Sarva Devata Kruta Lalitha Stotram – śrī lalitā stōtram (sarva dēvata kr̥tam)


prādurbabhūva paramaṁ tējaḥ puñjamanūpamam |
kōṭisūryapratīkāśaṁ candrakōṭisuśītalam || 1 ||

tanmadhyamē samudabhūccakrākāramanuttamam |
tanmadhyamē mahādēvimudayārkasamaprabhām || 2 ||

jagadujjīvanākārāṁ brahmaviṣṇuśivātmikām |
saundaryasārasīmāntāmānandarasasāgarām || 3 ||

japākusumasaṅkāśāṁ dāḍimīkusumāmbarām |
sarvābharaṇasamyuktāṁ śr̥ṅgāraikarasālayām || 4 ||

kr̥pātāraṅgitāpāṅga nayanālōka kaumudīm |
pāśāṅkuśēkṣukōdaṇḍa pañcabāṇalasatkarām || 5 ||

tāṁ vilōkya mahādēvīṁ dēvāḥ sarvē sa vāsavāḥ |
praṇēmurmuditātmānō bhūyō bhūyō:’khilātmikām || 6 ||

|| iti śrī lalitā stōtram ||


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed