Sri Anagha Devi Ashtottara Shatanamavali – श्री अनघादेवि अष्टोत्तरशतनामावली


ओं अनघायै नमः ।
ओं महादेव्यै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं अनघस्वामिपत्न्यै नमः ।
ओं योगेशायै नमः ।
ओं त्रिविधाघविदारिण्यै नमः ।
ओं त्रिगुणायै नमः ।
ओं अष्टपुत्रकुटुम्बिन्यै नमः ।
ओं सिद्धसेव्यपदे नमः । ९

ओं आत्रेयगृहदीपायै नमः ।
ओं विनीतायै नमः ।
ओं अनसूयाप्रीतिदायै नमः ।
ओं मनोज्ञायै नमः ।
ओं योगशक्तिस्वरूपिण्यै नमः ।
ओं योगातीतहृदे नमः ।
ओं भर्तृशुश्रूषणोत्कायै नमः ।
ओं मतिमत्यै नमः ।
ओं तापसीवेषधारिण्यै नमः । १८

ओं तापत्रयनुदे नमः ।
ओं चित्रासनोपविष्टायै नमः ।
ओं पद्मासनयुजे नमः ।
ओं रत्नाङ्गुलीयकलसत्पदाङ्गुल्यै नमः ।
ओं पद्मगर्भोपमानाङ्घ्रितलायै नमः ।
ओं हरिद्राञ्चत्प्रपादायै नमः ।
ओं मञ्जीरकलजत्रवे नमः ।
ओं शुचिवल्कलधारिण्यै नमः ।
ओं काञ्चीदामयुजे नमः । २७

ओं गलेमाङ्गल्यसूत्रायै नमः ।
ओं ग्रैवेयालीधृते नमः ।
ओं क्वणत्कङ्कणयुक्तायै नमः ।
ओं पुष्पालङ्कृतये नमः ।
ओं अभीतिमुद्राहस्तायै नमः ।
ओं लीलाम्भोजधृते नमः ।
ओं ताटङ्कयुगदीप्रायै नमः ।
ओं नानारत्नसुदीप्तये नमः ।
ओं ध्यानस्थिराक्ष्यै नमः । ३६

ओं फालाञ्चत्तिलकायै नमः ।
ओं मूर्धाबद्धजटाराजत्सुमदामालये नमः ।
ओं भर्त्राज्ञापालनायै नमः ।
ओं नानावेषधृते नमः ।
ओं पञ्चपर्वान्विताविद्यारूपिकायै नमः ।
ओं सर्वावरणशीलायै नमः ।
ओं स्वबलावृतवेधसे नमः ।
ओं विष्णुपत्न्यै नमः ।
ओं वेदमात्रे नमः । ४५

ओं स्वच्छशङ्खधृते नमः ।
ओं मन्दहासमनोज्ञायै नमः ।
ओं मन्त्रतत्त्वविदे नमः ।
ओं दत्तपार्श्वनिवासायै नमः ।
ओं रेणुकेष्टकृते नमः ।
ओं मुखनिःसृतशम्पाभत्रयीदीप्त्यै नमः ।
ओं विधातृवेदसन्धात्र्यै नमः ।
ओं सृष्टिशक्त्यै नमः ।
ओं शान्तिलक्ष्मै नमः । ५४

ओं गायिकायै नमः ।
ओं ब्राह्मण्यै नमः ।
ओं योगचर्यारतायै नमः ।
ओं नर्तिकायै नमः ।
ओं दत्तवामाङ्कसंस्थायै नमः ।
ओं जगदिष्टकृते नमः ।
ओं शूभायै नमः ।
ओं चारुसर्वाङ्ग्यै नमः ।
ओं चन्द्रास्यायै नमः । ६३

ओं दुर्मानसक्षोभकर्यै नमः ।
ओं साधुहृच्छान्तये नमः ।
ओं सर्वान्तःसंस्थितायै नमः ।
ओं सर्वान्तर्गतये नमः ।
ओं पादस्थितायै नमः ।
ओं पद्मायै नमः ।
ओं गृहदायै नमः ।
ओं सक्थिस्थितायै नमः ।
ओं सद्रत्नवस्त्रदायै नमः । ७२

ओं गुह्यस्थानस्थितायै नमः ।
ओं पत्नीदायै नमः ।
ओं क्रोडस्थायै नमः ।
ओं पुत्रदायै नमः ।
ओं वंशवृद्धिकृते नमः ।
ओं हृद्गतायै नमः ।
ओं सर्वकामपूरणायै नमः ।
ओं कण्ठस्थितायै नमः ।
ओं हारादिभूषादात्र्यै नमः । ८१

ओं प्रवासिबन्धुसम्योगदायिकायै नमः ।
ओं मिष्टान्नदायै नमः ।
ओं वाक्छक्तिदायै नमः ।
ओं ब्राह्म्यै नमः ।
ओं आज्ञाबलप्रदात्र्यै नमः ।
ओं सर्वैश्वर्यकृते नमः ।
ओं मुखस्थितायै नमः ।
ओं कविताशक्तिदायै नमः ।
ओं शिरोगतायै नमः । ९०

ओं निर्दाहकर्यै नमः ।
ओं रौद्र्यै नमः ।
ओं जम्भासुरविदाहिन्यै नमः ।
ओं जम्भवंशहृते नमः ।
ओं दत्ताङ्कसंस्थितायै नमः ।
ओं वैष्णव्यै नमः ।
ओं इन्द्रराज्यप्रदायिन्यै नमः ।
ओं देवप्रीतिकृते नमः ।
ओं नहुषात्मजदात्र्यै नमः । ९९

ओं लोकमात्रे नमः ।
ओं धर्मकीर्तिसुबोधिन्यै नमः ।
ओं शास्त्रमात्रे नमः ।
ओं भार्गवक्षिप्रतुष्टायै नमः ।
ओं कालत्रयविदे नमः ।
ओं कार्तवीर्यव्रतप्रीतमतये नमः ।
ओं शुचये नमः ।
ओं कार्तवीर्यप्रसन्नायै नमः ।
ओं सर्वसिद्धिकृते नमः । १०८

इति श्री अनघादेवि अष्टोत्तरशतनामावली ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed