Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
prādurbabhūva paramaṁ tējaḥ puñjamanūpamam |
kōṭisūryapratīkāśaṁ candrakōṭisuśītalam || 1 ||
tanmadhyamē samudabhūccakrākāramanuttamam |
tanmadhyamē mahādēvimudayārkasamaprabhām || 2 ||
jagadujjīvanākārāṁ brahmaviṣṇuśivātmikām |
saundaryasārasīmāntāmānandarasasāgarām || 3 ||
japākusumasaṅkāśāṁ dāḍimīkusumāmbarām |
sarvābharaṇasamyuktāṁ śr̥ṅgāraikarasālayām || 4 ||
kr̥pātāraṅgitāpāṅga nayanālōka kaumudīm |
pāśāṅkuśēkṣukōdaṇḍa pañcabāṇalasatkarām || 5 ||
tāṁ vilōkya mahādēvīṁ dēvāḥ sarvē sa vāsavāḥ |
praṇēmurmuditātmānō bhūyō bhūyō:’khilātmikām || 6 ||
|| iti śrī lalitā stōtram ||
See more śrī lalitā stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.