Sri Dattatreya Sahasranamavali – श्री दत्तात्रेय सहस्रनामावली


ओं दत्तात्रेयाय नमः ।
ओं महायोगिने नमः ।
ओं योगेशाय नमः ।
ओं अमरप्रभवे नमः ।
ओं मुनये नमः ।
ओं दिगम्बराय नमः ।
ओं बालाय नमः ।
ओं मायामुक्ताय नमः ।
ओं मदापहाय नमः ।
ओं अवधूताय नमः ।
ओं महानाथाय नमः ।
ओं शङ्कराय नमः ।
ओं अमरवल्लभाय नमः ।
ओं महादेवाय नमः ।
ओं आदिदेवाय नमः ।
ओं पुराणप्रभवे नमः ।
ओं ईश्वराय नमः ।
ओं सत्त्वकृते नमः ।
ओं सत्त्वभृते नमः ।
ओं भावाय नमः । २०

ओं सत्त्वात्मने नमः ।
ओं सत्त्वसागराय नमः ।
ओं सत्त्वविदे नमः ।
ओं सत्त्वसाक्षिणे नमः ।
ओं सत्त्वसाध्याय नमः ।
ओं अमराधिपाय नमः ।
ओं भूतकृते नमः ।
ओं भूतभृते नमः ।
ओं भूतात्मने नमः ।
ओं भूतसम्भवाय नमः ।
ओं भूतभावाय नमः ।
ओं भवाय नमः ।
ओं भूतविदे नमः ।
ओं भूतकारणाय नमः ।
ओं भूतसाक्षिणे नमः ।
ओं प्रभूतये नमः ।
ओं भूतानां परमायै गतये नमः ।
ओं भूतसङ्गविहीनात्मने नमः ।
ओं भूतात्मने नमः ।
ओं भूतशङ्कराय नमः । ४०

ओं भूतनाथाय नमः ।
ओं महानाथाय नमः ।
ओं आदिनाथाय नमः ।
ओं महेश्वराय नमः ।
ओं सर्वभूतनिवासात्मने नमः ।
ओं भूतसन्तापनाशनाय नमः ।
ओं सर्वात्माय नमः ।
ओं सर्वभृते नमः ।
ओं सर्वाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वनिर्णयाय नमः ।
ओं सर्वसाक्षिणे नमः ।
ओं बृहद्भानवे नमः ।
ओं सर्वविदे नमः ।
ओं सर्वमङ्गलाय नमः ।
ओं शान्ताय नमः ।
ओं सत्याय नमः ।
ओं समाय नमः ।
ओं पूर्णाय नमः ।
ओं एकाकिने नमः । ६०

ओं कमलापतये नमः ।
ओं रामाय नमः ।
ओं रामप्रियाय नमः ।
ओं विरामाय नमः ।
ओं रामकारणाय नमः ।
ओं शुद्धात्मने नमः ।
ओं पावनाय नमः ।
ओं अनन्ताय नमः ।
ओं प्रतीताय नमः ।
ओं परमार्थभृते नमः ।
ओं हंससाक्षिणे नमः ।
ओं विभवे नमः ।
ओं प्रभवे नमः ।
ओं प्रलयाय नमः ।
ओं सिद्धात्मने नमः ।
ओं परमात्मने नमः ।
ओं सिद्धानां परमायै गतये नमः ।
ओं सिद्धिसिद्धाय नमः ।
ओं साध्याय नमः ।
ओं साधनाय नमः । ८०

ओं उत्तमाय नमः ।
ओं सुलक्षणाय नमः ।
ओं सुमेधाविने नमः ।
ओं विद्यावते नमः ।
ओं विगतान्तराय नमः ।
ओं विज्वराय नमः ।
ओं महाबाहवे नमः ।
ओं बहुलानन्दवर्धनाय नमः ।
ओं अव्यक्तपुरुषाय नमः ।
ओं प्राज्ञाय नमः ।
ओं परज्ञाय नमः ।
ओं परमार्थदृशे नमः ।
ओं परापरविनिर्मुक्ताय नमः ।
ओं युक्ताय नमः ।
ओं तत्त्वप्रकाशवते नमः ।
ओं दयावते नमः ।
ओं भगवते नमः ।
ओं भाविने नमः ।
ओं भावात्मने नमः ।
ओं भावकारणाय नमः । १००

ओं भवसन्तापनाशाय नमः ।
ओं पुष्पवते नमः ।
ओं पण्डिताय नमः ।
ओं बुधाय नमः ।
ओं प्रत्यक्षवस्तवे नमः ।
ओं विश्वात्मने नमः ।
ओं प्रत्यग्ब्रह्मसनातनाय नमः ।
ओं प्रमाणविगताय नमः ।
ओं प्रत्याहारनियोजकाय नमः ।
ओं प्रणवाय नमः ।
ओं प्रणवातीताय नमः ।
ओं प्रमुखाय नमः ।
ओं प्रलयात्मकाय नमः ।
ओं मृत्युञ्जयाय नमः ।
ओं विविक्तात्मने नमः ।
ओं शङ्करात्मने नमः ।
ओं परस्मै वपुषे नमः ।
ओं परमाय नमः ।
ओं तनुविज्ञेयाय नमः ।
ओं परमात्मनि संस्थिताय नमः । १२०

ओं प्रबोधकलनाधाराय नमः ।
ओं प्रभावप्रवरोत्तमाय नमः ।
ओं चिदम्बराय नमः ।
ओं चिद्विलासाय नमः ।
ओं चिदाकाशाय नमः ।
ओं चिदुत्तमाय नमः ।
ओं चित्तचैतन्यचित्तात्मने नमः ।
ओं देवानां परमायै गतये नमः ।
ओं अचेत्याय नमः ।
ओं चेतनाधाराय नमः ।
ओं चेतनाचित्तविक्रमाय नमः ।
ओं चित्तात्मने नमः ।
ओं चेतनारूपाय नमः ।
ओं लसत्पङ्कजलोचनाय नमः ।
ओं परस्मै ब्रह्मणे नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं परस्मै धाम्ने नमः ।
ओं परस्मै तपसे नमः ।
ओं परस्मै सूत्राय नमः ।
ओं परस्मै तन्त्राय नमः । १४०

ओं पवित्राय नमः ।
ओं परमोहवते नमः ।
ओं क्षेत्रज्ञाय नमः ।
ओं क्षेत्रगाय नमः ।
ओं क्षेत्राय नमः ।
ओं क्षेत्राधाराय नमः ।
ओं पुरञ्जनाय नमः ।
ओं क्षेत्रशून्याय नमः ।
ओं लोकसाक्षिणे नमः ।
ओं क्षेत्रवते नमः ।
ओं बहुनायकाय नमः ।
ओं योगेन्द्राय नमः ।
ओं योगपूज्याय नमः ।
ओं योग्याय नमः ।
ओं आत्मविदां शुचये नमः ।
ओं योगमायाधराय नमः ।
ओं स्थाणवे नमः ।
ओं अचलाय नमः ।
ओं कमलापतये नमः ।
ओं योगेशाय नमः । १६०

ओं योगनिर्मात्रे नमः ।
ओं योगज्ञानप्रकाशनाय नमः ।
ओं योगपालाय नमः ।
ओं लोकपालाय नमः ।
ओं संसारतमनाशनाय नमः ।
ओं गुह्याय नमः ।
ओं गुह्यतमाय नमः ।
ओं गुप्ताय नमः ।
ओं मुक्ताय नमः ।
ओं युक्ताय नमः ।
ओं सनातनाय नमः ।
ओं गहनाय नमः ।
ओं गगनाकाराय नमः ।
ओं गम्भीराय नमः ।
ओं गणनायकाय नमः ।
ओं गोविन्दाय नमः ।
ओं गोपतये नमः ।
ओं गोप्त्रे नमः ।
ओं गोभागाय नमः ।
ओं भावसंस्थिताय नमः । १८०

ओं गोसाक्षिणे नमः ।
ओं गोतमारये नमः ।
ओं गान्धाराय नमः ।
ओं गगनाकृतये नमः ।
ओं योगयुक्ताय नमः ।
ओं भोगयुक्ताय नमः ।
ओं शङ्कामुक्तसमाधिमते नमः ।
ओं सहजाय नमः ।
ओं सकलेशानाय नमः ।
ओं कार्तवीर्यवरप्रदाय नमः ।
ओं सरजाय नमः ।
ओं विरजसे नमः ।
ओं पुंसे नमः ।
ओं पावनाय नमः ।
ओं पापनाशनाय नमः ।
ओं परावरविनिर्मुक्ताय नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं पुरातनाय नमः ।
ओं नानाज्योतिषे नमः ।
ओं अनेकात्मने नमः । २००

ओं स्वयं‍ज्योतये नमः ।
ओं सदाशिवाय नमः ।
ओं दिव्यज्योतिर्मयाय नमः ।
ओं सत्यविज्ञानभास्कराय नमः ।
ओं नित्यशुद्धाय नमः ।
ओं पराय नमः ।
ओं पूर्णाय नमः ।
ओं प्रकाशाय नमः ।
ओं प्रकटोद्भवाय नमः ।
ओं प्रमादविगताय नमः ।
ओं परेशाय नमः ।
ओं परविक्रमाय नमः ।
ओं योगिने नमः ।
ओं योगाय नमः ।
ओं योगपाय नमः ।
ओं योगाभ्यासप्रकाशनाय नमः ।
ओं योक्त्रे नमः ।
ओं मोक्त्रे नमः ।
ओं विधात्रे नमः ।
ओं त्रात्रे नमः । २२०

ओं पात्रे नमः ।
ओं निरायुधाय नमः ।
ओं नित्यमुक्ताय नमः ।
ओं नित्ययुक्ताय नमः ।
ओं सत्याय नमः ।
ओं सत्यपराक्रमाय नमः ।
ओं सत्त्वशुद्धिकराय नमः ।
ओं सत्त्वाय नमः ।
ओं सत्त्वभृतां गतये नमः ।
ओं श्रीधराय नमः ।
ओं श्रीवपुषे नमः ।
ओं श्रीमते नमः ।
ओं श्रीनिवासाय नमः ।
ओं अमरार्चिताय नमः ।
ओं श्रीनिधये नमः ।
ओं श्रीपतये नमः ।
ओं श्रेष्ठाय नमः ।
ओं श्रेयस्काय नमः ।
ओं चरमाश्रयाय नमः ।
ओं त्यागिने नमः । २४०

ओं त्यागार्थसम्पन्नाय नमः ।
ओं त्यागात्मने नमः ।
ओं त्यागविग्रहाय नमः ।
ओं त्यागलक्षणसिद्धात्मने नमः ।
ओं त्यागज्ञाय नमः ।
ओं त्यागकारणाय नमः ।
ओं भोगाय नमः ।
ओं भोक्त्रे नमः ।
ओं भोग्याय नमः ।
ओं भोगसाधनकारणाय नमः ।
ओं भोगिने नमः ।
ओं भोगार्थसम्पन्नाय नमः ।
ओं भोगज्ञानप्रकाशनाय नमः ।
ओं केवलाय नमः ।
ओं केशवाय नमः ।
ओं कृष्णाय नमः ।
ओं कंवाससे नमः ।
ओं कमलालयाय नमः ।
ओं कमलासनपूज्याय नमः ।
ओं हरये नमः । २६०

ओं अज्ञानखण्डनाय नमः ।
ओं महात्मने नमः ।
ओं महदादये नमः ।
ओं महेशोत्तमवन्दिताय नमः ।
ओं मनोबुद्धिविहीनात्मने नमः ।
ओं मानात्मने नमः ।
ओं मानवाधिपाय नमः ।
ओं भुवनेशाय नमः ।
ओं विभूतये नमः ।
ओं धृतये नमः ।
ओं मेधायै नमः ।
ओं स्मृतये नमः ।
ओं दयायै नमः ।
ओं दुःखदावानलाय नमः ।
ओं बुद्धाय नमः ।
ओं प्रबुद्धाय नमः ।
ओं परमेश्वराय नमः ।
ओं कामघ्ने नमः ।
ओं क्रोधघ्ने नमः ।
ओं दम्भदर्पमदापहाय नमः । २८०

ओं अज्ञानतिमिरारये नमः ।
ओं भवारये नमः ।
ओं भुवनेश्वराय नमः ।
ओं रूपकृते नमः ।
ओं रूपभृते नमः ।
ओं रूपिणे नमः ।
ओं रूपात्मने नमः ।
ओं रूपकारणाय नमः ।
ओं रूपज्ञाय नमः ।
ओं रूपसाक्षिणे नमः ।
ओं नामरूपाय नमः ।
ओं गुणान्तकाय नमः ।
ओं अप्रमेयाय नमः ।
ओं प्रमेयाय नमः ।
ओं प्रमाणाय नमः ।
ओं प्रणवाश्रयाय नमः ।
ओं प्रमाणरहिताय नमः ।
ओं अचिन्त्याय नमः ।
ओं चेतनाविगताय नमः ।
ओं अजराय नमः । ३००

ओं अक्षराय नमः ।
ओं अक्षरमुक्ताय नमः ।
ओं विज्वराय नमः ।
ओं ज्वरनाशनाय नमः ।
ओं विशिष्टाय नमः ।
ओं वित्तशास्त्रिणे नमः ।
ओं दृष्टाय नमः ।
ओं दृष्टान्तवर्जिताय नमः ।
ओं गुणेशाय नमः ।
ओं गुणकायाय नमः ।
ओं गुणात्मने नमः ।
ओं गुणभावनाय नमः ।
ओं अनन्तगुणसम्पन्नाय नमः ।
ओं गुणगर्भाय नमः ।
ओं गुणाधिपाय नमः ।
ओं गणेशाय नमः ।
ओं गुणनाथाय नमः ।
ओं गुणात्मने नमः ।
ओं गणभावनाय नमः ।
ओं गणबन्धवे नमः । ३२०

ओं विवेकात्मने नमः ।
ओं गुणयुक्ताय नमः ।
ओं पराक्रमिणे नमः ।
ओं अतर्क्याय नमः ।
ओं क्रतवे नमः ।
ओं अग्नये नमः ।
ओं कृतज्ञाय नमः ।
ओं सफलाश्रयाय नमः ।
ओं यज्ञाय नमः ।
ओं यज्ञफलदाय नमः ।
ओं यज्ञाय नमः ।
ओं इज्याय नमः ।
ओं अमरोत्तमाय नमः ।
ओं हिरण्यगर्भाय नमः ।
ओं श्रीगर्भाय नमः ।
ओं खगर्भाय नमः ।
ओं कुणपेश्वराय नमः ।
ओं मायागर्भाय नमः ।
ओं लोकगर्भाय नमः ।
ओं स्वयम्भुवे नमः । ३४०

ओं भुवनान्तकाय नमः ।
ओं निष्पापाय नमः ।
ओं निबिडाय नमः ।
ओं नन्दिने नमः ।
ओं बोधिने नमः ।
ओं बोधसमाश्रयाय नमः ।
ओं बोधात्मने नमः ।
ओं बोधनात्मने नमः ।
ओं भेदवैतण्डखण्डनाय नमः ।
ओं स्वाभाव्याय नमः ।
ओं भावनिर्मुक्ताय नमः ।
ओं व्यक्ताय नमः ।
ओं अव्यक्तसमाश्रयाय नमः ।
ओं नित्यतृप्ताय नमः ।
ओं निराभासाय नमः ।
ओं निर्वाणाय नमः ।
ओं शरणाय नमः ।
ओं सुहृते नमः ।
ओं गुह्येशाय नमः ।
ओं गुणगम्भीराय नमः । ३६०

ओं गुणदोषनिवारणाय नमः ।
ओं गुणसङ्गविहीनाय नमः ।
ओं योगारेर्दर्पनाशनाय नमः ।
ओं आनन्दाय नमः ।
ओं परमानन्दाय नमः ।
ओं स्वानन्दसुखवर्धनाय नमः ।
ओं सत्यानन्दाय नमः ।
ओं चिदानन्दाय नमः ।
ओं सर्वानन्दपरायणाय नमः ।
ओं सद्रूपाय नमः ।
ओं सहजाय नमः ।
ओं सत्याय नमः ।
ओं स्वानन्दाय नमः ।
ओं सुमनोहराय नमः ।
ओं सर्वाय नमः ।
ओं सर्वान्तराय नमः ।
ओं पूर्वात्पूर्वतराय नमः ।
ओं खमयाय नमः ।
ओं खपराय नमः ।
ओं खादये नमः । ३८०

ओं खं‍ब्रह्मणे नमः ।
ओं खतनवे नमः ।
ओं खगाय नमः ।
ओं खवाससे नमः ।
ओं खविहीनाय नमः ।
ओं खनिधये नमः ।
ओं खपराश्रयाय नमः ।
ओं अनन्ताय नमः ।
ओं आदिरूपाय नमः ।
ओं सूर्यमण्डलमध्यगाय नमः ।
ओं अमोघाय नमः ।
ओं परमामोघाय नमः ।
ओं परोक्षाय नमः ।
ओं परदाय नमः ।
ओं कवये नमः ।
ओं विश्वचक्षुषे नमः ।
ओं विश्वसाक्षिणे नमः ।
ओं विश्वबाहवे नमः ।
ओं धनेश्वराय नमः ।
ओं धनञ्जयाय नमः । ४००

ओं महातेजसे नमः ।
ओं तेजिष्ठाय नमः ।
ओं तैजसाय नमः ।
ओं सुखिने नमः ।
ओं ज्योतिषे नमः ।
ओं ज्योतिर्मयाय नमः ।
ओं जेत्रे नमः ।
ओं ज्योतिषां ज्योतिरात्मकाय नमः ।
ओं ज्योतिषामपि ज्योतिषे नमः ।
ओं जनकाय नमः ।
ओं जनमोहनाय नमः ।
ओं जितेन्द्रियाय नमः ।
ओं जितक्रोधाय नमः ।
ओं जितात्मने नमः ।
ओं जितमानसाय नमः ।
ओं जितसङ्गाय नमः ।
ओं जितप्राणाय नमः ।
ओं जितसंसारवासनाय नमः ।
ओं निर्वासनाय नमः ।
ओं निरालम्बाय नमः । ४२०

ओं निर्योगक्षेमवर्जिताय नमः ।
ओं निरीहाय नमः ।
ओं निरहङ्काराय नमः ।
ओं निराशिषे निरुपाधिकाय नमः ।
ओं नित्यबोधाय नमः ।
ओं विविक्तात्मने नमः ।
ओं विशुद्धोत्तमगौरवाय नमः ।
ओं विद्यार्थिने नमः ।
ओं परमार्थिने नमः ।
ओं श्रद्धार्थिने नमः ।
ओं साधनात्मकाय नमः ।
ओं प्रत्याहारिणे नमः ।
ओं निराहारिणे नमः ।
ओं सर्वाहारपरायणाय नमः ।
ओं नित्यशुद्धाय नमः ।
ओं निराकाङ्क्षिणे नमः ।
ओं पारायणपरायणाय नमः ।
ओं अणोरणुतराय नमः ।
ओं सूक्ष्माय नमः ।
ओं स्थूलाय नमः । ४४०

ओं स्थूलतराय नमः ।
ओं एकाय नमः ।
ओं अनेकरूपाय नमः ।
ओं विश्वरूपाय नमः ।
ओं सनातनाय नमः ।
ओं नैकरूपाय नमः ।
ओं विरूपात्मने नमः ।
ओं नैकबोधमयाय नमः ।
ओं नैकनाममयाय नमः ।
ओं नैकविद्याविवर्धनाय नमः ।
ओं एकाय नमः ।
ओं एकान्तिकाय नमः ।
ओं नानाभावविवर्जिताय नमः ।
ओं एकाक्षराय नमः ।
ओं बीजाय नमः ।
ओं पूर्णबिम्बाय नमः ।
ओं सनातनाय नमः ।
ओं मन्त्रवीर्याय नमः ।
ओं मन्त्रबीजाय नमः ।
ओं शास्त्रवीर्याय नमः । ४६०

ओं जगत्पतये नमः ।
ओं नानावीर्यधराय नमः ।
ओं शक्रेशाय नमः ।
ओं पृथिवीपतये नमः ।
ओं प्राणेशाय नमः ।
ओं प्राणदाय नमः ।
ओं प्राणाय नमः ।
ओं प्राणायामपरायणाय नमः ।
ओं प्राणपञ्चकनिर्मुक्ताय नमः ।
ओं कोशपञ्चकवर्जिताय नमः ।
ओं निश्चलाय नमः ।
ओं निष्कलाय नमः ।
ओं असङ्गाय नमः ।
ओं निष्प्रपञ्चाय नमः ।
ओं निरामयाय नमः ।
ओं निराधाराय नमः ।
ओं निराकाराय नमः ।
ओं निर्विकाराय नमः ।
ओं निरञ्जनाय नमः ।
ओं निष्प्रतीताय नमः । ४८०

ओं निराभासाय नमः ।
ओं निरासक्ताय नमः ।
ओं निराकुलाय नमः ।
ओं निष्ठासर्वगताय नमः ।
ओं निरारम्भाय नमः ।
ओं निराश्रयाय नमः ।
ओं निरन्तराय नमः ।
ओं सर्वगोप्त्रे नमः ।
ओं शान्ताय नमः ।
ओं दान्ताय नमः ।
ओं महामुनये नमः ।
ओं निःशब्दाय नमः ।
ओं सुकृताय नमः ।
ओं स्वस्थाय नमः ।
ओं सत्यवादिने नमः ।
ओं सुरेश्वराय नमः ।
ओं ज्ञानदाय नमः ।
ओं ज्ञानविज्ञानिने नमः ।
ओं ज्ञानात्मने नमः ।
ओं आनन्दपूरिताय नमः । ५००

ओं ज्ञानयज्ञविदां दक्षाय नमः ।
ओं ज्ञानाग्नये नमः ।
ओं ज्वलनाय नमः ।
ओं बुधाय नमः ।
ओं दयावते नमः ।
ओं भवरोगारये नमः ।
ओं चिकित्साचरमागतये नमः ।
ओं चन्द्रमण्डलमध्यस्थाय नमः ।
ओं चन्द्रकोटिसुशीतलाय नमः ।
ओं यन्त्रकृते नमः ।
ओं परमाय नमः ।
ओं यन्त्रिणे नमः ।
ओं यन्त्रारूढापराजिताय नमः ।
ओं यन्त्रविदे नमः ।
ओं यन्त्रवासाय नमः ।
ओं यन्त्राधाराय नमः ।
ओं धराधराय नमः ।
ओं तत्त्वज्ञाय नमः ।
ओं तत्त्वभूतात्मने नमः ।
ओं महत्तत्त्वप्रकाशनाय नमः । ५२०

ओं तत्त्वसङ्ख्यानयोगज्ञाय नमः ।
ओं साङ्ख्यशास्त्रप्रवर्तकाय नमः ।
ओं अनन्तविक्रमाय नमः ।
ओं देवाय नमः ।
ओं माधवाय नमः ।
ओं धनेश्वराय नमः ।
ओं साधवे नमः ।
ओं साधुवरिष्ठात्मने नमः ।
ओं सावधानाय नमः ।
ओं अमरोत्तमाय नमः ।
ओं निःसङ्कल्पाय नमः ।
ओं निराधाराय नमः ।
ओं दुर्धराय नमः ।
ओं आत्मविदे नमः ।
ओं पतये नमः ।
ओं आरोग्यसुखदाय नमः ।
ओं प्रवराय नमः ।
ओं वासवाय नमः ।
ओं परेशाय नमः ।
ओं परमोदाराय नमः । ५४०

ओं प्रत्यक्चैतन्यदुर्गमाय नमः ।
ओं दुराधर्षाय नमः ।
ओं दुरावासाय नमः ।
ओं दूरत्वपरिनाशनाय नमः ।
ओं वेदविदे नमः ।
ओं वेदकृते नमः ।
ओं वेदाय नमः ।
ओं वेदात्मने नमः ।
ओं विमलाशयाय नमः ।
ओं विविक्तसेविने नमः ।
ओं संसारश्रमनाशनाय नमः ।
ओं ब्रह्मयोनये नमः ।
ओं बृहद्योनये नमः ।
ओं विश्वयोनये नमः ।
ओं विदेहवते नमः ।
ओं विशालाक्षाय नमः ।
ओं विश्वनाथाय नमः ।
ओं हाटकाङ्गदभूषणाय नमः ।
ओं अबाध्याय नमः ।
ओं जगदाराध्याय नमः । ५६०

ओं जगदार्जवपालनाय नमः ।
ओं जनवते नमः ।
ओं धनवते नमः ।
ओं धर्मिणे नमः ।
ओं धर्मगाय नमः ।
ओं धर्मवर्धनाय नमः ।
ओं अमृताय नमः ।
ओं शाश्वताय नमः ।
ओं साध्याय नमः ।
ओं सिद्धिदाय नमः ।
ओं सुमनोहराय नमः ।
ओं खलुब्रह्मखलुस्थानाय नमः ।
ओं मुनीनां परमायै गतये नमः ।
ओं उपद्रष्ट्रे नमः ।
ओं श्रेष्ठाय नमः ।
ओं शुचिभूताय नमः ।
ओं अनामयाय नमः ।
ओं वेदसिद्धान्तवेद्याय नमः ।
ओं मानसाह्लादवर्धनाय नमः ।
ओं देहादन्याय नमः । ५८०

ओं गुणादन्याय नमः ।
ओं लोकादन्याय नमः ।
ओं विवेकविदे नमः ।
ओं दुष्टस्वप्नहराय नमः ।
ओं गुरवे नमः ।
ओं गुरुवरोत्तमाय नमः ।
ओं कर्मिणे नमः ।
ओं कर्मविनिर्मुक्ताय नमः ।
ओं संन्यासिने नमः ।
ओं साधकेश्वराय नमः ।
ओं सर्वभावविहीनाय नमः ।
ओं तृष्णासङ्गनिवारकाय नमः ।
ओं त्यागिने नमः ।
ओं त्यागवपुषे नमः ।
ओं त्यागाय नमः ।
ओं त्यागदानविवर्जिताय नमः ।
ओं त्यागकारणत्यागात्मने नमः ।
ओं सद्गुरवे नमः ।
ओं सुखदायकाय नमः ।
ओं दक्षाय नमः । ६००

ओं दक्षादिवन्द्याय नमः ।
ओं ज्ञानवादप्रवर्तकाय नमः ।
ओं शब्दब्रह्ममयात्मने नमः ।
ओं शब्दब्रह्मप्रकाशवते नमः ।
ओं ग्रसिष्णवे नमः ।
ओं प्रभविष्णवे नमः ।
ओं सहिष्णवे नमः ।
ओं विगतान्तराय नमः ।
ओं विद्वत्तमाय नमः ।
ओं महावन्द्याय नमः ।
ओं विशालोत्तमवाचे मुनये नमः ।
ओं ब्रह्मविदे नमः ।
ओं ब्रह्मभावाय नमः ।
ओं ब्रह्मर्षये नमः ।
ओं ब्राह्मणप्रियाय नमः ।
ओं ब्रह्मणे नमः ।
ओं ब्रह्मप्रकाशात्मने नमः ।
ओं ब्रह्मविद्याप्रकाशनाय नमः ।
ओं अत्रिवंशप्रभूतात्मने नमः ।
ओं तापसोत्तमवन्दिताय नमः । ६२०

ओं आत्मवासिने नमः ।
ओं विधेयात्मने नमः ।
ओं अत्रिवंशविवर्धनाय नमः ।
ओं प्रवर्तनाय नमः ।
ओं निवृत्तात्मने नमः ।
ओं प्रलयोदकसन्निभाय नमः ।
ओं नारायणाय नमः ।
ओं महागर्भाय नमः ।
ओं भार्गवप्रियकृत्तमाय नमः ।
ओं सङ्कल्पदुःखदलनाय नमः ।
ओं संसारतमनाशनाय नमः ।
ओं त्रिविक्रमाय नमः ।
ओं त्रिधाकाराय नमः ।
ओं त्रिमूर्तये नमः ।
ओं त्रिगुणात्मकाय नमः ।
ओं भेदत्रयहराय नमः ।
ओं तापत्रयनिवारकाय नमः ।
ओं दोषत्रयविभेदिने नमः ।
ओं संशयार्णवखण्डनाय नमः ।
ओं असंशयाय नमः । ६४०

ओं असम्मूढाय नमः ।
ओं अवादिने नमः ।
ओं राजवन्दिताय नमः ।
ओं राजयोगिने नमः ।
ओं महायोगिने नमः ।
ओं स्वभावगलिताय नमः ।
ओं पुण्यश्लोकाय नमः ।
ओं पवित्राङ्घ्रये नमः ।
ओं ध्यानयोगपरायणाय नमः ।
ओं ध्यानस्थाय नमः ।
ओं ध्यानगम्याय नमः ।
ओं विधेयात्मने नमः ।
ओं पुरातनाय नमः ।
ओं अविज्ञेयाय नमः ।
ओं अन्तरात्मने नमः ।
ओं मुख्यबिम्बसनातनाय नमः ।
ओं जीवसञ्जीवनाय नमः ।
ओं जीवाय नमः ।
ओं चिद्विलासाय नमः ।
ओं चिदाश्रयाय नमः । ६६०

ओं महेन्द्राय नमः ।
ओं अमरमान्याय नमः ।
ओं योगेन्द्राय नमः ।
ओं योगवित्तमाय नमः ।
ओं योगधर्माय नमः ।
ओं योगाय नमः ।
ओं तत्त्वाय नमः ।
ओं तत्त्वविनिश्चयाय नमः ।
ओं नैकबाहवे नमः ।
ओं अनन्तात्मने नमः ।
ओं नैकनामपराक्रमाय नमः ।
ओं नैकाक्षिणे नमः ।
ओं नैकपादाय नमः ।
ओं नाथनाथाय नमः ।
ओं उत्तमोत्तमाय नमः ।
ओं सहस्रशीर्ष्णे नमः ।
ओं पुरुषाय नमः ।
ओं सहस्राक्षाय नमः ।
ओं सहस्रपादे नमः ।
ओं सहस्ररूपदृशे नमः । ६८०

ओं सहस्रारमयोद्धवाय नमः ।
ओं त्रिपादपुरुषाय नमः ।
ओं त्रिपादूर्ध्वाय नमः ।
ओं त्र्यम्बकाय नमः ।
ओं महावीर्याय नमः ।
ओं योगवीर्यविशारदाय नमः ।
ओं विजयिने नमः ।
ओं विनयिने नमः ।
ओं जेत्रे नमः ।
ओं वीतरागिणे नमः ।
ओं विराजिताय नमः ।
ओं रुद्राय नमः ।
ओं रौद्राय नमः ।
ओं महाभीमाय नमः ।
ओं प्राज्ञमुख्याय नमः ।
ओं सदाशुचये नमः ।
ओं अन्तर्ज्योतिषे नमः ।
ओं अनन्तात्मने नमः ।
ओं प्रत्यगात्मने नमः ।
ओं निरन्तराय नमः । ७००

ओं अरूपाय नमः ।
ओं आत्मरूपाय नमः ।
ओं सर्वभावविनिर्वृताय नमः ।
ओं अन्तःशून्याय नमः ।
ओं बहिःशून्याय नमः ।
ओं शून्यात्मने नमः ।
ओं शून्यभावनाय नमः ।
ओं अन्तःपूर्णाय नमः ।
ओं बहिःपूर्णाय नमः ।
ओं पूर्णात्मने नमः ।
ओं पूर्णभावनाय नमः ।
ओं अन्तस्त्यागिने नमः ।
ओं बहिस्त्यागिने नमः ।
ओं त्यागात्मने नमः ।
ओं सर्वयोगवते नमः ।
ओं अन्तर्योगिने नमः ।
ओं बहिर्योगिने नमः ।
ओं सर्वयोगपरायणाय नमः ।
ओं अन्तर्भोगिने नमः ।
ओं बहिर्भोगिने नमः । ७२०

ओं सर्वभोगविदुत्तमाय नमः ।
ओं अन्तर्निष्ठाय नमः ।
ओं बहिर्निष्ठाय नमः ।
ओं सर्वनिष्ठामयाय नमः ।
ओं बाह्यान्तरविमुक्ताय नमः ।
ओं बाह्यान्तरविवर्जिताय नमः ।
ओं शान्ताय नमः ।
ओं शुद्धाय नमः ।
ओं विशुद्धाय नमः ।
ओं निर्वाणाय नमः ।
ओं प्रकृतेः पराय नमः ।
ओं अकालाय नमः ।
ओं कालनेमिने नमः ।
ओं कालकालाय नमः ।
ओं जनेश्वराय नमः ।
ओं कालात्मने नमः ।
ओं कालकर्त्रे नमः ।
ओं कालज्ञाय नमः ।
ओं कालनाशनाय नमः ।
ओं कैवल्यपददात्रे नमः । ७४०

ओं कैवल्यसुखदायकाय नमः ।
ओं कैवल्यकलनाधाराय नमः ।
ओं निर्भराय नमः ।
ओं हर्षवर्धनाय नमः ।
ओं हृदयस्थाय हृषीकेशाय नमः ।
ओं गोविन्दाय नमः ।
ओं गर्भवर्जिताय नमः ।
ओं सकलागमपूज्याय नमः ।
ओं निगमाय नमः ।
ओं निगमाश्रयाय नमः ।
ओं परायै शक्तये नमः ।
ओं परायै कीर्तये नमः ।
ओं परायै वृत्तये नमः ।
ओं निधिस्मृतये नमः ।
ओं परविद्याय नमः ।
ओं परायै क्षान्तये नमः ।
ओं विभक्तये नमः ।
ओं युक्तसद्गतये नमः ।
ओं स्वप्रकाशाय नमः ।
ओं प्रकाशात्मने नमः । ७६०

ओं परसंवेदनात्मकाय नमः ।
ओं स्वसेव्याय नमः ।
ओं स्वविदां स्वात्मने नमः ।
ओं स्वसंवेद्याय नमः ।
ओं अनघाय नमः ।
ओं क्षमिणे नमः ।
ओं स्वानुसन्धानशीलात्मने नमः ।
ओं स्वानुसन्धानगोचराय नमः ।
ओं स्वानुसन्धानशून्यात्मने नमः ।
ओं स्वानुसन्धानकाश्रयाय नमः ।
ओं स्वबोधदर्पणाय नमः ।
ओं अभङ्गाय नमः ।
ओं कन्दर्पकुलनाशनाय नमः ।
ओं ब्रह्मचारिणे नमः ।
ओं ब्रह्मवेत्त्रे नमः ।
ओं ब्राह्मणाय नमः ।
ओं ब्रह्मवित्तमाय नमः ।
ओं तत्त्वबोधाय नमः ।
ओं सुधावर्षाय नमः ।
ओं पावनाय नमः । ७८०

ओं पापपावकाय नमः ।
ओं ब्रह्मसूत्रविधेयात्मने नमः ।
ओं ब्रह्मसूत्रार्थनिर्णयाय नमः ।
ओं आत्यन्तिकाय नमः ।
ओं महाकल्पाय नमः ।
ओं सङ्कल्पावर्तनाशनाय नमः ।
ओं आधिव्याधिहराय नमः ।
ओं संशयार्णवशोषकाय नमः ।
ओं तत्त्वात्मज्ञानसन्देशाय नमः ।
ओं महानुभवभाविताय नमः ।
ओं आत्मानुभवसम्पन्नाय नमः ।
ओं स्वानुभावसुखाश्रयाय नमः ।
ओं अचिन्त्याय नमः ।
ओं बृहद्भानवे नमः ।
ओं प्रमदोत्कर्षनाशनाय नमः ।
ओं अनिकेतप्रशान्तात्मने नमः ।
ओं शून्यावासाय नमः ।
ओं जगद्वपुषे नमः ।
ओं चिद्गतये नमः ।
ओं चिन्मयाय नमः । ८००

ओं चक्रिणे नमः ।
ओं मायाचक्रप्रवर्तकाय नमः ।
ओं सर्ववर्णविदारम्भिणे नमः ।
ओं सर्वारम्भपरायणाय नमः ।
ओं पुराणाय नमः ।
ओं प्रवराय नमः ।
ओं दात्रे नमः ।
ओं सुन्दराय नमः ।
ओं कनकाङ्गदिने नमः ।
ओं अनसूयात्मजाय नमः ।
ओं दत्ताय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वकामदाय नमः ।
ओं कामजिते नमः ।
ओं कामपालाय नमः ।
ओं कामिने नमः ।
ओं कामप्रदागमाय नमः ।
ओं कामवते नमः ।
ओं कामपोषाय नमः ।
ओं सर्वकामनिवर्तकाय नमः । ८२०

ओं सर्वकर्मफलोत्पत्तये नमः ।
ओं सर्वकामफलप्रदाय नमः ।
ओं सर्वकर्मफलैः पूज्याय नमः ।
ओं सर्वकर्मफलाश्रयाय नमः ।
ओं विश्वकर्मणे नमः ।
ओं कृतात्मने नमः ।
ओं कृतज्ञाय नमः ।
ओं सर्वसाक्षिकाय नमः ।
ओं सर्वारम्भपरित्यागिने नमः ।
ओं जडोन्मत्तपिशाचवते नमः ।
ओं भिक्षवे नमः ।
ओं भिक्षाकराय नमः ।
ओं भैक्षाहारिणे नमः ।
ओं निराश्रमिणे नमः ।
ओं अकूलाय नमः ।
ओं अनुकूलाय नमः ।
ओं विकलाय नमः ।
ओं अकलाय नमः ।
ओं जटिलाय नमः ।
ओं वनचारिणे नमः । ८४०

ओं दण्डिने नमः ।
ओं मुण्डिने नमः ।
ओं गण्डिने नमः ।
ओं देहधर्मविहीनात्मने नमः ।
ओं एकाकिने नमः ।
ओं सङ्गवर्जिताय नमः ।
ओं आश्रमिणे नमः ।
ओं अनाश्रमारम्भाय नमः ।
ओं अनाचारिणे नमः ।
ओं कर्मवर्जिताय नमः ।
ओं असन्देहिने नमः ।
ओं सन्देहिने नमः ।
ओं न किञ्चिन्न च किञ्चनाय नमः ।
ओं नृदेहिने नमः ।
ओं देहशून्याय नमः ।
ओं नाभाविने नमः ।
ओं भावनिर्गताय नमः ।
ओं नाब्रह्मणे नमः ।
ओं परब्रह्मणे नमः ।
ओं स्वयमेव निराकुलाय नमः । ८६०

ओं अनघाय नमः ।
ओं अगुरवे नमः ।
ओं नाथनाथोत्तमाय नमः ।
ओं गुरवे नमः ।
ओं द्विभुजाय नमः ।
ओं प्राकृताय नमः ।
ओं जनकाय नमः ।
ओं पितामहाय नमः ।
ओं अनात्मने नमः ।
ओं न च नानात्मने नमः ।
ओं नीतये नमः ।
ओं नीतिमतां वराय नमः ।
ओं सहजाय नमः ।
ओं सदृशाय नमः ।
ओं सिद्धाय नमः ।
ओं एकाय नमः ।
ओं चिन्मात्राय नमः ।
ओं न कर्त्रे नमः ।
ओं कर्त्रे नमः ।
ओं भोक्त्रे नमः । ८८०

ओं भोगविवर्जिताय नमः ।
ओं तुरीयाय नमः ।
ओं तुरीयातीताय नमः ।
ओं स्वच्छाय नमः ।
ओं सर्वमयाय नमः ।
ओं सर्वाधिष्ठानरूपाय नमः ।
ओं सर्वध्येयविवर्जिताय नमः ।
ओं सर्वलोकनिवासात्मने नमः ।
ओं सकलोत्तमवन्दिताय नमः ।
ओं देहभृते नमः ।
ओं देहकृते नमः ।
ओं देहात्मने नमः ।
ओं देहभावनाय नमः ।
ओं देहिने नमः ।
ओं देहविभक्ताय नमः ।
ओं देहभावप्रकाशनाय नमः ।
ओं लयस्थाय नमः ।
ओं लयविदे नमः ।
ओं लयाभावाय नमः ।
ओं बोधवते नमः । ९००

ओं लयातीताय नमः ।
ओं लयस्यान्ताय नमः ।
ओं लयभावनिवारणाय नमः ।
ओं विमुखाय नमः ।
ओं प्रमुखाय नमः ।
ओं प्रत्यङ्मुखवदाचरिणे नमः ।
ओं विश्वभुजे नमः ।
ओं विश्वधृषे नमः ।
ओं विश्वाय नमः ।
ओं विश्वक्षेमकराय नमः ।
ओं अविक्षिप्ताय नमः ।
ओं अप्रमादिने नमः ।
ओं परर्धये नमः ।
ओं परमार्थदृशे नमः ।
ओं स्वानुभावविहीनाय नमः ।
ओं स्वानुभावप्रकाशनाय नमः ।
ओं निरिन्द्रियाय नमः ।
ओं निर्बुद्धये नमः ।
ओं निराभासाय नमः ।
ओं निराकृताय नमः । ९२०

ओं निरहङ्काररूपात्मने नमः ।
ओं निर्वपुषे नमः ।
ओं सकलाश्रयाय नमः ।
ओं शोकदुःखहराय नमः ।
ओं भोगमोक्षफलप्रदाय नमः ।
ओं सुप्रसन्नाय नमः ।
ओं सूक्ष्माय नमः ।
ओं शब्दब्रह्मार्थसङ्ग्रहाय नमः ।
ओं आगमापायशून्याय नमः ।
ओं स्थानदाय नमः ।
ओं सताङ्गतये नमः ।
ओं अकृताय नमः ।
ओं सुकृताय नमः ।
ओं कृतकर्मणे नमः ।
ओं विनिर्वृताय नमः ।
ओं भेदत्रयहराय नमः ।
ओं देहत्रयविनिर्गताय नमः ।
ओं सर्वकाममयाय नमः ।
ओं सर्वकामनिवर्तकाय नमः ।
ओं सिद्धेश्वराय नमः । ९४०

ओं अजराय नमः ।
ओं पञ्चबाणदर्पहुताशनाय नमः ।
ओं चतुरक्षरबीजात्मने नमः ।
ओं स्वभुवे नमः ।
ओं चित्कीर्तिभूषणाय नमः ।
ओं अगाधबुद्धये नमः ।
ओं अक्षुब्धाय नमः ।
ओं चन्द्रसूर्याग्निलोचनाय नमः ।
ओं यमदंष्ट्राय नमः ।
ओं अतिसंहर्त्रे नमः ।
ओं परमानन्दसागराय नमः ।
ओं लीलाविश्वम्भराय नमः ।
ओं भानवे नमः ।
ओं भैरवाय नमः ।
ओं भीमलोचनाय नमः ।
ओं ब्रह्मचर्माम्बराय नमः ।
ओं कालाय नमः ।
ओं अचलाय नमः ।
ओं चलनान्तकाय नमः ।
ओं आदिदेवाय नमः । ९६०

ओं जगद्योनये नमः ।
ओं वासवारिविमर्दनाय नमः ।
ओं विकर्मकर्मकर्मज्ञाय नमः ।
ओं अनन्यगमकाय नमः ।
ओं अगमाय नमः ।
ओं अबद्धकर्मशून्याय नमः ।
ओं कामरागकुलक्षयाय नमः ।
ओं योगान्धकारमथनाय नमः ।
ओं पद्मजन्मादिवन्दिताय नमः ।
ओं भक्तकामाय नमः ।
ओं अग्रजाय नमः ।
ओं चक्रिणे नमः ।
ओं भावनिर्भावभावकाय नमः ।
ओं भेदान्तकाय नमः ।
ओं महाते नमः ।
ओं अग्र्याय नमः ।
ओं निगूहाय नमः ।
ओं गोचरान्तकाय नमः ।
ओं कालाग्निशमनाय नमः ।
ओं शङ्खचक्रपद्मगदाधराय नमः । ९८०

ओं दीप्ताय नमः ।
ओं दीनपतये नमः ।
ओं शास्त्रे नमः ।
ओं स्वच्छन्दाय नमः ।
ओं मुक्तिदायकाय नमः ।
ओं व्योमधर्माम्बराय नमः ।
ओं भेत्त्रे नमः ।
ओं भस्मधारिणे नमः ।
ओं धराधराय नमः ।
ओं धर्मगुप्ताय नमः ।
ओं अन्वयात्मने नमः ।
ओं व्यतिरेकार्थनिर्णयाय नमः ।
ओं एकानेकगुणाभासाभासनिर्भासवर्जिताय नमः ।
ओं भावाभावस्वभावात्मने नमः ।
ओं भावाभावविभावविदे नमः ।
ओं योगिहृदयविश्रामाय नमः ।
ओं अनन्तविद्याविवर्धनाय नमः ।
ओं विघ्नान्तकाय नमः ।
ओं त्रिकालज्ञाय नमः ।
ओं तत्त्वात्मज्ञानसागराय नमः । १०००

इति श्री दत्तात्रेय सहस्रनामावली ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed