyaḥ || 2 ||

— 3. mātr̥gaṇa nyāsaḥ

ōṁ hrīṁ brāhmī pūrvasyāṁ māṁ pātu |
ōṁ hrīṁ māhēśvarī āgnēyyāṁ māṁ pātu |
ōṁ hrīṁ kaumārī dakṣiṇasyāṁ māṁ pātu |
ōṁ hrīṁ vaiṣṇavī nairr̥tyāṁ māṁ pātu |
ōṁ hrīṁ vārāhī paścimāyāṁ māṁ pātu |
ōṁ hrīṁ indrāṇī vāyavyāṁ māṁ pātu |
ōṁ hrīṁ cāmuṇḍā uttarasyāṁ māṁ pātu |
ōṁ hrīṁ mahālakṣmīḥ aiśānyāṁ māṁ pātu |
ōṁ hrīṁ vyōmēśvarī ūrdhvāṁ māṁ pātu |
ōṁ hrīṁ saptadvīpēśvarī bhūmau māṁ pātu |
ōṁ hrīṁ kāmēśvarī pātālē māṁ pātu |
|| iti mātr̥gaṇa nyāsastrailōkyavijayapradastr̥tīyaḥ || 3 ||

— 4. nandajādi nyāsaḥ

ōṁ kamalāṅkuśamaṇḍitā nandajā pūrvāṅgaṁ mē pātu |
ōṁ khaḍgapātradharā raktadantikā dakṣiṇāṅgaṁ mē pātu |
ōṁ puṣpapallavasamyutā śākambharī paścimāṅgaṁ mē pātu |
ōṁ dhanurbāṇakarā durgā vāmāṅgaṁ mē pātu |
ōṁ śiraḥpātrakarā bhīmā mastakāccaraṇāvadhi māṁ pātu |
ōṁ citrakāntibhr̥dbhrāmarī pādādimastakāntaṁ mē pātu |
|| iti jarāmr̥tyuharō nandajādi nyāsaścaturthaḥ || 4 ||

— 5. brahmādi nyāsaḥ

ōṁ pādādinābhiparyantaṁ brahmā māṁ pātu |
ōṁ nābhērviśuddhiparyantaṁ janārdanō māṁ pātu |
ōṁ viśuddhērbrahmarandhrātaṁ rudrō māṁ pātu |
ōṁ haṁsō mē padadvayaṁ mē pātu |
ōṁ vainatēyaḥ karadvayaṁ mē pātu |
ōṁ vr̥ṣabhaścakṣuṣī mē pātu |
ōṁ gajānanaḥ sarvāṅgaṁ mē pātu |
ōṁ ānandamayō hariḥ parāparau dēhabhāgau mē pātu |
|| iti sarvakāmapradō brahmādinyāsaḥ pañcamaḥ || 5 ||

— 6. mahālakṣmyādi nyāsaḥ

ōṁ aṣṭādaśabhujā mahālakṣmīrmadhyabhāgaṁ mē pātu |
ōṁ aṣṭabhujā mahāsarasvatī ūrdhvabhāgaṁ mē pātu |
ōṁ daśabhujā mahākālī adhōbhāgaṁ mē pātu |
ōṁ siṁhō hastadvayaṁ mē pātu |
ōṁ parahaṁsō:’kṣiyugaṁ mē pātu |
ōṁ mahiṣārūḍhō yamaḥ padadvayaṁ mē pātu |
ōṁ mahēśaścaṇḍikāyuktaḥ sarvāṅgaṁ mē pātu |
|| iti mahālakṣmyādinyāsaḥ sadgatipradaḥ ṣaṣṭhaḥ || 6 ||

— 7. mūlākṣara nyāsaḥ

ōṁ aiṁ namō brahmarandhrē |
ōṁ hrīṁ namō dakṣiṇanētrē |
ōṁ klīṁ namō vāmanētrē |
ōṁ cāṁ namō dakṣiṇakarṇē |
ōṁ muṁ namō vāmakarṇē |
ōṁ ḍāṁ namō dakṣiṇanāsāpuṭē |
ōṁ yaiṁ namō vāmanāsāpuṭē |
ōṁ viṁ namō mukhē |
ōṁ ccēṁ namō guhyē |
|| iti mūlākṣaranyāsō rōgakṣayakaraḥ saptamaḥ || 7 ||

— 8. vilōmākṣara nyāsaḥ

ōṁ ccēṁ namō guhyē |
ōṁ viṁ namō mukhē |
ōṁ yaiṁ namō vāmanāsāpuṭē |
ōṁ ḍāṁ namō dakṣiṇanāsāpuṭē |
ōṁ muṁ namō vāmakarṇē |
ōṁ cāṁ namō dakṣiṇakarṇē |
ōṁ klīṁ namō vāmanētrē |
ōṁ hrīṁ namō dakṣiṇanētrē |
ōṁ aiṁ namō brahmarandhrē |
|| iti vilōmākṣaranyāsaḥ sarvaduḥkhanāśakō:’ṣṭamaḥ || 8 ||

— 9. mūlavyāpaka nyāsaḥ

mūlamuccārya | aṣṭavāraṁ vyāpakaṁ kuryāt |
(sa yathā – prathamaṁ puratō mūlēna mastakāccaraṇāvadhi | tataścaraṇānmastakāvadhi mūlōccārēṇa vyāpakaṁ kuryāt | ēvaṁ dakṣiṇataḥ paścādvāmabhāgē cēti pratidigbhāgē anulōmavilōmatayā dvirdviriti aṣṭavāraṁ vyāpakaṁ bhavati |)
|| iti dēvatāprāptikārō mūlavyāpakō navamaḥ || 9 ||

— 10. mūlaṣaḍaṅganyāsaḥ

(mūlamantraḥ) hr̥dayāya namaḥ |
(mūlamantraḥ) śirasē svāhā |
(mūlamantraḥ) śikhāyai vaṣaṭ |
(mūlamantraḥ) kavacāya hum |
(mūlamantraḥ) nētratrayāya vauṣaṭ |
(mūlamantraḥ) astrāya phaṭ |
|| iti mūlaṣaḍaṅganyāsastrailōkyavaśakarō daśamaḥ || 10 ||

— 11. sūktādi bījatraya nyāsaḥ

khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍī parighāyudhā || 1 ||
saumyāsaumyatarāśēṣasaumyēbhyastvatisundarī |
parāparāṇāṁ paramā tvamēva paramēśvarī || 2 ||
yacca kiñcit kvacidvastu sadasadvākhilātmikē |
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyatē mayā || 3 ||
yayā tvayā jagatsraṣṭā jagatpātyatti yō jagat |
sō:’pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēśvaraḥ || 4 ||
viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca |
kāritāstē yatō:’tastvāṁ kaḥ stōtuṁ śaktimān bhavēt || 5 ||
ādyaṁ vāgbījaṁ kr̥ṣṇataraṁ dhyātvā sarvāṅgē vinyasāmi |
ōṁ aim | iti sarvāṅgē vinyasēt ||

śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |
ghaṇṭā svanēna naḥ pāhi cāpajyāniḥsvanēna ca || 1 ||
prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē |
bhrāmaṇēnātmaśūlasya uttarasyāṁ tathēśvari || 2 ||
saumyāni yāni rūpāṇi trailōkyē vicaranti tē |
yāni cātyantaghōrāṇi tai rakṣāsmāṁstathā bhuvam || 3 ||
khaḍgaśūlagadādīni yāni cāstrāṇi tē:’mbikē |
karapallavasaṅgīni tairasmān rakṣa sarvataḥ || 4 ||
dvitīyaṁ māyābījaṁ sūryasadr̥śaṁ dhyātvā sarvāṅgē vinyasāmi |
ōṁ hrīm | iti sarvāṅgē vinyasēt ||

sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē dēvi namō:’stu tē || 1 ||
ētattē vadanaṁ saumyaṁ lōcanatrayabhūṣitam |
pātu naḥ sarvabhūtēbhyaḥ kātyāyani namō:’stu tē || 2 ||
jvālākarālamatyugramaśēṣāsurasūdanam |
triśūlaṁ pātu nō bhītērbhadrakāli namō:’stu tē || 3 ||
hinasti daityatējāṁsi svanēnāpūrya yā jagat |
sā ghaṇṭā pātu nō dēvi pāpēbhyō naḥ sutāniva || 4 ||
asurāsr̥gvasāpaṅkacarcitastē karōjjvalaḥ |
śubhāya khaḍgō bhavatu caṇḍikē tvāṁ natā vayam || 5 ||
tr̥tīyaṁ kāmabījaṁ sphaṭikābhaṁ dhyātvā sarvāṅgē vinyasāmi |
ōṁ klīm | iti sarvāṅgē vinyasēt ||

|| iti sūktādibījatrayanyāsaḥ sarvāniṣṭaharaḥ sarvābhīṣṭadaḥ sarvarakṣākaraścaikādaśaḥ || 11 ||

karanyāsaḥ –
ōṁ aiṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ klīṁ madhyamābhyāṁ namaḥ |
ōṁ cāmuṇḍāyai anāmikābhyāṁ namaḥ |
ōṁ viccē kaniṣṭhikābhyāṁ namaḥ |
ōṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
ōṁ aiṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ klīṁ śikhāyai vaṣaṭ |
ōṁ cāmuṇḍāyai kavacāya hum |
ōṁ viccē nētratrayāya vauṣaṭ |
ōṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē astrāya phaṭ |

akṣaranyāsaḥ –
ōṁ aiṁ namaḥ śikhāyām |
ōṁ hrīṁ namaḥ dakṣiṇanētrē | ōṁ klīṁ namaḥ vāmanētrē |
ōṁ cāṁ namaḥ dakṣiṇakarṇē | ōṁ muṁ namaḥ vāmakarṇē |
ōṁ ḍāṁ namaḥ dakṣiṇanāsāpuṭē | ōṁ yaiṁ namaḥ vāmanāsāpuṭē |
ōṁ viṁ namaḥ mukhē | ōṁ ccēṁ namaḥ guhyē |
ēvaṁ vinyasyāṣṭavāraṁ mūlēna vyāpakaṁ kuryāt |

diṅnyāsaḥ –
ōṁ aiṁ prācyai namaḥ | ōṁ aiṁ āgnēyyai namaḥ |
ōṁ hrīṁ dakṣiṇāyai namaḥ | ōṁ hrīṁ nairr̥tyai namaḥ |
ōṁ klīṁ pratīcyai namaḥ | ōṁ klīṁ vāyavyai namaḥ |
ōṁ cāmuṇḍāyai udīcyai namaḥ | ōṁ viccē īśānyai namaḥ |
ōṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē ūrdhvāyai namaḥ |
ōṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē bhūmyai namaḥ |

dhyānam –
khaḍgaṁ cakragadēṣucāpaparighān śūlaṁ bhuśuṇḍīṁ śiraḥ
śaṅkhaṁ sandadhatīṁ karaistrinayanāṁ sarvāṅgabhūṣāvr̥tām |
nīlāśmadyutimāsyapādadaśakāṁ sēvē mahākālikāṁ
yāmastaut svapitē harau kamalajō hantuṁ madhuṁ kaiṭabham ||

akṣasrakparaśūgadēṣukuliśaṁ padmaṁ dhanuḥ kuṇḍikāṁ
daṇḍaṁ śaktimasiṁ ca carma jalajaṁ ghaṇṭāṁ surābhājanam |
śūlaṁ pāśasudarśanē ca dadhatīṁ hastaiḥ pravālaprabhāṁ
sēvē sairibhamardinīmiha mahālakṣmīṁ sarōjasthitām ||

ghaṇṭāśūlahalāni śaṅkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasacchītāṁśutulyaprabhām |
gaurīdēhasamudbhavāṁ trijagatāmādhārabhūtāṁ mahā-
-pūrvāmatra sarasvatīmanubhajē śumbhādidaityārdinīm ||

lamityādi pañcapūjā –
laṁ pr̥thivītattvātmikāyai caṇḍikāyai namaḥ gandhaṁ parikalpayāmi |
haṁ ākāśatattvātmikāyai caṇḍikāyai namaḥ puṣpaṁ parikalpayāmi |
yaṁ vāyutattvātmikāyai caṇḍikāyai namaḥ dhūpaṁ parikalpayāmi |
raṁ tējastattvātmikāyai caṇḍikāyai namaḥ dīpaṁ parikalpayāmi |
vaṁ amr̥tatattvātmikāyai caṇḍikāyai namaḥ amr̥tanaivēdyaṁ parikalpayāmi |
saṁ sarvatattvātmikāyai caṇḍikāyai namaḥ sarvōpacārān parikalpayāmi |

mālā prārthanā –
aiṁ hrīṁ akṣamālikāyai namaḥ |
ōṁ māṁ mālē mahāmāyē sarvaśaktisvarūpiṇi |
caturvargastvayi nyastastasmānmē siddhidā bhava ||

avighnaṁ kuru mālē tvaṁ gr̥hṇāmi dakṣiṇē karē |
japakālē ca siddhyarthaṁ prasīda mama siddhayē ||

ōṁ siddhyai namaḥ |

mantraḥ –
ōṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē | aṣṭōttaraśatavāraṁ (108) japēt |

uttaranyāsaḥ –
ōṁ aiṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ klīṁ śikhāyai vaṣaṭ |
ōṁ cāmuṇḍāyai kavacāya hum |
ōṁ viccē nētratrayāya vauṣaṭ |
ōṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē astrāya phaṭ |

dhyānam –
khaḍgaṁ cakragadēṣucāpaparighān śūlaṁ bhuśuṇḍīṁ śiraḥ
śaṅkhaṁ sandadhatīṁ karaistrinayanāṁ sarvāṅgabhūṣāvr̥tām |
nīlāśmadyutimāsyapādadaśakāṁ sēvē mahākālikāṁ
yāmastaut svapitē harau kamalajō hantuṁ madhuṁ kaiṭabham ||

akṣasrakparaśūgadēṣukuliśaṁ padmaṁ dhanuḥ kuṇḍikāṁ
daṇḍaṁ śaktimasiṁ ca carma jalajaṁ ghaṇṭāṁ surābhājanam |
śūlaṁ pāśasudarśanē ca dadhatīṁ hastaiḥ pravālaprabhāṁ
sēvē sairibhamardinīmiha mahālakṣmīṁ sarōjasthitām ||

ghaṇṭāśūlahalāni śaṅkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasacchītāṁśutulyaprabhām |
gaurīdēhasamudbhavāṁ trijagatāmādhārabhūtāṁ mahā-
-pūrvāmatra sarasvatīmanubhajē śumbhādidaityārdinīm ||

lamityādi pañcapūjā –
laṁ pr̥thivītattvātmikāyai caṇḍikāyai namaḥ gandhaṁ parikalpayāmi |
haṁ ākāśatattvātmikāyai caṇḍikāyai namaḥ puṣpaṁ parikalpayāmi |
yaṁ vāyutattvātmikāyai caṇḍikāyai namaḥ dhūpaṁ parikalpayāmi |
raṁ tējastattvātmikāyai caṇḍikāyai namaḥ dīpaṁ parikalpayāmi |
vaṁ amr̥tatattvātmikāyai caṇḍikāyai namaḥ amr̥tanaivēdyaṁ parikalpayāmi |
saṁ sarvatattvātmikāyai caṇḍikāyai namaḥ sarvōpacārān parikalpayāmi |

japasamarpaṇam –
guhyātiguhyagōptrī tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēvi tvatprasādānmahēśvari ||

anēna śrīcaṇḍikā navākṣarī mahāmantrajapēna bhagavatī sarvātmikā śrīcaṇḍikāparamēśvarī prīyatām ||


See complete śrī durgā saptaśatī.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed