Tantrokta Devi Suktam – tantrōkta dēvī sūktam


namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 1 ||

raudrāyai namō nityāyai gauryai dhātryai namō namaḥ |
jyōtsnāyai cēndurūpiṇyai sukhāyai satataṁ namaḥ || 2 ||

kalyāṇyai praṇatāmr̥ddhyai siddhyai kurmō namō namaḥ |
nairr̥tyai bhūbhr̥tāṁ lakṣmyai śarvāṇyai tē namō namaḥ || 3 ||

durgāyai durgapārāyai sārāyai sarvakāriṇyai |
khyātyai tathaiva kr̥ṣṇāyai dhūmrāyai satataṁ namaḥ || 4 ||

atisaumyātiraudrāyai natāstasyai namō namaḥ |
namō jagatpratiṣṭhāyai dēvyai kr̥tyai namō namaḥ || 5 ||

yā dēvī sarvabhūtēṣu viṣṇumāyēti śabditā |
namastasyai namastasyai namastasyai namō namaḥ || 6 ||

yā dēvī sarvabhūtēṣu cētanētyabhidhīyatē |
namastasyai namastasyai namastasyai namō namaḥ || 7 ||

yā dēvī sarvabhūtēṣu buddhirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 8 ||

yā dēvī sarvabhūtēṣu nidrārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 9 ||

yā dēvī sarvabhūtēṣu kṣudhārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 10 ||

yā dēvī sarvabhūtēṣu chāyārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 11 ||

yā dēvī sarvabhūtēṣu śaktirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 12 ||

yā dēvī sarvabhūtēṣu tr̥ṣṇārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 13 ||

yā dēvī sarvabhūtēṣu kṣāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 14 ||

yā dēvī sarvabhūtēṣu jātirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 15 ||

yā dēvī sarvabhūtēṣu lajjārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 16 ||

yā dēvī sarvabhūtēṣu śāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 17 ||

yā dēvī sarvabhūtēṣu śraddhārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 18 ||

yā dēvī sarvabhūtēṣu kāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 19 ||

yā dēvī sarvabhūtēṣu lakṣmīrūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 20 ||

yā dēvī sarvabhūtēṣu vr̥ttirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 21 ||

yā dēvī sarvabhūtēṣu smr̥tirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 22 ||

yā dēvī sarvabhūtēṣu dayārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 23 ||

yā dēvī sarvabhūtēṣu tuṣṭirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 24 ||

yā dēvī sarvabhūtēṣu mātr̥rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 25 ||

yā dēvī sarvabhūtēṣu bhrāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 26 ||

indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhilēṣu yā |
bhūtēṣu satataṁ tasyai vyāptyai dēvyai namō namaḥ || 27 ||

citirūpēṇa yā kr̥tsnamētadvyāpya sthitā jagat |
namastasyai namastasyai namastasyai namō namaḥ || 29 ||

stutā suraiḥ pūrvamabhīṣṭasaṁśrayā-
-ttathā surēndrēṇa dinēṣu sēvitā |
karōtu sā naḥ śubhahēturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ || 29 ||

yā sāmprataṁ cōddhatadaityatāpitai-
-rasmābhirīśā ca surairnamasyatē |
yā ca smr̥tā tatkṣaṇamēva hanti naḥ
sarvāpadō bhaktivinamramūrtibhiḥ || 30 ||


See complete śrī durgā saptaśatī.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed