Sri Dattatreya Sahasranamavali – śrī dattātrēya sahasranāmāvalī


ōṁ dattātrēyāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ yōgēśāya namaḥ |
ōṁ amaraprabhavē namaḥ |
ōṁ munayē namaḥ |
ōṁ digambarāya namaḥ |
ōṁ bālāya namaḥ |
ōṁ māyāmuktāya namaḥ |
ōṁ madāpahāya namaḥ |
ōṁ avadhūtāya namaḥ |
ōṁ mahānāthāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ amaravallabhāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ ādidēvāya namaḥ |
ōṁ purāṇaprabhavē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ sattvakr̥tē namaḥ |
ōṁ sattvabhr̥tē namaḥ |
ōṁ bhāvāya namaḥ | 20

ōṁ sattvātmanē namaḥ |
ōṁ sattvasāgarāya namaḥ |
ōṁ sattvavidē namaḥ |
ōṁ sattvasākṣiṇē namaḥ |
ōṁ sattvasādhyāya namaḥ |
ōṁ amarādhipāya namaḥ |
ōṁ bhūtakr̥tē namaḥ |
ōṁ bhūtabhr̥tē namaḥ |
ōṁ bhūtātmanē namaḥ |
ōṁ bhūtasambhavāya namaḥ |
ōṁ bhūtabhāvāya namaḥ |
ōṁ bhavāya namaḥ |
ōṁ bhūtavidē namaḥ |
ōṁ bhūtakāraṇāya namaḥ |
ōṁ bhūtasākṣiṇē namaḥ |
ōṁ prabhūtayē namaḥ |
ōṁ bhūtānāṁ paramāyai gatayē namaḥ |
ōṁ bhūtasaṅgavihīnātmanē namaḥ |
ōṁ bhūtātmanē namaḥ |
ōṁ bhūtaśaṅkarāya namaḥ | 40

ōṁ bhūtanāthāya namaḥ |
ōṁ mahānāthāya namaḥ |
ōṁ ādināthāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ sarvabhūtanivāsātmanē namaḥ |
ōṁ bhūtasantāpanāśanāya namaḥ |
ōṁ sarvātmāya namaḥ |
ōṁ sarvabhr̥tē namaḥ |
ōṁ sarvāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvanirṇayāya namaḥ |
ōṁ sarvasākṣiṇē namaḥ |
ōṁ br̥hadbhānavē namaḥ |
ōṁ sarvavidē namaḥ |
ōṁ sarvamaṅgalāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ samāya namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ ēkākinē namaḥ | 60

ōṁ kamalāpatayē namaḥ |
ōṁ rāmāya namaḥ |
ōṁ rāmapriyāya namaḥ |
ōṁ virāmāya namaḥ |
ōṁ rāmakāraṇāya namaḥ |
ōṁ śuddhātmanē namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ pratītāya namaḥ |
ōṁ paramārthabhr̥tē namaḥ |
ōṁ haṁsasākṣiṇē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ prabhavē namaḥ |
ōṁ pralayāya namaḥ |
ōṁ siddhātmanē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ siddhānāṁ paramāyai gatayē namaḥ |
ōṁ siddhisiddhāya namaḥ |
ōṁ sādhyāya namaḥ |
ōṁ sādhanāya namaḥ | 80

ōṁ uttamāya namaḥ |
ōṁ sulakṣaṇāya namaḥ |
ōṁ sumēdhāvinē namaḥ |
ōṁ vidyāvatē namaḥ |
ōṁ vigatāntarāya namaḥ |
ōṁ vijvarāya namaḥ |
ōṁ mahābāhavē namaḥ |
ōṁ bahulānandavardhanāya namaḥ |
ōṁ avyaktapuruṣāya namaḥ |
ōṁ prājñāya namaḥ |
ōṁ parajñāya namaḥ |
ōṁ paramārthadr̥śē namaḥ |
ōṁ parāparavinirmuktāya namaḥ |
ōṁ yuktāya namaḥ |
ōṁ tattvaprakāśavatē namaḥ |
ōṁ dayāvatē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bhāvinē namaḥ |
ōṁ bhāvātmanē namaḥ |
ōṁ bhāvakāraṇāya namaḥ | 100

ōṁ bhavasantāpanāśāya namaḥ |
ōṁ puṣpavatē namaḥ |
ōṁ paṇḍitāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ pratyakṣavastavē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ pratyagbrahmasanātanāya namaḥ |
ōṁ pramāṇavigatāya namaḥ |
ōṁ pratyāhāraniyōjakāya namaḥ |
ōṁ praṇavāya namaḥ |
ōṁ praṇavātītāya namaḥ |
ōṁ pramukhāya namaḥ |
ōṁ pralayātmakāya namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ viviktātmanē namaḥ |
ōṁ śaṅkarātmanē namaḥ |
ōṁ parasmai vapuṣē namaḥ |
ōṁ paramāya namaḥ |
ōṁ tanuvijñēyāya namaḥ |
ōṁ paramātmani saṁsthitāya namaḥ | 120

ōṁ prabōdhakalanādhārāya namaḥ |
ōṁ prabhāvapravarōttamāya namaḥ |
ōṁ cidambarāya namaḥ |
ōṁ cidvilāsāya namaḥ |
ōṁ cidākāśāya namaḥ |
ōṁ ciduttamāya namaḥ |
ōṁ cittacaitanyacittātmanē namaḥ |
ōṁ dēvānāṁ paramāyai gatayē namaḥ |
ōṁ acētyāya namaḥ |
ōṁ cētanādhārāya namaḥ |
ōṁ cētanācittavikramāya namaḥ |
ōṁ cittātmanē namaḥ |
ōṁ cētanārūpāya namaḥ |
ōṁ lasatpaṅkajalōcanāya namaḥ |
ōṁ parasmai brahmaṇē namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ parasmai tapasē namaḥ |
ōṁ parasmai sūtrāya namaḥ |
ōṁ parasmai tantrāya namaḥ | 140

ōṁ pavitrāya namaḥ |
ōṁ paramōhavatē namaḥ |
ōṁ kṣētrajñāya namaḥ |
ōṁ kṣētragāya namaḥ |
ōṁ kṣētrāya namaḥ |
ōṁ kṣētrādhārāya namaḥ |
ōṁ purañjanāya namaḥ |
ōṁ kṣētraśūnyāya namaḥ |
ōṁ lōkasākṣiṇē namaḥ |
ōṁ kṣētravatē namaḥ |
ōṁ bahunāyakāya namaḥ |
ōṁ yōgēndrāya namaḥ |
ōṁ yōgapūjyāya namaḥ |
ōṁ yōgyāya namaḥ |
ōṁ ātmavidāṁ śucayē namaḥ |
ōṁ yōgamāyādharāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ acalāya namaḥ |
ōṁ kamalāpatayē namaḥ |
ōṁ yōgēśāya namaḥ | 160

ōṁ yōganirmātrē namaḥ |
ōṁ yōgajñānaprakāśanāya namaḥ |
ōṁ yōgapālāya namaḥ |
ōṁ lōkapālāya namaḥ |
ōṁ saṁsāratamanāśanāya namaḥ |
ōṁ guhyāya namaḥ |
ōṁ guhyatamāya namaḥ |
ōṁ guptāya namaḥ |
ōṁ muktāya namaḥ |
ōṁ yuktāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ gahanāya namaḥ |
ōṁ gaganākārāya namaḥ |
ōṁ gambhīrāya namaḥ |
ōṁ gaṇanāyakāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ gōptrē namaḥ |
ōṁ gōbhāgāya namaḥ |
ōṁ bhāvasaṁsthitāya namaḥ | 180

ōṁ gōsākṣiṇē namaḥ |
ōṁ gōtamārayē namaḥ |
ōṁ gāndhārāya namaḥ |
ōṁ gaganākr̥tayē namaḥ |
ōṁ yōgayuktāya namaḥ |
ōṁ bhōgayuktāya namaḥ |
ōṁ śaṅkāmuktasamādhimatē namaḥ |
ōṁ sahajāya namaḥ |
ōṁ sakalēśānāya namaḥ |
ōṁ kārtavīryavarapradāya namaḥ |
ōṁ sarajāya namaḥ |
ōṁ virajasē namaḥ |
ōṁ puṁsē namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ pāpanāśanāya namaḥ |
ōṁ parāvaravinirmuktāya namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ purātanāya namaḥ |
ōṁ nānājyōtiṣē namaḥ |
ōṁ anēkātmanē namaḥ | 200

ōṁ svayaṁ-jyōtayē namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ divyajyōtirmayāya namaḥ |
ōṁ satyavijñānabhāskarāya namaḥ |
ōṁ nityaśuddhāya namaḥ |
ōṁ parāya namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ prakāśāya namaḥ |
ōṁ prakaṭōdbhavāya namaḥ |
ōṁ pramādavigatāya namaḥ |
ōṁ parēśāya namaḥ |
ōṁ paravikramāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ yōgāya namaḥ |
ōṁ yōgapāya namaḥ |
ōṁ yōgābhyāsaprakāśanāya namaḥ |
ōṁ yōktrē namaḥ |
ōṁ mōktrē namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ trātrē namaḥ | 220

ōṁ pātrē namaḥ |
ōṁ nirāyudhāya namaḥ |
ōṁ nityamuktāya namaḥ |
ōṁ nityayuktāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ satyaparākramāya namaḥ |
ōṁ sattvaśuddhikarāya namaḥ |
ōṁ sattvāya namaḥ |
ōṁ sattvabhr̥tāṁ gatayē namaḥ |
ōṁ śrīdharāya namaḥ |
ōṁ śrīvapuṣē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ amarārcitāya namaḥ |
ōṁ śrīnidhayē namaḥ |
ōṁ śrīpatayē namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ śrēyaskāya namaḥ |
ōṁ caramāśrayāya namaḥ |
ōṁ tyāginē namaḥ | 240

ōṁ tyāgārthasampannāya namaḥ |
ōṁ tyāgātmanē namaḥ |
ōṁ tyāgavigrahāya namaḥ |
ōṁ tyāgalakṣaṇasiddhātmanē namaḥ |
ōṁ tyāgajñāya namaḥ |
ōṁ tyāgakāraṇāya namaḥ |
ōṁ bhōgāya namaḥ |
ōṁ bhōktrē namaḥ |
ōṁ bhōgyāya namaḥ |
ōṁ bhōgasādhanakāraṇāya namaḥ |
ōṁ bhōginē namaḥ |
ōṁ bhōgārthasampannāya namaḥ |
ōṁ bhōgajñānaprakāśanāya namaḥ |
ōṁ kēvalāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ kaṁvāsasē namaḥ |
ōṁ kamalālayāya namaḥ |
ōṁ kamalāsanapūjyāya namaḥ |
ōṁ harayē namaḥ | 260

ōṁ ajñānakhaṇḍanāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ mahadādayē namaḥ |
ōṁ mahēśōttamavanditāya namaḥ |
ōṁ manōbuddhivihīnātmanē namaḥ |
ōṁ mānātmanē namaḥ |
ōṁ mānavādhipāya namaḥ |
ōṁ bhuvanēśāya namaḥ |
ōṁ vibhūtayē namaḥ |
ōṁ dhr̥tayē namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ smr̥tayē namaḥ |
ōṁ dayāyai namaḥ |
ōṁ duḥkhadāvānalāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ prabuddhāya namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ kāmaghnē namaḥ |
ōṁ krōdhaghnē namaḥ |
ōṁ dambhadarpamadāpahāya namaḥ | 280

ōṁ ajñānatimirārayē namaḥ |
ōṁ bhavārayē namaḥ |
ōṁ bhuvanēśvarāya namaḥ |
ōṁ rūpakr̥tē namaḥ |
ōṁ rūpabhr̥tē namaḥ |
ōṁ rūpiṇē namaḥ |
ōṁ rūpātmanē namaḥ |
ōṁ rūpakāraṇāya namaḥ |
ōṁ rūpajñāya namaḥ |
ōṁ rūpasākṣiṇē namaḥ |
ōṁ nāmarūpāya namaḥ |
ōṁ guṇāntakāya namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ pramēyāya namaḥ |
ōṁ pramāṇāya namaḥ |
ōṁ praṇavāśrayāya namaḥ |
ōṁ pramāṇarahitāya namaḥ |
ōṁ acintyāya namaḥ |
ōṁ cētanāvigatāya namaḥ |
ōṁ ajarāya namaḥ | 300

ōṁ akṣarāya namaḥ |
ōṁ akṣaramuktāya namaḥ |
ōṁ vijvarāya namaḥ |
ōṁ jvaranāśanāya namaḥ |
ōṁ viśiṣṭāya namaḥ |
ōṁ vittaśāstriṇē namaḥ |
ōṁ dr̥ṣṭāya namaḥ |
ōṁ dr̥ṣṭāntavarjitāya namaḥ |
ōṁ guṇēśāya namaḥ |
ōṁ guṇakāyāya namaḥ |
ōṁ guṇātmanē namaḥ |
ōṁ guṇabhāvanāya namaḥ |
ōṁ anantaguṇasampannāya namaḥ |
ōṁ guṇagarbhāya namaḥ |
ōṁ guṇādhipāya namaḥ |
ōṁ gaṇēśāya namaḥ |
ōṁ guṇanāthāya namaḥ |
ōṁ guṇātmanē namaḥ |
ōṁ gaṇabhāvanāya namaḥ |
ōṁ gaṇabandhavē namaḥ | 320

ōṁ vivēkātmanē namaḥ |
ōṁ guṇayuktāya namaḥ |
ōṁ parākramiṇē namaḥ |
ōṁ atarkyāya namaḥ |
ōṁ kratavē namaḥ |
ōṁ agnayē namaḥ |
ōṁ kr̥tajñāya namaḥ |
ōṁ saphalāśrayāya namaḥ |
ōṁ yajñāya namaḥ |
ōṁ yajñaphaladāya namaḥ |
ōṁ yajñāya namaḥ |
ōṁ ijyāya namaḥ |
ōṁ amarōttamāya namaḥ |
ōṁ hiraṇyagarbhāya namaḥ |
ōṁ śrīgarbhāya namaḥ |
ōṁ khagarbhāya namaḥ |
ōṁ kuṇapēśvarāya namaḥ |
ōṁ māyāgarbhāya namaḥ |
ōṁ lōkagarbhāya namaḥ |
ōṁ svayambhuvē namaḥ | 340

ōṁ bhuvanāntakāya namaḥ |
ōṁ niṣpāpāya namaḥ |
ōṁ nibiḍāya namaḥ |
ōṁ nandinē namaḥ |
ōṁ bōdhinē namaḥ |
ōṁ bōdhasamāśrayāya namaḥ |
ōṁ bōdhātmanē namaḥ |
ōṁ bōdhanātmanē namaḥ |
ōṁ bhēdavaitaṇḍakhaṇḍanāya namaḥ |
ōṁ svābhāvyāya namaḥ |
ōṁ bhāvanirmuktāya namaḥ |
ōṁ vyaktāya namaḥ |
ōṁ avyaktasamāśrayāya namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ nirābhāsāya namaḥ |
ōṁ nirvāṇāya namaḥ |
ōṁ śaraṇāya namaḥ |
ōṁ suhr̥tē namaḥ |
ōṁ guhyēśāya namaḥ |
ōṁ guṇagambhīrāya namaḥ | 360

ōṁ guṇadōṣanivāraṇāya namaḥ |
ōṁ guṇasaṅgavihīnāya namaḥ |
ōṁ yōgārērdarpanāśanāya namaḥ |
ōṁ ānandāya namaḥ |
ōṁ paramānandāya namaḥ |
ōṁ svānandasukhavardhanāya namaḥ |
ōṁ satyānandāya namaḥ |
ōṁ cidānandāya namaḥ |
ōṁ sarvānandaparāyaṇāya namaḥ |
ōṁ sadrūpāya namaḥ |
ōṁ sahajāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ svānandāya namaḥ |
ōṁ sumanōharāya namaḥ |
ōṁ sarvāya namaḥ |
ōṁ sarvāntarāya namaḥ |
ōṁ pūrvātpūrvatarāya namaḥ |
ōṁ khamayāya namaḥ |
ōṁ khaparāya namaḥ |
ōṁ khādayē namaḥ | 380

ōṁ khaṁ-brahmaṇē namaḥ |
ōṁ khatanavē namaḥ |
ōṁ khagāya namaḥ |
ōṁ khavāsasē namaḥ |
ōṁ khavihīnāya namaḥ |
ōṁ khanidhayē namaḥ |
ōṁ khaparāśrayāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ ādirūpāya namaḥ |
ōṁ sūryamaṇḍalamadhyagāya namaḥ |
ōṁ amōghāya namaḥ |
ōṁ paramāmōghāya namaḥ |
ōṁ parōkṣāya namaḥ |
ōṁ paradāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ viśvacakṣuṣē namaḥ |
ōṁ viśvasākṣiṇē namaḥ |
ōṁ viśvabāhavē namaḥ |
ōṁ dhanēśvarāya namaḥ |
ōṁ dhanañjayāya namaḥ | 400

ōṁ mahātējasē namaḥ |
ōṁ tējiṣṭhāya namaḥ |
ōṁ taijasāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ jyōtiṣē namaḥ |
ōṁ jyōtirmayāya namaḥ |
ōṁ jētrē namaḥ |
ōṁ jyōtiṣāṁ jyōtirātmakāya namaḥ |
ōṁ jyōtiṣāmapi jyōtiṣē namaḥ |
ōṁ janakāya namaḥ |
ōṁ janamōhanāya namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ jitātmanē namaḥ |
ōṁ jitamānasāya namaḥ |
ōṁ jitasaṅgāya namaḥ |
ōṁ jitaprāṇāya namaḥ |
ōṁ jitasaṁsāravāsanāya namaḥ |
ōṁ nirvāsanāya namaḥ |
ōṁ nirālambāya namaḥ | 420

ōṁ niryōgakṣēmavarjitāya namaḥ |
ōṁ nirīhāya namaḥ |
ōṁ nirahaṅkārāya namaḥ |
ōṁ nirāśiṣē nirupādhikāya namaḥ |
ōṁ nityabōdhāya namaḥ |
ōṁ viviktātmanē namaḥ |
ōṁ viśuddhōttamagauravāya namaḥ |
ōṁ vidyārthinē namaḥ |
ōṁ paramārthinē namaḥ |
ōṁ śraddhārthinē namaḥ |
ōṁ sādhanātmakāya namaḥ |
ōṁ pratyāhāriṇē namaḥ |
ōṁ nirāhāriṇē namaḥ |
ōṁ sarvāhāraparāyaṇāya namaḥ |
ōṁ nityaśuddhāya namaḥ |
ōṁ nirākāṅkṣiṇē namaḥ |
ōṁ pārāyaṇaparāyaṇāya namaḥ |
ōṁ aṇōraṇutarāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ sthūlāya namaḥ | 440

ōṁ sthūlatarāya namaḥ |
ōṁ ēkāya namaḥ |
ōṁ anēkarūpāya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ naikarūpāya namaḥ |
ōṁ virūpātmanē namaḥ |
ōṁ naikabōdhamayāya namaḥ |
ōṁ naikanāmamayāya namaḥ |
ōṁ naikavidyāvivardhanāya namaḥ |
ōṁ ēkāya namaḥ |
ōṁ ēkāntikāya namaḥ |
ōṁ nānābhāvavivarjitāya namaḥ |
ōṁ ēkākṣarāya namaḥ |
ōṁ bījāya namaḥ |
ōṁ pūrṇabimbāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ mantravīryāya namaḥ |
ōṁ mantrabījāya namaḥ |
ōṁ śāstravīryāya namaḥ | 460

ōṁ jagatpatayē namaḥ |
ōṁ nānāvīryadharāya namaḥ |
ōṁ śakrēśāya namaḥ |
ōṁ pr̥thivīpatayē namaḥ |
ōṁ prāṇēśāya namaḥ |
ōṁ prāṇadāya namaḥ |
ōṁ prāṇāya namaḥ |
ōṁ prāṇāyāmaparāyaṇāya namaḥ |
ōṁ prāṇapañcakanirmuktāya namaḥ |
ōṁ kōśapañcakavarjitāya namaḥ |
ōṁ niścalāya namaḥ |
ōṁ niṣkalāya namaḥ |
ōṁ asaṅgāya namaḥ |
ōṁ niṣprapañcāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ nirādhārāya namaḥ |
ōṁ nirākārāya namaḥ |
ōṁ nirvikārāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ niṣpratītāya namaḥ | 480

ōṁ nirābhāsāya namaḥ |
ōṁ nirāsaktāya namaḥ |
ōṁ nirākulāya namaḥ |
ōṁ niṣṭhāsarvagatāya namaḥ |
ōṁ nirārambhāya namaḥ |
ōṁ nirāśrayāya namaḥ |
ōṁ nirantarāya namaḥ |
ōṁ sarvagōptrē namaḥ |
ōṁ śāntāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ mahāmunayē namaḥ |
ōṁ niḥśabdāya namaḥ |
ōṁ sukr̥tāya namaḥ |
ōṁ svasthāya namaḥ |
ōṁ satyavādinē namaḥ |
ōṁ surēśvarāya namaḥ |
ōṁ jñānadāya namaḥ |
ōṁ jñānavijñāninē namaḥ |
ōṁ jñānātmanē namaḥ |
ōṁ ānandapūritāya namaḥ | 500

ōṁ jñānayajñavidāṁ dakṣāya namaḥ |
ōṁ jñānāgnayē namaḥ |
ōṁ jvalanāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ dayāvatē namaḥ |
ōṁ bhavarōgārayē namaḥ |
ōṁ cikitsācaramāgatayē namaḥ |
ōṁ candramaṇḍalamadhyasthāya namaḥ |
ōṁ candrakōṭisuśītalāya namaḥ |
ōṁ yantrakr̥tē namaḥ |
ōṁ paramāya namaḥ |
ōṁ yantriṇē namaḥ |
ōṁ yantrārūḍhāparājitāya namaḥ |
ōṁ yantravidē namaḥ |
ōṁ yantravāsāya namaḥ |
ōṁ yantrādhārāya namaḥ |
ōṁ dharādharāya namaḥ |
ōṁ tattvajñāya namaḥ |
ōṁ tattvabhūtātmanē namaḥ |
ōṁ mahattattvaprakāśanāya namaḥ | 520

ōṁ tattvasaṅkhyānayōgajñāya namaḥ |
ōṁ sāṅkhyaśāstrapravartakāya namaḥ |
ōṁ anantavikramāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ dhanēśvarāya namaḥ |
ōṁ sādhavē namaḥ |
ōṁ sādhuvariṣṭhātmanē namaḥ |
ōṁ sāvadhānāya namaḥ |
ōṁ amarōttamāya namaḥ |
ōṁ niḥsaṅkalpāya namaḥ |
ōṁ nirādhārāya namaḥ |
ōṁ durdharāya namaḥ |
ōṁ ātmavidē namaḥ |
ōṁ patayē namaḥ |
ōṁ ārōgyasukhadāya namaḥ |
ōṁ pravarāya namaḥ |
ōṁ vāsavāya namaḥ |
ōṁ parēśāya namaḥ |
ōṁ paramōdārāya namaḥ | 540

ōṁ pratyakcaitanyadurgamāya namaḥ |
ōṁ durādharṣāya namaḥ |
ōṁ durāvāsāya namaḥ |
ōṁ dūratvaparināśanāya namaḥ |
ōṁ vēdavidē namaḥ |
ōṁ vēdakr̥tē namaḥ |
ōṁ vēdāya namaḥ |
ōṁ vēdātmanē namaḥ |
ōṁ vimalāśayāya namaḥ |
ōṁ viviktasēvinē namaḥ |
ōṁ saṁsāraśramanāśanāya namaḥ |
ōṁ brahmayōnayē namaḥ |
ōṁ br̥hadyōnayē namaḥ |
ōṁ viśvayōnayē namaḥ |
ōṁ vidēhavatē namaḥ |
ōṁ viśālākṣāya namaḥ |
ōṁ viśvanāthāya namaḥ |
ōṁ hāṭakāṅgadabhūṣaṇāya namaḥ |
ōṁ abādhyāya namaḥ |
ōṁ jagadārādhyāya namaḥ | 560

ōṁ jagadārjavapālanāya namaḥ |
ōṁ janavatē namaḥ |
ōṁ dhanavatē namaḥ |
ōṁ dharmiṇē namaḥ |
ōṁ dharmagāya namaḥ |
ōṁ dharmavardhanāya namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ sādhyāya namaḥ |
ōṁ siddhidāya namaḥ |
ōṁ sumanōharāya namaḥ |
ōṁ khalubrahmakhalusthānāya namaḥ |
ōṁ munīnāṁ paramāyai gatayē namaḥ |
ōṁ upadraṣṭrē namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ śucibhūtāya namaḥ |
ōṁ anāmayāya namaḥ |
ōṁ vēdasiddhāntavēdyāya namaḥ |
ōṁ mānasāhlādavardhanāya namaḥ |
ōṁ dēhādanyāya namaḥ | 580

ōṁ guṇādanyāya namaḥ |
ōṁ lōkādanyāya namaḥ |
ōṁ vivēkavidē namaḥ |
ōṁ duṣṭasvapnaharāya namaḥ |
ōṁ guravē namaḥ |
ōṁ guruvarōttamāya namaḥ |
ōṁ karmiṇē namaḥ |
ōṁ karmavinirmuktāya namaḥ |
ōṁ saṁnyāsinē namaḥ |
ōṁ sādhakēśvarāya namaḥ |
ōṁ sarvabhāvavihīnāya namaḥ |
ōṁ tr̥ṣṇāsaṅganivārakāya namaḥ |
ōṁ tyāginē namaḥ |
ōṁ tyāgavapuṣē namaḥ |
ōṁ tyāgāya namaḥ |
ōṁ tyāgadānavivarjitāya namaḥ |
ōṁ tyāgakāraṇatyāgātmanē namaḥ |
ōṁ sadguravē namaḥ |
ōṁ sukhadāyakāya namaḥ |
ōṁ dakṣāya namaḥ | 600

ōṁ dakṣādivandyāya namaḥ |
ōṁ jñānavādapravartakāya namaḥ |
ōṁ śabdabrahmamayātmanē namaḥ |
ōṁ śabdabrahmaprakāśavatē namaḥ |
ōṁ grasiṣṇavē namaḥ |
ōṁ prabhaviṣṇavē namaḥ |
ōṁ sahiṣṇavē namaḥ |
ōṁ vigatāntarāya namaḥ |
ōṁ vidvattamāya namaḥ |
ōṁ mahāvandyāya namaḥ |
ōṁ viśālōttamavācē munayē namaḥ |
ōṁ brahmavidē namaḥ |
ōṁ brahmabhāvāya namaḥ |
ōṁ brahmarṣayē namaḥ |
ōṁ brāhmaṇapriyāya namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brahmaprakāśātmanē namaḥ |
ōṁ brahmavidyāprakāśanāya namaḥ |
ōṁ atrivaṁśaprabhūtātmanē namaḥ |
ōṁ tāpasōttamavanditāya namaḥ | 620

ōṁ ātmavāsinē namaḥ |
ōṁ vidhēyātmanē namaḥ |
ōṁ atrivaṁśavivardhanāya namaḥ |
ōṁ pravartanāya namaḥ |
ōṁ nivr̥ttātmanē namaḥ |
ōṁ pralayōdakasannibhāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ mahāgarbhāya namaḥ |
ōṁ bhārgavapriyakr̥ttamāya namaḥ |
ōṁ saṅkalpaduḥkhadalanāya namaḥ |
ōṁ saṁsāratamanāśanāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ tridhākārāya namaḥ |
ōṁ trimūrtayē namaḥ |
ōṁ triguṇātmakāya namaḥ |
ōṁ bhēdatrayaharāya namaḥ |
ōṁ tāpatrayanivārakāya namaḥ |
ōṁ dōṣatrayavibhēdinē namaḥ |
ōṁ saṁśayārṇavakhaṇḍanāya namaḥ |
ōṁ asaṁśayāya namaḥ | 640

ōṁ asammūḍhāya namaḥ |
ōṁ avādinē namaḥ |
ōṁ rājavanditāya namaḥ |
ōṁ rājayōginē namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ svabhāvagalitāya namaḥ |
ōṁ puṇyaślōkāya namaḥ |
ōṁ pavitrāṅghrayē namaḥ |
ōṁ dhyānayōgaparāyaṇāya namaḥ |
ōṁ dhyānasthāya namaḥ |
ōṁ dhyānagamyāya namaḥ |
ōṁ vidhēyātmanē namaḥ |
ōṁ purātanāya namaḥ |
ōṁ avijñēyāya namaḥ |
ōṁ antarātmanē namaḥ |
ōṁ mukhyabimbasanātanāya namaḥ |
ōṁ jīvasañjīvanāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ cidvilāsāya namaḥ |
ōṁ cidāśrayāya namaḥ | 660

ōṁ mahēndrāya namaḥ |
ōṁ amaramānyāya namaḥ |
ōṁ yōgēndrāya namaḥ |
ōṁ yōgavittamāya namaḥ |
ōṁ yōgadharmāya namaḥ |
ōṁ yōgāya namaḥ |
ōṁ tattvāya namaḥ |
ōṁ tattvaviniścayāya namaḥ |
ōṁ naikabāhavē namaḥ |
ōṁ anantātmanē namaḥ |
ōṁ naikanāmaparākramāya namaḥ |
ōṁ naikākṣiṇē namaḥ |
ōṁ naikapādāya namaḥ |
ōṁ nāthanāthāya namaḥ |
ōṁ uttamōttamāya namaḥ |
ōṁ sahasraśīrṣṇē namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapādē namaḥ |
ōṁ sahasrarūpadr̥śē namaḥ | 680

ōṁ sahasrāramayōddhavāya namaḥ |
ōṁ tripādapuruṣāya namaḥ |
ōṁ tripādūrdhvāya namaḥ |
ōṁ tryambakāya namaḥ |
ōṁ mahāvīryāya namaḥ |
ōṁ yōgavīryaviśāradāya namaḥ |
ōṁ vijayinē namaḥ |
ōṁ vinayinē namaḥ |
ōṁ jētrē namaḥ |
ōṁ vītarāgiṇē namaḥ |
ōṁ virājitāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ raudrāya namaḥ |
ōṁ mahābhīmāya namaḥ |
ōṁ prājñamukhyāya namaḥ |
ōṁ sadāśucayē namaḥ |
ōṁ antarjyōtiṣē namaḥ |
ōṁ anantātmanē namaḥ |
ōṁ pratyagātmanē namaḥ |
ōṁ nirantarāya namaḥ | 700

ōṁ arūpāya namaḥ |
ōṁ ātmarūpāya namaḥ |
ōṁ sarvabhāvavinirvr̥tāya namaḥ |
ōṁ antaḥśūnyāya namaḥ |
ōṁ bahiḥśūnyāya namaḥ |
ōṁ śūnyātmanē namaḥ |
ōṁ śūnyabhāvanāya namaḥ |
ōṁ antaḥpūrṇāya namaḥ |
ōṁ bahiḥpūrṇāya namaḥ |
ōṁ pūrṇātmanē namaḥ |
ōṁ pūrṇabhāvanāya namaḥ |
ōṁ antastyāginē namaḥ |
ōṁ bahistyāginē namaḥ |
ōṁ tyāgātmanē namaḥ |
ōṁ sarvayōgavatē namaḥ |
ōṁ antaryōginē namaḥ |
ōṁ bahiryōginē namaḥ |
ōṁ sarvayōgaparāyaṇāya namaḥ |
ōṁ antarbhōginē namaḥ |
ōṁ bahirbhōginē namaḥ | 720

ōṁ sarvabhōgaviduttamāya namaḥ |
ōṁ antarniṣṭhāya namaḥ |
ōṁ bahirniṣṭhāya namaḥ |
ōṁ sarvaniṣṭhāmayāya namaḥ |
ōṁ bāhyāntaravimuktāya namaḥ |
ōṁ bāhyāntaravivarjitāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ viśuddhāya namaḥ |
ōṁ nirvāṇāya namaḥ |
ōṁ prakr̥tēḥ parāya namaḥ |
ōṁ akālāya namaḥ |
ōṁ kālanēminē namaḥ |
ōṁ kālakālāya namaḥ |
ōṁ janēśvarāya namaḥ |
ōṁ kālātmanē namaḥ |
ōṁ kālakartrē namaḥ |
ōṁ kālajñāya namaḥ |
ōṁ kālanāśanāya namaḥ |
ōṁ kaivalyapadadātrē namaḥ | 740

ōṁ kaivalyasukhadāyakāya namaḥ |
ōṁ kaivalyakalanādhārāya namaḥ |
ōṁ nirbharāya namaḥ |
ōṁ harṣavardhanāya namaḥ |
ōṁ hr̥dayasthāya hr̥ṣīkēśāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ garbhavarjitāya namaḥ |
ōṁ sakalāgamapūjyāya namaḥ |
ōṁ nigamāya namaḥ |
ōṁ nigamāśrayāya namaḥ |
ōṁ parāyai śaktayē namaḥ |
ōṁ parāyai kīrtayē namaḥ |
ōṁ parāyai vr̥ttayē namaḥ |
ōṁ nidhismr̥tayē namaḥ |
ōṁ paravidyāya namaḥ |
ōṁ parāyai kṣāntayē namaḥ |
ōṁ vibhaktayē namaḥ |
ōṁ yuktasadgatayē namaḥ |
ōṁ svaprakāśāya namaḥ |
ōṁ prakāśātmanē namaḥ | 760

ōṁ parasaṁvēdanātmakāya namaḥ |
ōṁ svasēvyāya namaḥ |
ōṁ svavidāṁ svātmanē namaḥ |
ōṁ svasaṁvēdyāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ kṣamiṇē namaḥ |
ōṁ svānusandhānaśīlātmanē namaḥ |
ōṁ svānusandhānagōcarāya namaḥ |
ōṁ svānusandhānaśūnyātmanē namaḥ |
ōṁ svānusandhānakāśrayāya namaḥ |
ōṁ svabōdhadarpaṇāya namaḥ |
ōṁ abhaṅgāya namaḥ |
ōṁ kandarpakulanāśanāya namaḥ |
ōṁ brahmacāriṇē namaḥ |
ōṁ brahmavēttrē namaḥ |
ōṁ brāhmaṇāya namaḥ |
ōṁ brahmavittamāya namaḥ |
ōṁ tattvabōdhāya namaḥ |
ōṁ sudhāvarṣāya namaḥ |
ōṁ pāvanāya namaḥ | 780

ōṁ pāpapāvakāya namaḥ |
ōṁ brahmasūtravidhēyātmanē namaḥ |
ōṁ brahmasūtrārthanirṇayāya namaḥ |
ōṁ ātyantikāya namaḥ |
ōṁ mahākalpāya namaḥ |
ōṁ saṅkalpāvartanāśanāya namaḥ |
ōṁ ādhivyādhiharāya namaḥ |
ōṁ saṁśayārṇavaśōṣakāya namaḥ |
ōṁ tattvātmajñānasandēśāya namaḥ |
ōṁ mahānubhavabhāvitāya namaḥ |
ōṁ ātmānubhavasampannāya namaḥ |
ōṁ svānubhāvasukhāśrayāya namaḥ |
ōṁ acintyāya namaḥ |
ōṁ br̥hadbhānavē namaḥ |
ōṁ pramadōtkarṣanāśanāya namaḥ |
ōṁ anikētapraśāntātmanē namaḥ |
ōṁ śūnyāvāsāya namaḥ |
ōṁ jagadvapuṣē namaḥ |
ōṁ cidgatayē namaḥ |
ōṁ cinmayāya namaḥ | 800

ōṁ cakriṇē namaḥ |
ōṁ māyācakrapravartakāya namaḥ |
ōṁ sarvavarṇavidārambhiṇē namaḥ |
ōṁ sarvārambhaparāyaṇāya namaḥ |
ōṁ purāṇāya namaḥ |
ōṁ pravarāya namaḥ |
ōṁ dātrē namaḥ |
ōṁ sundarāya namaḥ |
ōṁ kanakāṅgadinē namaḥ |
ōṁ anasūyātmajāya namaḥ |
ōṁ dattāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvakāmadāya namaḥ |
ōṁ kāmajitē namaḥ |
ōṁ kāmapālāya namaḥ |
ōṁ kāminē namaḥ |
ōṁ kāmapradāgamāya namaḥ |
ōṁ kāmavatē namaḥ |
ōṁ kāmapōṣāya namaḥ |
ōṁ sarvakāmanivartakāya namaḥ | 820

ōṁ sarvakarmaphalōtpattayē namaḥ |
ōṁ sarvakāmaphalapradāya namaḥ |
ōṁ sarvakarmaphalaiḥ pūjyāya namaḥ |
ōṁ sarvakarmaphalāśrayāya namaḥ |
ōṁ viśvakarmaṇē namaḥ |
ōṁ kr̥tātmanē namaḥ |
ōṁ kr̥tajñāya namaḥ |
ōṁ sarvasākṣikāya namaḥ |
ōṁ sarvārambhaparityāginē namaḥ |
ōṁ jaḍōnmattapiśācavatē namaḥ |
ōṁ bhikṣavē namaḥ |
ōṁ bhikṣākarāya namaḥ |
ōṁ bhaikṣāhāriṇē namaḥ |
ōṁ nirāśramiṇē namaḥ |
ōṁ akūlāya namaḥ |
ōṁ anukūlāya namaḥ |
ōṁ vikalāya namaḥ |
ōṁ akalāya namaḥ |
ōṁ jaṭilāya namaḥ |
ōṁ vanacāriṇē namaḥ | 840

ōṁ daṇḍinē namaḥ |
ōṁ muṇḍinē namaḥ |
ōṁ gaṇḍinē namaḥ |
ōṁ dēhadharmavihīnātmanē namaḥ |
ōṁ ēkākinē namaḥ |
ōṁ saṅgavarjitāya namaḥ |
ōṁ āśramiṇē namaḥ |
ōṁ anāśramārambhāya namaḥ |
ōṁ anācāriṇē namaḥ |
ōṁ karmavarjitāya namaḥ |
ōṁ asandēhinē namaḥ |
ōṁ sandēhinē namaḥ |
ōṁ na kiñcinna ca kiñcanāya namaḥ |
ōṁ nr̥dēhinē namaḥ |
ōṁ dēhaśūnyāya namaḥ |
ōṁ nābhāvinē namaḥ |
ōṁ bhāvanirgatāya namaḥ |
ōṁ nābrahmaṇē namaḥ |
ōṁ parabrahmaṇē namaḥ |
ōṁ svayamēva nirākulāya namaḥ | 860

ōṁ anaghāya namaḥ |
ōṁ aguravē namaḥ |
ōṁ nāthanāthōttamāya namaḥ |
ōṁ guravē namaḥ |
ōṁ dvibhujāya namaḥ |
ōṁ prākr̥tāya namaḥ |
ōṁ janakāya namaḥ |
ōṁ pitāmahāya namaḥ |
ōṁ anātmanē namaḥ |
ōṁ na ca nānātmanē namaḥ |
ōṁ nītayē namaḥ |
ōṁ nītimatāṁ varāya namaḥ |
ōṁ sahajāya namaḥ |
ōṁ sadr̥śāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ ēkāya namaḥ |
ōṁ cinmātrāya namaḥ |
ōṁ na kartrē namaḥ |
ōṁ kartrē namaḥ |
ōṁ bhōktrē namaḥ | 880

ōṁ bhōgavivarjitāya namaḥ |
ōṁ turīyāya namaḥ |
ōṁ turīyātītāya namaḥ |
ōṁ svacchāya namaḥ |
ōṁ sarvamayāya namaḥ |
ōṁ sarvādhiṣṭhānarūpāya namaḥ |
ōṁ sarvadhyēyavivarjitāya namaḥ |
ōṁ sarvalōkanivāsātmanē namaḥ |
ōṁ sakalōttamavanditāya namaḥ |
ōṁ dēhabhr̥tē namaḥ |
ōṁ dēhakr̥tē namaḥ |
ōṁ dēhātmanē namaḥ |
ōṁ dēhabhāvanāya namaḥ |
ōṁ dēhinē namaḥ |
ōṁ dēhavibhaktāya namaḥ |
ōṁ dēhabhāvaprakāśanāya namaḥ |
ōṁ layasthāya namaḥ |
ōṁ layavidē namaḥ |
ōṁ layābhāvāya namaḥ |
ōṁ bōdhavatē namaḥ | 900

ōṁ layātītāya namaḥ |
ōṁ layasyāntāya namaḥ |
ōṁ layabhāvanivāraṇāya namaḥ |
ōṁ vimukhāya namaḥ |
ōṁ pramukhāya namaḥ |
ōṁ pratyaṅmukhavadācariṇē namaḥ |
ōṁ viśvabhujē namaḥ |
ōṁ viśvadhr̥ṣē namaḥ |
ōṁ viśvāya namaḥ |
ōṁ viśvakṣēmakarāya namaḥ |
ōṁ avikṣiptāya namaḥ |
ōṁ apramādinē namaḥ |
ōṁ parardhayē namaḥ |
ōṁ paramārthadr̥śē namaḥ |
ōṁ svānubhāvavihīnāya namaḥ |
ōṁ svānubhāvaprakāśanāya namaḥ |
ōṁ nirindriyāya namaḥ |
ōṁ nirbuddhayē namaḥ |
ōṁ nirābhāsāya namaḥ |
ōṁ nirākr̥tāya namaḥ | 920

ōṁ nirahaṅkārarūpātmanē namaḥ |
ōṁ nirvapuṣē namaḥ |
ōṁ sakalāśrayāya namaḥ |
ōṁ śōkaduḥkhaharāya namaḥ |
ōṁ bhōgamōkṣaphalapradāya namaḥ |
ōṁ suprasannāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ śabdabrahmārthasaṅgrahāya namaḥ |
ōṁ āgamāpāyaśūnyāya namaḥ |
ōṁ sthānadāya namaḥ |
ōṁ satāṅgatayē namaḥ |
ōṁ akr̥tāya namaḥ |
ōṁ sukr̥tāya namaḥ |
ōṁ kr̥takarmaṇē namaḥ |
ōṁ vinirvr̥tāya namaḥ |
ōṁ bhēdatrayaharāya namaḥ |
ōṁ dēhatrayavinirgatāya namaḥ |
ōṁ sarvakāmamayāya namaḥ |
ōṁ sarvakāmanivartakāya namaḥ |
ōṁ siddhēśvarāya namaḥ | 940

ōṁ ajarāya namaḥ |
ōṁ pañcabāṇadarpahutāśanāya namaḥ |
ōṁ caturakṣarabījātmanē namaḥ |
ōṁ svabhuvē namaḥ |
ōṁ citkīrtibhūṣaṇāya namaḥ |
ōṁ agādhabuddhayē namaḥ |
ōṁ akṣubdhāya namaḥ |
ōṁ candrasūryāgnilōcanāya namaḥ |
ōṁ yamadaṁṣṭrāya namaḥ |
ōṁ atisaṁhartrē namaḥ |
ōṁ paramānandasāgarāya namaḥ |
ōṁ līlāviśvambharāya namaḥ |
ōṁ bhānavē namaḥ |
ōṁ bhairavāya namaḥ |
ōṁ bhīmalōcanāya namaḥ |
ōṁ brahmacarmāmbarāya namaḥ |
ōṁ kālāya namaḥ |
ōṁ acalāya namaḥ |
ōṁ calanāntakāya namaḥ |
ōṁ ādidēvāya namaḥ | 960

ōṁ jagadyōnayē namaḥ |
ōṁ vāsavārivimardanāya namaḥ |
ōṁ vikarmakarmakarmajñāya namaḥ |
ōṁ ananyagamakāya namaḥ |
ōṁ agamāya namaḥ |
ōṁ abaddhakarmaśūnyāya namaḥ |
ōṁ kāmarāgakulakṣayāya namaḥ |
ōṁ yōgāndhakāramathanāya namaḥ |
ōṁ padmajanmādivanditāya namaḥ |
ōṁ bhaktakāmāya namaḥ |
ōṁ agrajāya namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ bhāvanirbhāvabhāvakāya namaḥ |
ōṁ bhēdāntakāya namaḥ |
ōṁ mahātē namaḥ |
ōṁ agryāya namaḥ |
ōṁ nigūhāya namaḥ |
ōṁ gōcarāntakāya namaḥ |
ōṁ kālāgniśamanāya namaḥ |
ōṁ śaṅkhacakrapadmagadādharāya namaḥ | 980

ōṁ dīptāya namaḥ |
ōṁ dīnapatayē namaḥ |
ōṁ śāstrē namaḥ |
ōṁ svacchandāya namaḥ |
ōṁ muktidāyakāya namaḥ |
ōṁ vyōmadharmāmbarāya namaḥ |
ōṁ bhēttrē namaḥ |
ōṁ bhasmadhāriṇē namaḥ |
ōṁ dharādharāya namaḥ |
ōṁ dharmaguptāya namaḥ |
ōṁ anvayātmanē namaḥ |
ōṁ vyatirēkārthanirṇayāya namaḥ |
ōṁ ēkānēkaguṇābhāsābhāsanirbhāsavarjitāya namaḥ |
ōṁ bhāvābhāvasvabhāvātmanē namaḥ |
ōṁ bhāvābhāvavibhāvavidē namaḥ |
ōṁ yōgihr̥dayaviśrāmāya namaḥ |
ōṁ anantavidyāvivardhanāya namaḥ |
ōṁ vighnāntakāya namaḥ |
ōṁ trikālajñāya namaḥ |
ōṁ tattvātmajñānasāgarāya namaḥ | 1000

iti śrī dattātrēya sahasranāmāvalī |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed