Manidweepa Varnanam (Devi Bhagavatam) Part 2 – maṇidvīpavarṇanam (dēvībhāgavatam) – 2


[ prathama bhāgaṁdvitīya bhāgaṁtr̥tīya bhāgaṁ ]

atha śrīmaddēvībhāgavatē dvādaśaskandhē ēkādaśō:’dhyāyaḥ ||

vyāsa uvāca |
puṣparāgamayādagrē kuṅkumāruṇavigrahaḥ |
padmarāgamayaḥ sālō madhyē bhūścaiva tādr̥śī || 1 ||

daśayōjanavāndairghyē gōpuradvārasamyutaḥ |
tanmaṇistambhasamyuktā maṇḍapāḥ śataśō nr̥pa || 2 ||

madhyē bhuvi samāsīnāścatuḥṣaṣṭimitāḥ kalāḥ |
nānāyudhadharā vīrā ratnabhūṣaṇabhūṣitāḥ || 3 ||

pratyēkalōkastāsāṁ tu tattallōkasya nāyakāḥ |
samantātpadmarāgasya parivārya sthitāḥ sadā || 4 ||

svasvalōkajanairjuṣṭāḥ svasvavāhanahētibhiḥ |
tāsāṁ nāmāni vakṣyāmi śr̥ṇu tvaṁ janamējaya || 5 ||

piṅgalākṣī viśālākṣī samr̥ddhirvr̥ddhirēva ca |
śraddhā svāhā svadhābhikhyā māyā sañjñā vasundharā || 6 ||

trilōkadhātrī sāvitrī gāyatrī tridaśēśvarī |
surūpā bahurūpā ca skandamātā:’cyutapriyā || 7 ||

vimalā cāmalā tadvadaruṇī punarāruṇī |
prakr̥tirvikr̥tiḥ sr̥ṣṭiḥ sthitiḥ saṁhr̥tirēva ca || 8 ||

sandhyā mātā satī haṁsī mardikā vajrikā parā |
dēvamātā bhagavatī dēvakī kamalāsanā || 9 ||

trimukhī saptamukhyanyā surāsuravimardinī |
lambōṣṭhī cōrdhvakēśī ca bahuśīrṣā vr̥kōdarī || 10 ||

ratharēkhāhvayā paścācchaśirēkhā tathāparā |
gaganavēgā pavanavēgā caiva tataḥ param || 11 ||

agrē bhuvanapālā syāttatpaścānmadanāturā |
anaṅgānaṅgamathanā tathaivānaṅgamēkhalā || 12 ||

anaṅgakusumā paścādviśvarūpā surādikā |
kṣayaṅkarī bhavēcchaktirakṣōbhyā ca tataḥ param || 13 ||

satyavādinyatha prōktā bahurūpā śucivratā |
udārākhyā ca vāgīśī catuḥṣaṣṭimitāḥ smr̥tāḥ || 14 ||

jvalajjihvānanāḥ sarvā vamantyō vahnimulbaṇam |
jalaṁ pibāmaḥ sakalaṁ saṁharāmō vibhāvasum || 15 ||

pavanaṁ stambhayāmō:’dya bhakṣayāmō:’khilaṁ jagat |
iti vācaṁ saṅgirantē krōdhasaṁraktalōcanāḥ || 16 ||

cāpabāṇadharāḥ sarvā yuddhāyaivōtsukāḥ sadā |
daṁṣṭrākaṭakaṭārāvairbadhirīkr̥tadiṅmukhāḥ || 17 ||

piṅgōrdhvakēśyaḥ samprōktāścāpabāṇakarāḥ sadā |
śatākṣauhiṇikā sēnāpyēkaikasyāḥ prakīrtitā || 18 ||

ēkaikaśaktēḥ sāmarthyaṁ lakṣabrahmāṇḍanāśanē |
śatākṣauhiṇikā sēnā tādr̥śī nr̥pasattama || 19 ||

kiṁ na kuryājjagatyasminnaśakyaṁ vaktumēva tat |
sarvāpi yuddhasāmagrī tasminsālē sthitā munē || 20 ||

rathānāṁ gaṇanā nāsti hayānāṁ kariṇāṁ tathā ||

śastrāṇāṁ gaṇanā tadvadgaṇānāṁ gaṇanā tathā || 21 ||

padmarāgamayādagrē gōmēdamaṇinirmitaḥ |
daśayōjanadairghyēṇa prākārō vartatē mahān || 22 ||

bhāsvajjapāprasūnābhō madhyabhūstasya tādr̥śī |
gōmēdakalpitānyēva tadvāsisadanāni ca || 23 ||

pakṣiṇaḥ stambhavaryāśca vr̥kṣā vāpyaḥ sarāṁsi ca |
gōmēdakalpitā ēva kuṅkumāruṇavigrahāḥ || 24 ||

tanmadhyasthā mahādēvyō dvātriṁśacchaktayaḥ smr̥tāḥ |
nānāśastrapraharaṇā gōmēdamaṇibhūṣitāḥ || 25 ||

pratyēkalōkavāsinyaḥ parivārya samantataḥ |
gōmēdasālē sannaddhā piśācavadanā nr̥pa || 26 ||

svarlōkavāsibhirnityaṁ pūjitāścakrabāhavaḥ |
krōdharaktēkṣaṇā bhindhi pacacchindhi dahēti ca || 27 ||

vadanti satataṁ vācaṁ yuddhōtsukahr̥dantarāḥ |
ēkaikasyā mahāśaktērdaśākṣauhiṇikā matā || 28 ||

sēnā tatrāpyēkaśaktirlakṣabrahmāṇḍanāśinī |
tādr̥śīnāṁ mahāsēnā varṇanīyā kathaṁ nr̥pa || 29 ||

rathānāṁ naiva gaṇānā vāhanānāṁ tathaiva ca |
sarvayuddhasamārambhastatra dēvyā virājatē || 30 ||

tāsāṁ nāmāni vakṣyāmi pāpanāśakarāṇi ca |
vidyāhrīpuṣṭayaḥ prajñā sinīvālī kuhūstathā || 31 ||

rudrā vīryā prabhā nandā pōṣiṇī r̥ddhidā śubhā |
kālarātrirmahārātrirbhadrakālī kapardinī || 32 ||

vikr̥tirdaṇḍimuṇḍinyau sēndukhaṇḍā śikhaṇḍinī |
niśumbhaśumbhamathinī mahiṣāsuramardinī || 33 ||

indrāṇī caiva rudrāṇī śaṅkarārdhaśarīriṇī |
nārī nārāyaṇī caiva triśūlinyapi pālinī || 34 ||

ambikā hlādinī paścādityēvaṁ śaktayaḥ smr̥tāḥ |
yadyētāḥ kupitā dēvyastadā brahmāṇḍanāśanam || 35 ||

parājayō na caitāsāṁ kadācitkvacidasti hi |
gōmēdakamayādagrē sadvajramaṇinirmitaḥ || 36 ||

daśayōjanatuṅgō:’sau gōpuradvārasamyutaḥ |
kapāṭaśr̥ṅkhalābaddhō navavr̥kṣasamujjvalaḥ || 37 ||

sālastanmadhyabhūmyādi sarvaṁ hīramayaṁ smr̥tam |
gr̥hāṇi vīthayō rathyā mahāmārgāṅgaṇāni ca || 38 ||

vr̥kṣālavālataravaḥ sāraṅgā api tādr̥śāḥ |
dīrghikāśrēṇayō vāpyastaḍāgāḥ kūpasamyutāḥ || 39 ||

tatra śrībhuvanēśvaryā vasanti paricārikāḥ |
ēkaikā lakṣadāsībhiḥ sēvitā madagarvitāḥ || 40 ||

tālavr̥ntadharāḥ kāściccaṣakāḍhyakarāmbujāḥ |
kāścittāmbūlapātrāṇi dhārayantyō:’tigarvitāḥ || 41 ||

kāścittacchatradhāriṇyaścāmarāṇāṁ vidhārikāḥ |
nānāvastradharāḥ kāścitkāścitpuṣpakarāmbujāḥ || 42 ||

nānādarśakarāḥ kāścitkāścitkuṅkumalēpanam |
dhārayantyaḥ kajjalaṁ ca sindūracaṣakaṁ parāḥ || 43 ||

kāściccitrakanirmātryaḥ pādasaṁvāhanē ratāḥ |
kāścittu bhūṣākāriṇyō nānābhūṣādharāḥ parāḥ || 44 ||

puṣpabhūṣaṇanirmātryaḥ puṣpaśr̥ṅgārakārikāḥ |
nānāvilāsacaturā bahvya ēvaṁ vidhāḥ parāḥ || 45 ||

nibaddhaparidhānīyā yuvatyaḥ sakalā api |
dēvīkr̥pālēśavaśāttucchīkr̥tajagattrayāḥ || 46 ||

ētā dūtyaḥ smr̥tā dēvyaḥ śr̥ṅgāramadagarvitāḥ |
tāsāṁ nāmāni vakṣyāmi śr̥ṇu mē nr̥pasattama || 47 ||

anaṅgarūpā prathamāpyanaṅgamadanā parā |
tr̥tīyā tu tataḥ prōktā sundarī madanāturā || 48 ||

tatō bhuvanavēgā syāttathā bhuvanapālikā |
syātsarvaśiśirānaṅgavadanānaṅgamēkhalā || 49 ||

vidyuddāmasamānāṅgyaḥ kvaṇatkāñcīguṇānvitāḥ |
raṇanmañjīracaraṇā bahirantaritastataḥ || 50 ||

dhāvamānāstu śōbhantē sarvā vidyullatōpamāḥ |
kuśalāḥ sarvakāryēṣu vētrahastāḥ samantataḥ || 51 ||

aṣṭadikṣu tathaitāsāṁ prākārādbahirēva ca |
sadanāni virājantē nānāvāhanahētibhiḥ || 52 ||

vajrasālādagrabhāgē sālō vaidūryanirmitaḥ |
daśayōjanatuṅgō:’sau gōpuradvārabhūṣitaḥ || 53 ||

vaidūryabhūmiḥ sarvāpi gr̥hāṇi vividhāni ca |
vīthyō rathyā mahāmārgāḥ sarvē vaidūryanirmitāḥ || 54 ||

vāpīkūpataḍāgāśca sravantīnāṁ taṭāni ca |
vālukā caiva sarvāpi vaidūryamaṇinirmitā || 55 ||

tatrāṣṭadikṣu paritō brāhmyādīnāṁ ca maṇḍalam |
nijairgaṇaiḥ parivr̥taṁ bhrājatē nr̥pasattama || 56 ||

pratibrahmāṇḍamātr̥̄ṇāṁ tāḥ samaṣṭaya īritāḥ |
brāhmī māhēśvarī caiva kaumārī vaiṣṇavī tathā || 57 ||

vārāhī ca tathēndrāṇī cāmuṇḍāḥ sapta mātaraḥ |
aṣṭamī tu mahālakṣmīrnāmnā prōktāstu mātaraḥ || 58 ||

brahmarudrādidēvānāṁ samākārāstu tāḥ smr̥tāḥ |
jagatkalyāṇakāriṇyaḥ svasvasēnāsamāvr̥tāḥ || 59 ||

tatsālasya caturdvārṣu vāhanāni mahēśituḥ |
sajjāni nr̥patē santi sālaṅkārāṇi nityaśaḥ || 60 ||

dantinaḥ kōṭiśō vāhāḥ kōṭiśaḥ śibikāstathā |
haṁsāḥ siṁhāśca garuḍā mayūrā vr̥ṣabhāstathā || 61 ||

tairyuktāḥ syandanāstadvatkōṭiśō nr̥panandana |
pārṣṇigrāhasamāyuktā dhvajairākāśacumbinaḥ || 62 ||

kōṭiśastu vimānāni nānācihnānvitāni ca |
nānāvāditrayuktāni mahādhvajayutāni ca || 63 ||

vaidūryamaṇisālasyāpyagrē sālaḥ paraḥ smr̥taḥ |
daśayōjanatuṅgō:’sāvindranīlāśmanirmitaḥ || 64 ||

tanmadhyabhūstathā vīthyō mahāmārgā gr̥hāṇi ca |
vāpīkūpataḍāgāśca sarvē tanmaṇinirmitāḥ || 65 ||

tatra padmaṁ tu samprōktaṁ bahuyōjana vistr̥tam |
ṣōḍaśāraṁ dīpyamānaṁ sudarśanamivāparam || 66 ||

tatra ṣōḍaśaśaktīnāṁ sthānāni vividhāni ca |
sarvōpaskarayuktāni samr̥ddhāni vasanti hi || 67 ||

tāsāṁ nāmāni vakṣyāmi śr̥ṇu mē nr̥pasattama |
karālī vikarālī ca tathōmā ca sarasvatī || 68 ||

śrī durgōṣā tathā lakṣmīḥ śrutiścaiva smr̥tirdhr̥tiḥ |
śraddhā mēdhā matiḥ kāntirāryā ṣōḍaśaśaktayaḥ || 69 ||

nīlajīmūtasaṅkāśāḥ karavālakarāmbujāḥ |
samāḥ khēṭakadhāriṇyō yuddhōpakrāntamānasāḥ || 70 ||

sēnānyaḥ sakalā ētāḥ śrīdēvyā jagadīśituḥ |
pratibrahmāṇḍasaṁsthānāṁ śaktīnāṁ nāyikāḥ smr̥tāḥ || 71 ||

brahmāṇḍakṣōbhakāriṇyō dēvī śaktyupabr̥ṁhitāḥ |
nānārathasamārūḍhā nānāśaktibhiranvitāḥ || 72 ||

ētatparākramaṁ vaktuṁ sahasrāsyō:’pi na kṣamaḥ |
indranīlamahāsālādagrē tu bahuvistr̥taḥ || 73 ||

muktāprākāra uditō daśayōjanadairghyavān |
madhyabhūḥ pūrvavatprōktā tanmadhyē:’ṣṭadalāmbujam || 74 ||

muktāmaṇigaṇākīrṇaṁ vistr̥taṁ tu sakēsaram |
tatra dēvīsamākārā dēvyāyudhadharāḥ sadā || 75 ||

samprōktā aṣṭamantriṇyō jagadvārtāprabōdhikāḥ |
dēvīsamānabhōgāstā iṅgitajñāstu paṇḍitāḥ || 76 ||

kuśalāḥ sarvakāryēṣu svāmikāryaparāyaṇāḥ |
dēvyabhiprāyabōdhyastāścaturā atisundarāḥ || 77 ||

nānāśaktisamāyuktāḥ pratibrahmāṇḍavartinām |
prāṇināṁ tāḥ samācāraṁ jñānaśaktyā vidanti ca || 78 ||

tāsāṁ nāmāni vakṣyāmi mattaḥ śr̥ṇu nr̥pōttama |
anaṅgakusumā prōktāpyanaṅgakusumāturā || 79 ||

anaṅgamadanā tadvadanaṅgamadanāturā |
bhuvanapālā gaganavēgā caiva tataḥ param || 80 ||

śaśirēkhā ca gaganarēkhā caiva tataḥ param |
pāśāṅkuśavarābhītidharā aruṇavigrahāḥ || 81 ||

viśvasambandhinīṁ vārtāṁ bōdhayanti pratikṣaṇam |
muktāsālādagrabhāgē mahāmārakatōḥ || 82 ||

sālōttamaḥ samuddiṣṭō daśayōjanadairghyavān |
nānāsaubhāgyasamyuktō nānābhōgasamanvitaḥ || 83 ||

madhyabhūstādr̥śī prōktā sadanāni tathaiva ca |
ṣaṭkōṇamatra vistīrṇaṁ kōṇasthā dēvatāḥ śr̥ṇuḥ || 84 ||

pūrvakōṇē caturvaktrō gāyatrīsahitō vidhiḥ |
kuṇḍikākṣaguṇābhītidaṇḍāyudhadharaḥ paraḥ || 85 ||

tadāyudhadharā dēvī gāyatrī paradēvatā |
vēdāḥ sarvē mūrtimantaḥ śāstrāṇi vividhāni ca || 86 ||

smr̥tayaśca purāṇāni mūrtimanti vasanti hi |
yē brahmavigrahāḥ santi gāyatrīvigrahāśca yē || 87 ||

vyāhr̥tīnāṁ vigrahāśca tē nityaṁ tatra santi hi |
rakṣaḥkōṇē śaṅkhacakragadāmbujakarāmbujā || 88 ||

sāvitrī vartatē tatra mahāviṣṇuśca tādr̥śaḥ |
yē viṣṇuvigrahāḥ santi matsyakūrmādayō:’khilāḥ || 89 ||

sāvitrīvigrahā yē ca tē sarvē tatra santi hi |
vāyukōṇē paraśvakṣamālābhayavarānvitaḥ || 90 ||

mahārudrō vartatē:’tra sarasvatyapi tādr̥śī |
yē yē tu rudrabhēdāḥ syurdakṣiṇāsyādayō nr̥pa || 91 ||

gaurībhēdāśca yē sarvē tē tatra nivasanti hi |
catuḥṣaṣṭyāgamā yē ca yē cānyē:’pyāgamāḥ smr̥tāḥ || 92 ||

tē sarvē mūrtimantaśca tatraiva nivasanti hi |
agnikōṇē ratnakumbhaṁ tathā maṇikaraṇḍakam || 93 ||

dadhānō nijahastābhyāṁ kubērō dhanadāyakaḥ |
nānāvīthīsamāyuktō mahālakṣmīsamanvitaḥ || 94 ||

dēvyā nidhipatistvāstē svaguṇaiḥ parivēṣṭitaḥ |
vāruṇē tu mahākōṇē madanō ratisamyutaḥ || 95 ||

pāśāṅkuśadhanurbāṇadharō nityaṁ virājatē |
śr̥ṅgārā mūrtimantastu tatra sannihitāḥ sadā || 96 ||

īśānakōṇē vighnēśō nityaṁ puṣṭisamanvitaḥ |
pāśāṅkuśadharō vīrō vighnahartā virājatē || 97 ||

vibhūtayō gaṇēśasya yā yāḥ santi nr̥pōttama |
tāḥ sarvā nivasantyatra mahaiśvaryasamanvitāḥ || 98 ||

pratibrahmāṇḍasaṁsthānāṁ brahmādīnāṁ samaṣṭayaḥ |
ētē brahmādayaḥ prōktāḥ sēvantē jagadīśvarīm || 99 ||

mahāmārakatasyāgrē śatayōjanadairghyavān |
pravālasālō:’styaparaḥ kuṅkumāruṇavigrahaḥ || 100 ||

madhyabhūstādr̥śī prōktā sadanāni ca pūrvavat |
tanmadhyē pañcabhūtānāṁ svāminyaḥ pañca santi ca || 101 ||

hr̥llēkhā gaganā raktā caturthī tu karālikā |
mahōcchuṣmā pañcamī ca pañcabhūtasamaprabhāḥ || 102 ||

pāśāṅkuśavarābhītidhāriṇyō:’mitabhūṣaṇāḥ |
dēvīsamānavēṣāḍhyā navayauvanagarvitāḥ || 103 ||

pravālasālādagrē tu navaratnavinirmitaḥ |
bahuyōjanavistīrṇō mahāsālō:’sti bhūmipa || 104 ||

tatra cāmnāyadēvīnāṁ sadanāni bahūnyapi |
navaratnamayānyēva taḍāgāśca sarāṁsi ca || 105 ||

śrīdēvyā yē:’vatārāḥ syustē tatra nivasanti hi |
mahāvidyā mahābhēdāḥ santi tatraiva bhūmipa || 106 ||

nijāvaraṇadēvībhirnijabhūṣaṇavāhanaiḥ |
sarvadēvyō virājantē kōṭisūryasamaprabhāḥ || 107 ||

saptakōṭimahāmantradēvatāḥ santi tatra hi |
navaratnamayādagrē cintāmaṇigr̥haṁ mahat || 108 ||

tatratyaṁ vastumātraṁ tu cintāmaṇivinirmitam |
sūryōdgārōpalaistadvaccandrōdgārōpalaistathā || 109 ||

vidyutprabhōpalaiḥ stambhāḥ kalpitāstu sahasraśaḥ |
yēṣāṁ prabhābhirantaḥsthaṁ vastu kiñcinna dr̥śyatē || 110 ||

iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē padmarāgādimaṇivinirmitaprākāravarṇanaṁ nāmaikādaśō:’dhyāyaḥ |

maṇidvīpavarṇanam (dēvībhāgavatam) – 3 >>


See more śrī lalitā stotras for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed