Manidweepa Varnanam (Devi Bhagavatam) Part 3 – maṇidvīpavarṇanam (dēvībhāgavatam) – 3


[ prathama bhāgaṁdvitīya bhāgaṁtr̥tīya bhāgaṁ ]

atha śrīmaddēvībhāgavatē dvādaśaskandhē dvādaśō:’dhyāyaḥ ||

vyāsa uvāca |
tadēva dēvīsadanaṁ madhyabhāgē virājatē |
sahasrastambhasamyuktāścatvārastēṣu maṇḍapāḥ || 1 ||

śr̥ṅgāramaṇḍapaścaikō muktimaṇḍapa ēva ca |
jñānamaṇḍapasañjñastu tr̥tīyaḥ parikīrtitaḥ || 2 ||

ēkāntamaṇḍapaścaiva caturthaḥ parikīrtitaḥ |
nānāvitānasamyuktā nānādhūpaistu dhūpitāḥ || 3 ||

kōṭisūryasamāḥ kāntyā bhrājantē maṇḍapāḥ śubhāḥ |
tanmaṇḍapānāṁ paritaḥ kāśmīravanikā smr̥tā || 4 ||

mallikākundavanikā yatra puṣkalakāḥ sthitāḥ |
asaṅkhyātā mr̥gamadaiḥ pūritāstatsravā nr̥pa || 5 ||

mahāpadmāṭavī tadvadratnasōpānanirmitā |
sudhārasēna sampūrṇā guñjanmattamadhuvratā || 6 ||

haṁsakāraṇḍavākīrṇā gandhapūritadiktaṭā |
vanikānāṁ sugandhaistu maṇidvīpaṁ suvāsitam || 7 ||

śr̥ṅgāramaṇḍapē dēvyō gāyanti vividhaiḥ svaraiḥ |
sabhāsadō dēvavarā madhyē śrījagadambikā || 8 ||

muktimaṇḍapamadhyē tu mōcayatyaniśaṁ śivā |
jñānōpadēśaṁ kurutē tr̥tīyē nr̥pa maṇḍapē || 9 ||

caturthamaṇḍapē caiva jagadrakṣāvicintanam |
mantriṇīsahitā nityaṁ karōti jagadambikā || 10 ||

cintāmaṇigr̥hē rājan śaktitattvātmakaiḥ paraiḥ |
sōpānairdaśabhiryuktō mañcakō:’pyadhirājatē || 11 ||

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ |
ētē mañcakhurāḥ prōktāḥ phalakastu sadāśivaḥ || 12 ||

tasyōpari mahādēvō bhuvanēśō virājatē |
yā dēvī nijalīlārthaṁ dvidhābhūtā babhūva ha || 13 ||

sr̥ṣṭyādau tu sa ēvāyaṁ tadardhāṅgō mahēśvaraḥ |
kandarpadarpanāśōdyatkōṭikandarpasundaraḥ || 14 ||

pañcavaktrastrinētraśca maṇibhūṣaṇabhūṣitaḥ |
hariṇābhītiparaśūnvaraṁ ca nijabāhubhiḥ || 15 ||

dadhānaḥ ṣōḍaśābdō:’sau dēvaḥ sarvēśvarō mahān |
kōṭisūryapratīkāśaścandrakōṭisuśītalaḥ || 16 ||

śuddhasphaṭikasaṅkāśastrinētraḥ śītaladyutiḥ |
vāmāṅkē sanniṣaṇṇāsya dēvī śrībhuvanēśvarī || 17 ||

navaratnagaṇākīrṇakāñcīdāmavirājitā |
taptakāñcanasannaddhavaidūryāṅgadabhūṣaṇā || 18 ||

kanacchrīcakratāṭaṅkaviṭaṅkavadanāmbujā |
lalāṭakāntivibhavavijitārdhasudhākarā || 19 ||

bimbakāntitiraskāriradacchadavirājitā |
lasatkuṅkumakastūrītilakōdbhāsitānanā || 20 ||

divyacūḍāmaṇisphāracañcaccandrakasūryakā |
udyatkavisamasvacchanāsābharaṇabhāsurā || 21 ||

cintākalambitasvacchamuktāgucchavirājitā |
pāṭīrapaṅkakarpūrakuṅkumālaṅkr̥tastanī || 22 ||

vicitravividhākalpā kambusaṅkāśakandharā |
dāḍimīphalabījābhadantapaṅktivirājitā || 23 ||

anarghyaratnaghaṭitamukuṭāñcitamastakā |
mattālimālāvilasadalakāḍhyamukhāmbujā || 24 ||

kalaṅkakārśyanirmuktaśaraccandranibhānanā |
jāhnavīsalilāvartaśōbhinābhivibhūṣitā || 25 ||

māṇikyaśakalābaddhamudrikāṅgulibhūṣitā |
puṇḍarīkadalākāranayanatrayasundarī || 26 ||

kalpitācchamahārāgapadmarāgōjjvalaprabhā |
ratnakiṅkiṇikāyuktaratnakaṅkaṇaśōbhitā || 27 ||

maṇimuktāsarāpāralasatpadakasantatiḥ |
ratnāṅgulipravitataprabhājālalasatkarā || 28 ||

kañcukīguṁphitāpāranānāratnatatidyutiḥ |
mallikāmōdidhammillamallikālisarāvr̥tā || 29 ||

suvr̥ttanibiḍōttuṅgakucabhārālasā śivā |
varapāśāṅkuśābhītilasadbāhucatuṣṭayā || 30 ||

sarvaśr̥ṅgāravēṣāḍhyā sukumārāṅgavallarī |
saundaryadhārāsarvasvā nirvyājakaruṇāmayī || 31 ||

nijasaṁllāpamādhuryavinirbhartsitakacchapī |
kōṭikōṭiravīndūnāṁ kāntiṁ yā bibhratī parā || 32 ||

nānāsakhībhirdāsībhistathā dēvāṅganādibhiḥ |
sarvābhirdēvatābhistu samantātparivēṣṭitā || 33 ||

icchāśaktyā jñānaśaktyā kriyāśaktyā samanvitā |
lajjā tuṣṭistathā puṣṭiḥ kīrtiḥ kāntiḥ kṣamā dayā || 34 ||

buddhirmēdhā smr̥tirlakṣmīrmūrtimatyō:’ṅganāḥ smr̥tāḥ |
jayā ca vijayā caivāpyajitā cāparājitā || 35 ||

nityā vilāsinī dōgdhrī tvaghōrā maṅgalā navā |
pīṭhaśaktaya ētāstu sēvantē yāṁ parāmbikām || 36 ||

yasyāstu pārśvabhāgē stō nidhī tau śaṅkhapadmakau |
navaratnavahā nadyastathā vai kāñcanasravāḥ || 37 ||

saptadhātuvahā nadyō nidhibhyāṁ tu vinirgatāḥ |
sudhāsindhvantagāminyastāḥ sarvā nr̥pasattama || 38 ||

sā dēvī bhuvanēśānī tadvāmāṅkē virājatē |
sarvēśatvaṁ mahēśasya yatsaṅgādēva nānyathā || 39 ||

cintāmaṇigr̥hasyāsya pramāṇaṁ śr̥ṇu bhūmipa |
sahasrayōjanāyāmaṁ mahāntastatpracakṣatē || 40 ||

taduttarē mahāśālāḥ pūrvasmāddviguṇāḥ smr̥tāḥ |
antarikṣagataṁ tvētannirādhāraṁ virājatē || 41 ||

saṅkōcaśca vikāśaśca jāyatē:’sya nirantaram |
paṭavatkāryavaśataḥ pralayē sarjanē tathā || 42 ||

śālānāṁ caiva sarvēṣāṁ sarvakāntiparāvadhi |
cintāmaṇigr̥haṁ prōktaṁ yatra dēvī mahōmayī || 43 ||

yē yē upāsakāḥ santi pratibrahmāṇḍavartinaḥ |
dēvēṣu nāgalōkēṣu manuṣyēṣvitarēṣu ca || 44 ||

śrīdēvyāstē ca sarvē:’pi vrajantyatraiva bhūmipa |
dēvīkṣētrē yē tyajanti prāṇāndēvyarcanē ratāḥ || 45 ||

tē sarvē yānti tatraiva yatra dēvī mahōtsavā |
ghr̥takulyā dugdhakulyā dadhikulyā madhusravāḥ || 46 ||

syandanti saritaḥ sarvāstathāmr̥tavahāḥ parāḥ |
drākṣārasavahāḥ kāścijjambūrasavahāḥ parāḥ || 47 ||

āmrēkṣurasavāhinyō nadyastāstu sahasraśaḥ |
manōrathaphalā vr̥kṣā vāpyaḥ kūpāstathaiva ca || 48 ||

yathēṣṭapānaphaladā na nyūnaṁ kiñcidasti hi |
na rōgapalitaṁ vāpi jarā vāpi kadācana || 49 ||

na cintā na ca mātsaryaṁ kāmakrōdhādikaṁ tathā |
sarvē yuvānaḥ sastrīkāḥ sahasrādityavarcasaḥ || 50 ||

bhajanti satataṁ dēvīṁ tatra śrībhuvanēśvarīm |
kēcitsalōkatāpannāḥ kēcitsāmīpyatāṁ gatāḥ || 51 ||

sarūpatāṁ gatāḥ kēcitsārṣṭitāṁ ca parē gatāḥ |
yā yāstu dēvatāstatra pratibrahmāṇḍavartinām || 52 ||

samaṣṭayaḥ sthitāstāstu sēvantē jagadīśvarīm |
saptakōṭimahāmantrā mūrtimanta upāsatē || 53 ||

mahāvidyāśca sakalāḥ sāmyāvasthātmikāṁ śivām |
kāraṇabrahmarūpāṁ tāṁ māyāśabalavigrahām || 54 ||

itthaṁ rājan mayā prōktaṁ maṇidvīpaṁ mahattaram |
na sūryacandrau nō vidyutkōṭayō:’gnistathaiva ca || 55 ||

ētasya bhāsā kōṭyaṁśakōṭyaṁśēnāpi tē samāḥ |
kvacidvidrumasaṅkāśaṁ kvacinmarakatacchavi || 56 ||

vidyudbhānusamacchāyaṁ madhyasūryasamaṁ kvacit |
vidyutkōṭimahādhārā sārakāntitataṁ kvacit || 57 ||

kvacitsindūranīlēndramāṇikyasadr̥śacchavi |
hīrasāramahāgarbhadhagaddhagitadiktaṭam || 58 ||

kāntyā dāvānalasamaṁ taptakāñcanasannibham |
kvaciccandrōpalōdgāraṁ sūryōdgāraṁ ca kutracit || 59 ||

ratnaśr̥ṅgisamāyuktaṁ ratnaprākāragōpuram |
ratnapatrai ratnaphalairvr̥kṣaiśca parimaṇḍitam || 60 ||

nr̥tyanmayūrasaṅghaiśca kapōtaraṇitōjjvalam |
kōkilākākalīlāpaiḥ śukalāpaiśca śōbhitam || 61 ||

suramyaramaṇīyāmbulakṣāvadhisarōvr̥tam |
tanmadhyabhāgavilasadvikacadratnapaṅkajaiḥ || 62 ||

sugandhibhiḥ samantāttu vāsitaṁ śatayōjanam |
mandamārutasambhinnacaladdrumasamākulam || 63 ||

cintāmaṇisamūhānāṁ jyōtiṣā vitatāmbaram |
ratnaprabhābhirabhitō dhagaddhagitadiktaṭam || 64 ||

vr̥kṣavrātamahāgandhavātavrātasupūritam |
dhūpadhūpāyitaṁ rājanmaṇidīpāyutōjjvalam || 65 ||

maṇijālakasacchidrataralōdarakāntibhiḥ |
diṅmōhajanakaṁ caitaddarpaṇōdarasamyutam || 66 ||

aiśvaryasya samagrasya śr̥ṅgārasyākhilasya ca |
sarvajñatāyāḥ sarvāyāstējasaścākhilasya ca || 67 ||

parākramasya sarvasya sarvōttamaguṇasya ca |
sakalāyā dayāyāśca samāptiriha bhūpatē || 68 ||

rājña ānandamārabhya brahmalōkāntabhūmiṣu |
ānandā yē sthitāḥ sarvē tē:’traivāntarbhavanti hi || 69 ||

iti tē varṇitaṁ rājanmaṇidvīpaṁ mahattaram |
mahādēvyāḥ paraṁ sthānaṁ sarvalōkōttamōttamam || 70 ||

ētasya smaraṇātsadyaḥ sarvaṁ pāpaṁ vinaśyati |
prāṇōtkramaṇasandhau tu smr̥tvā tatraiva gacchati || 71 ||

adhyāyapañcakaṁ tvētatpaṭhēnnityaṁ samāhitaḥ |
bhūtaprētapiśācādibādhā tatra bhavēnna hi || 72 ||

navīnagr̥hanirmāṇē vāstuyāgē tathaiva ca |
paṭhitavyaṁ prayatnēna kalyāṇaṁ tēna jāyatē || 73 ||

iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē maṇidvīpavarṇanaṁ nāma dvādaśō:’dhyāyaḥ ||


See more śrī lalitā stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed