Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
saptaśatī prathama-madhyama-uttama-caritrastha mantrāṇāṁ, brahma-viṣṇu-rudrāḥ r̥ṣayaḥ, gāyatryuṣṇiganuṣṭubhaśchandāsi, śrīmahākālī-mahālakṣmī-mahāsarasvatyō dēvatāḥ, nandā-śākambharī-bhīmāḥ śaktayaḥ, raktadantikā-durgā-bhrāmaryō bījāni, agni-vāyu-sūryāstattvāni, r̥gyajuḥsāmavēdā dhyānāni, mama sakalakāmanāsiddhayē mahākālī-mahālakṣmī-mahāsarasvatyātmaka śrīcaṇḍikāparamēśvarī prītyarthē japē viniyōgaḥ |
|| atha nyāsaḥ ||
karanyāsaḥ –
ōṁ khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍī parighāyudhā ||
aṅguṣṭhābhyāṁ namaḥ |
ōṁ śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |
ghaṇṭāsvanēna naḥ pāhi cāpajyāniḥsvanēna ca ||
tarjanībhyāṁ namaḥ |
ōṁ prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē |
bhrāmaṇēnātmaśūlasya uttarasyāṁ tathēśvari ||
madhyamābhyāṁ namaḥ |
ōṁ saumyāni yāni rūpāṇi trailōkyē vicaranti tē |
yāni cātyantaghōrāṇi tai rakṣāsmāṁstathā bhuvam ||
anāmikābhyāṁ namaḥ |
ōṁ khaḍgaśūlagadādīni yāni cāstrāṇi tē:’mbikē |
karapallavasaṅgīni tairasmān rakṣa sarvataḥ ||
kaniṣṭhikābhyāṁ namaḥ |
ōṁ sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē namō:’stu tē ||
karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ōṁ khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍī parighāyudhā ||
hr̥dayāya namaḥ |
ōṁ śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |
ghaṇṭāsvanēna naḥ pāhi cāpajyāniḥsvanēna ca ||
śirasē svāhā |
ōṁ prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē |
bhrāmaṇēnātmaśūlasya uttarasyāṁ tathēśvari ||
śikhāyai vaṣaṭ |
ōṁ saumyāni yāni rūpāṇi trailōkyē vicaranti tē |
yāni cātyantaghōrāṇi tai rakṣāsmāṁstathā bhuvam ||
kavacāya hum |
ōṁ khaḍgaśūlagadādīni yāni cāstrāṇi tē:’mbikē |
karapallavasaṅgīni tairasmān rakṣa sarvataḥ ||
nētratrayāya vauṣaṭ |
ōṁ sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē namō:’stu tē ||
astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||
dhyānam –
vidyuddāmasamaprabhāṁ mr̥gapatiskandhasthitāṁ bhīṣaṇāṁ
kanyābhiḥ karavālakhēṭavilasaddhastābhirāsēvitām |
hastaiścakragadāsikhēṭaviśikhāṁścāpaṁ guṇaṁ tarjanīṁ
bibhrāṇāmanalātmikāṁ śaśidharāṁ durgāṁ trinētrāṁ bhajē ||
lamityādi pañcapūjā –
laṁ pr̥thivītattvātmikāyai caṇḍikāyai namaḥ gandhaṁ parikalpayāmi |
haṁ ākāśatattvātmikāyai caṇḍikāyai namaḥ puṣpaṁ parikalpayāmi |
yaṁ vāyutattvātmikāyai caṇḍikāyai namaḥ dhūpaṁ parikalpayāmi |
raṁ tējastattvātmikāyai caṇḍikāyai namaḥ dīpaṁ parikalpayāmi |
vaṁ amr̥tatattvātmikāyai caṇḍikāyai namaḥ amr̥tanaivēdyaṁ parikalpayāmi |
saṁ sarvatattvātmikāyai caṇḍikāyai namaḥ sarvōpacārān parikalpayāmi |
See complete śrī durgā saptaśatī.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.