Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
viśvēśvarīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīm |
nidrāṁ bhagavatīṁ viṣṇōratulāṁ tējasaḥ prabhuḥ || 1 ||
brahmōvāca |
tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarātmikā |
sudhā tvamakṣarē nityē tridhā mātrātmikā sthitā || 2 ||
ardhamātrāsthitā nityā yānuccāryā viśēṣataḥ |
tvamēva sandhyā sāvitrī tvaṁ dēvī jananī parā || 3 ||
tvayaitaddhāryatē viśvaṁ tvayaitatsr̥jyatē jagat |
tvayaitatpālyatē dēvi tvamatsyantē ca sarvadā || 4 ||
visr̥ṣṭau sr̥ṣṭirūpā tvaṁ sthitirūpā ca pālanē |
tathā saṁhr̥tirūpāntē jagatō:’sya jaganmayē || 5 ||
mahāvidyā mahāmāyā mahāmēdhā mahāsmr̥tiḥ |
mahāmōhā ca bhavatī mahādēvī mahāsurī || 6 ||
prakr̥tistvaṁ ca sarvasya guṇatrayavibhāvinī |
kālarātrirmahārātrirmōharātriśca dāruṇā || 7 ||
tvaṁ śrīstvamīśvarī tvaṁ hrīstvaṁ buddhirbōdhalakṣaṇā |
lajjā puṣṭistathā tuṣṭistvaṁ śāntiḥ kṣāntirēva ca || 8 ||
khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā || 9 ||
saumyā saumyatarāśēṣasaumyēbhyastvatisundarī |
parāparāṇāṁ paramā tvamēva paramēśvarī || 10 ||
yacca kiñcit kvacidvastu sadasadvākhilātmikē |
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē tadā || 11 ||
yayā tvayā jagatsraṣṭā jagatpātyatti yō jagat |
sō:’pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēśvaraḥ || 12 ||
viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca |
kāritāstē yatō:’tastvāṁ kaḥ stōtuṁ śaktimān bhavēt || 13 ||
sā tvamitthaṁ prabhāvaiḥ svairudārairdēvi saṁstutā |
mōhayaitau durādharṣāvasurau madhukaiṭabhau || 14 ||
prabōdhaṁ na jagatsvāmī nīyatāmacyutō laghu |
bōdhaśca kriyatāmasya hantumētau mahāsurau || 15 ||
iti tantrōktaṁ rātrisūktam |
See complete śrī durgā saptaśatī.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.