Durga Saptashati Purva Nyasa – saptaśatī mālāmantrasya pūrvanyāsaḥ


saptaśatī prathama-madhyama-uttama-caritrastha mantrāṇāṁ, brahma-viṣṇu-rudrāḥ r̥ṣayaḥ, gāyatryuṣṇiganuṣṭubhaśchandāsi, śrīmahākālī-mahālakṣmī-mahāsarasvatyō dēvatāḥ, nandā-śākambharī-bhīmāḥ śaktayaḥ, raktadantikā-durgā-bhrāmaryō bījāni, agni-vāyu-sūryāstattvāni, r̥gyajuḥsāmavēdā dhyānāni, mama sakalakāmanāsiddhayē mahākālī-mahālakṣmī-mahāsarasvatyātmaka śrīcaṇḍikāparamēśvarī prītyarthē japē viniyōgaḥ |

|| atha nyāsaḥ ||

karanyāsaḥ –
ōṁ khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍī parighāyudhā ||
aṅguṣṭhābhyāṁ namaḥ |

ōṁ śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |
ghaṇṭāsvanēna naḥ pāhi cāpajyāniḥsvanēna ca ||
tarjanībhyāṁ namaḥ |

ōṁ prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē |
bhrāmaṇēnātmaśūlasya uttarasyāṁ tathēśvari ||
madhyamābhyāṁ namaḥ |

ōṁ saumyāni yāni rūpāṇi trailōkyē vicaranti tē |
yāni cātyantaghōrāṇi tai rakṣāsmāṁstathā bhuvam ||
anāmikābhyāṁ namaḥ |

ōṁ khaḍgaśūlagadādīni yāni cāstrāṇi tē:’mbikē |
karapallavasaṅgīni tairasmān rakṣa sarvataḥ ||
kaniṣṭhikābhyāṁ namaḥ |

ōṁ sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē namō:’stu tē ||
karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
ōṁ khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍī parighāyudhā ||
hr̥dayāya namaḥ |

ōṁ śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |
ghaṇṭāsvanēna naḥ pāhi cāpajyāniḥsvanēna ca ||
śirasē svāhā |

ōṁ prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē |
bhrāmaṇēnātmaśūlasya uttarasyāṁ tathēśvari ||
śikhāyai vaṣaṭ |

ōṁ saumyāni yāni rūpāṇi trailōkyē vicaranti tē |
yāni cātyantaghōrāṇi tai rakṣāsmāṁstathā bhuvam ||
kavacāya hum |

ōṁ khaḍgaśūlagadādīni yāni cāstrāṇi tē:’mbikē |
karapallavasaṅgīni tairasmān rakṣa sarvataḥ ||
nētratrayāya vauṣaṭ |

ōṁ sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē namō:’stu tē ||
astrāya phaṭ |

bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam –
vidyuddāmasamaprabhāṁ mr̥gapatiskandhasthitāṁ bhīṣaṇāṁ
kanyābhiḥ karavālakhēṭavilasaddhastābhirāsēvitām |
hastaiścakragadāsikhēṭaviśikhāṁścāpaṁ guṇaṁ tarjanīṁ
bibhrāṇāmanalātmikāṁ śaśidharāṁ durgāṁ trinētrāṁ bhajē ||

lamityādi pañcapūjā –
laṁ pr̥thivītattvātmikāyai caṇḍikāyai namaḥ gandhaṁ parikalpayāmi |
haṁ ākāśatattvātmikāyai caṇḍikāyai namaḥ puṣpaṁ parikalpayāmi |
yaṁ vāyutattvātmikāyai caṇḍikāyai namaḥ dhūpaṁ parikalpayāmi |
raṁ tējastattvātmikāyai caṇḍikāyai namaḥ dīpaṁ parikalpayāmi |
vaṁ amr̥tatattvātmikāyai caṇḍikāyai namaḥ amr̥tanaivēdyaṁ parikalpayāmi |
saṁ sarvatattvātmikāyai caṇḍikāyai namaḥ sarvōpacārān parikalpayāmi |


See complete śrī durgā saptaśatī.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed