Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[ prathama bhāgaṁ – dvitīya bhāgaṁ – tr̥tīya bhāgaṁ ]
atha śrīmaddēvībhāgavatē dvādaśaskandhē ēkādaśō:’dhyāyaḥ ||
vyāsa uvāca |
puṣparāgamayādagrē kuṅkumāruṇavigrahaḥ |
padmarāgamayaḥ sālō madhyē bhūścaiva tādr̥śī || 1 ||
daśayōjanavāndairghyē gōpuradvārasamyutaḥ |
tanmaṇistambhasamyuktā maṇḍapāḥ śataśō nr̥pa || 2 ||
madhyē bhuvi samāsīnāścatuḥṣaṣṭimitāḥ kalāḥ |
nānāyudhadharā vīrā ratnabhūṣaṇabhūṣitāḥ || 3 ||
pratyēkalōkastāsāṁ tu tattallōkasya nāyakāḥ |
samantātpadmarāgasya parivārya sthitāḥ sadā || 4 ||
svasvalōkajanairjuṣṭāḥ svasvavāhanahētibhiḥ |
tāsāṁ nāmāni vakṣyāmi śr̥ṇu tvaṁ janamējaya || 5 ||
piṅgalākṣī viśālākṣī samr̥ddhirvr̥ddhirēva ca |
śraddhā svāhā svadhābhikhyā māyā sañjñā vasundharā || 6 ||
trilōkadhātrī sāvitrī gāyatrī tridaśēśvarī |
surūpā bahurūpā ca skandamātā:’cyutapriyā || 7 ||
vimalā cāmalā tadvadaruṇī punarāruṇī |
prakr̥tirvikr̥tiḥ sr̥ṣṭiḥ sthitiḥ saṁhr̥tirēva ca || 8 ||
sandhyā mātā satī haṁsī mardikā vajrikā parā |
dēvamātā bhagavatī dēvakī kamalāsanā || 9 ||
trimukhī saptamukhyanyā surāsuravimardinī |
lambōṣṭhī cōrdhvakēśī ca bahuśīrṣā vr̥kōdarī || 10 ||
ratharēkhāhvayā paścācchaśirēkhā tathāparā |
gaganavēgā pavanavēgā caiva tataḥ param || 11 ||
agrē bhuvanapālā syāttatpaścānmadanāturā |
anaṅgānaṅgamathanā tathaivānaṅgamēkhalā || 12 ||
anaṅgakusumā paścādviśvarūpā surādikā |
kṣayaṅkarī bhavēcchaktirakṣōbhyā ca tataḥ param || 13 ||
satyavādinyatha prōktā bahurūpā śucivratā |
udārākhyā ca vāgīśī catuḥṣaṣṭimitāḥ smr̥tāḥ || 14 ||
jvalajjihvānanāḥ sarvā vamantyō vahnimulbaṇam |
jalaṁ pibāmaḥ sakalaṁ saṁharāmō vibhāvasum || 15 ||
pavanaṁ stambhayāmō:’dya bhakṣayāmō:’khilaṁ jagat |
iti vācaṁ saṅgirantē krōdhasaṁraktalōcanāḥ || 16 ||
cāpabāṇadharāḥ sarvā yuddhāyaivōtsukāḥ sadā |
daṁṣṭrākaṭakaṭārāvairbadhirīkr̥tadiṅmukhāḥ || 17 ||
piṅgōrdhvakēśyaḥ samprōktāścāpabāṇakarāḥ sadā |
śatākṣauhiṇikā sēnāpyēkaikasyāḥ prakīrtitā || 18 ||
ēkaikaśaktēḥ sāmarthyaṁ lakṣabrahmāṇḍanāśanē |
śatākṣauhiṇikā sēnā tādr̥śī nr̥pasattama || 19 ||
kiṁ na kuryājjagatyasminnaśakyaṁ vaktumēva tat |
sarvāpi yuddhasāmagrī tasminsālē sthitā munē || 20 ||
rathānāṁ gaṇanā nāsti hayānāṁ kariṇāṁ tathā ||
śastrāṇāṁ gaṇanā tadvadgaṇānāṁ gaṇanā tathā || 21 ||
padmarāgamayādagrē gōmēdamaṇinirmitaḥ |
daśayōjanadairghyēṇa prākārō vartatē mahān || 22 ||
bhāsvajjapāprasūnābhō madhyabhūstasya tādr̥śī |
gōmēdakalpitānyēva tadvāsisadanāni ca || 23 ||
pakṣiṇaḥ stambhavaryāśca vr̥kṣā vāpyaḥ sarāṁsi ca |
gōmēdakalpitā ēva kuṅkumāruṇavigrahāḥ || 24 ||
tanmadhyasthā mahādēvyō dvātriṁśacchaktayaḥ smr̥tāḥ |
nānāśastrapraharaṇā gōmēdamaṇibhūṣitāḥ || 25 ||
pratyēkalōkavāsinyaḥ parivārya samantataḥ |
gōmēdasālē sannaddhā piśācavadanā nr̥pa || 26 ||
svarlōkavāsibhirnityaṁ pūjitāścakrabāhavaḥ |
krōdharaktēkṣaṇā bhindhi pacacchindhi dahēti ca || 27 ||
vadanti satataṁ vācaṁ yuddhōtsukahr̥dantarāḥ |
ēkaikasyā mahāśaktērdaśākṣauhiṇikā matā || 28 ||
sēnā tatrāpyēkaśaktirlakṣabrahmāṇḍanāśinī |
tādr̥śīnāṁ mahāsēnā varṇanīyā kathaṁ nr̥pa || 29 ||
rathānāṁ naiva gaṇānā vāhanānāṁ tathaiva ca |
sarvayuddhasamārambhastatra dēvyā virājatē || 30 ||
tāsāṁ nāmāni vakṣyāmi pāpanāśakarāṇi ca |
vidyāhrīpuṣṭayaḥ prajñā sinīvālī kuhūstathā || 31 ||
rudrā vīryā prabhā nandā pōṣiṇī r̥ddhidā śubhā |
kālarātrirmahārātrirbhadrakālī kapardinī || 32 ||
vikr̥tirdaṇḍimuṇḍinyau sēndukhaṇḍā śikhaṇḍinī |
niśumbhaśumbhamathinī mahiṣāsuramardinī || 33 ||
indrāṇī caiva rudrāṇī śaṅkarārdhaśarīriṇī |
nārī nārāyaṇī caiva triśūlinyapi pālinī || 34 ||
ambikā hlādinī paścādityēvaṁ śaktayaḥ smr̥tāḥ |
yadyētāḥ kupitā dēvyastadā brahmāṇḍanāśanam || 35 ||
parājayō na caitāsāṁ kadācitkvacidasti hi |
gōmēdakamayādagrē sadvajramaṇinirmitaḥ || 36 ||
daśayōjanatuṅgō:’sau gōpuradvārasamyutaḥ |
kapāṭaśr̥ṅkhalābaddhō navavr̥kṣasamujjvalaḥ || 37 ||
sālastanmadhyabhūmyādi sarvaṁ hīramayaṁ smr̥tam |
gr̥hāṇi vīthayō rathyā mahāmārgāṅgaṇāni ca || 38 ||
vr̥kṣālavālataravaḥ sāraṅgā api tādr̥śāḥ |
dīrghikāśrēṇayō vāpyastaḍāgāḥ kūpasamyutāḥ || 39 ||
tatra śrībhuvanēśvaryā vasanti paricārikāḥ |
ēkaikā lakṣadāsībhiḥ sēvitā madagarvitāḥ || 40 ||
tālavr̥ntadharāḥ kāściccaṣakāḍhyakarāmbujāḥ |
kāścittāmbūlapātrāṇi dhārayantyō:’tigarvitāḥ || 41 ||
kāścittacchatradhāriṇyaścāmarāṇāṁ vidhārikāḥ |
nānāvastradharāḥ kāścitkāścitpuṣpakarāmbujāḥ || 42 ||
nānādarśakarāḥ kāścitkāścitkuṅkumalēpanam |
dhārayantyaḥ kajjalaṁ ca sindūracaṣakaṁ parāḥ || 43 ||
kāściccitrakanirmātryaḥ pādasaṁvāhanē ratāḥ |
kāścittu bhūṣākāriṇyō nānābhūṣādharāḥ parāḥ || 44 ||
puṣpabhūṣaṇanirmātryaḥ puṣpaśr̥ṅgārakārikāḥ |
nānāvilāsacaturā bahvya ēvaṁ vidhāḥ parāḥ || 45 ||
nibaddhaparidhānīyā yuvatyaḥ sakalā api |
dēvīkr̥pālēśavaśāttucchīkr̥tajagattrayāḥ || 46 ||
ētā dūtyaḥ smr̥tā dēvyaḥ śr̥ṅgāramadagarvitāḥ |
tāsāṁ nāmāni vakṣyāmi śr̥ṇu mē nr̥pasattama || 47 ||
anaṅgarūpā prathamāpyanaṅgamadanā parā |
tr̥tīyā tu tataḥ prōktā sundarī madanāturā || 48 ||
tatō bhuvanavēgā syāttathā bhuvanapālikā |
syātsarvaśiśirānaṅgavadanānaṅgamēkhalā || 49 ||
vidyuddāmasamānāṅgyaḥ kvaṇatkāñcīguṇānvitāḥ |
raṇanmañjīracaraṇā bahirantaritastataḥ || 50 ||
dhāvamānāstu śōbhantē sarvā vidyullatōpamāḥ |
kuśalāḥ sarvakāryēṣu vētrahastāḥ samantataḥ || 51 ||
aṣṭadikṣu tathaitāsāṁ prākārādbahirēva ca |
sadanāni virājantē nānāvāhanahētibhiḥ || 52 ||
vajrasālādagrabhāgē sālō vaidūryanirmitaḥ |
daśayōjanatuṅgō:’sau gōpuradvārabhūṣitaḥ || 53 ||
vaidūryabhūmiḥ sarvāpi gr̥hāṇi vividhāni ca |
vīthyō rathyā mahāmārgāḥ sarvē vaidūryanirmitāḥ || 54 ||
vāpīkūpataḍāgāśca sravantīnāṁ taṭāni ca |
vālukā caiva sarvāpi vaidūryamaṇinirmitā || 55 ||
tatrāṣṭadikṣu paritō brāhmyādīnāṁ ca maṇḍalam |
nijairgaṇaiḥ parivr̥taṁ bhrājatē nr̥pasattama || 56 ||
pratibrahmāṇḍamātr̥̄ṇāṁ tāḥ samaṣṭaya īritāḥ |
brāhmī māhēśvarī caiva kaumārī vaiṣṇavī tathā || 57 ||
vārāhī ca tathēndrāṇī cāmuṇḍāḥ sapta mātaraḥ |
aṣṭamī tu mahālakṣmīrnāmnā prōktāstu mātaraḥ || 58 ||
brahmarudrādidēvānāṁ samākārāstu tāḥ smr̥tāḥ |
jagatkalyāṇakāriṇyaḥ svasvasēnāsamāvr̥tāḥ || 59 ||
tatsālasya caturdvārṣu vāhanāni mahēśituḥ |
sajjāni nr̥patē santi sālaṅkārāṇi nityaśaḥ || 60 ||
dantinaḥ kōṭiśō vāhāḥ kōṭiśaḥ śibikāstathā |
haṁsāḥ siṁhāśca garuḍā mayūrā vr̥ṣabhāstathā || 61 ||
tairyuktāḥ syandanāstadvatkōṭiśō nr̥panandana |
pārṣṇigrāhasamāyuktā dhvajairākāśacumbinaḥ || 62 ||
kōṭiśastu vimānāni nānācihnānvitāni ca |
nānāvāditrayuktāni mahādhvajayutāni ca || 63 ||
vaidūryamaṇisālasyāpyagrē sālaḥ paraḥ smr̥taḥ |
daśayōjanatuṅgō:’sāvindranīlāśmanirmitaḥ || 64 ||
tanmadhyabhūstathā vīthyō mahāmārgā gr̥hāṇi ca |
vāpīkūpataḍāgāśca sarvē tanmaṇinirmitāḥ || 65 ||
tatra padmaṁ tu samprōktaṁ bahuyōjana vistr̥tam |
ṣōḍaśāraṁ dīpyamānaṁ sudarśanamivāparam || 66 ||
tatra ṣōḍaśaśaktīnāṁ sthānāni vividhāni ca |
sarvōpaskarayuktāni samr̥ddhāni vasanti hi || 67 ||
tāsāṁ nāmāni vakṣyāmi śr̥ṇu mē nr̥pasattama |
karālī vikarālī ca tathōmā ca sarasvatī || 68 ||
śrī durgōṣā tathā lakṣmīḥ śrutiścaiva smr̥tirdhr̥tiḥ |
śraddhā mēdhā matiḥ kāntirāryā ṣōḍaśaśaktayaḥ || 69 ||
nīlajīmūtasaṅkāśāḥ karavālakarāmbujāḥ |
samāḥ khēṭakadhāriṇyō yuddhōpakrāntamānasāḥ || 70 ||
sēnānyaḥ sakalā ētāḥ śrīdēvyā jagadīśituḥ |
pratibrahmāṇḍasaṁsthānāṁ śaktīnāṁ nāyikāḥ smr̥tāḥ || 71 ||
brahmāṇḍakṣōbhakāriṇyō dēvī śaktyupabr̥ṁhitāḥ |
nānārathasamārūḍhā nānāśaktibhiranvitāḥ || 72 ||
ētatparākramaṁ vaktuṁ sahasrāsyō:’pi na kṣamaḥ |
indranīlamahāsālādagrē tu bahuvistr̥taḥ || 73 ||
muktāprākāra uditō daśayōjanadairghyavān |
madhyabhūḥ pūrvavatprōktā tanmadhyē:’ṣṭadalāmbujam || 74 ||
muktāmaṇigaṇākīrṇaṁ vistr̥taṁ tu sakēsaram |
tatra dēvīsamākārā dēvyāyudhadharāḥ sadā || 75 ||
samprōktā aṣṭamantriṇyō jagadvārtāprabōdhikāḥ |
dēvīsamānabhōgāstā iṅgitajñāstu paṇḍitāḥ || 76 ||
kuśalāḥ sarvakāryēṣu svāmikāryaparāyaṇāḥ |
dēvyabhiprāyabōdhyastāścaturā atisundarāḥ || 77 ||
nānāśaktisamāyuktāḥ pratibrahmāṇḍavartinām |
prāṇināṁ tāḥ samācāraṁ jñānaśaktyā vidanti ca || 78 ||
tāsāṁ nāmāni vakṣyāmi mattaḥ śr̥ṇu nr̥pōttama |
anaṅgakusumā prōktāpyanaṅgakusumāturā || 79 ||
anaṅgamadanā tadvadanaṅgamadanāturā |
bhuvanapālā gaganavēgā caiva tataḥ param || 80 ||
śaśirēkhā ca gaganarēkhā caiva tataḥ param |
pāśāṅkuśavarābhītidharā aruṇavigrahāḥ || 81 ||
viśvasambandhinīṁ vārtāṁ bōdhayanti pratikṣaṇam |
muktāsālādagrabhāgē mahāmārakatōḥ || 82 ||
sālōttamaḥ samuddiṣṭō daśayōjanadairghyavān |
nānāsaubhāgyasamyuktō nānābhōgasamanvitaḥ || 83 ||
madhyabhūstādr̥śī prōktā sadanāni tathaiva ca |
ṣaṭkōṇamatra vistīrṇaṁ kōṇasthā dēvatāḥ śr̥ṇuḥ || 84 ||
pūrvakōṇē caturvaktrō gāyatrīsahitō vidhiḥ |
kuṇḍikākṣaguṇābhītidaṇḍāyudhadharaḥ paraḥ || 85 ||
tadāyudhadharā dēvī gāyatrī paradēvatā |
vēdāḥ sarvē mūrtimantaḥ śāstrāṇi vividhāni ca || 86 ||
smr̥tayaśca purāṇāni mūrtimanti vasanti hi |
yē brahmavigrahāḥ santi gāyatrīvigrahāśca yē || 87 ||
vyāhr̥tīnāṁ vigrahāśca tē nityaṁ tatra santi hi |
rakṣaḥkōṇē śaṅkhacakragadāmbujakarāmbujā || 88 ||
sāvitrī vartatē tatra mahāviṣṇuśca tādr̥śaḥ |
yē viṣṇuvigrahāḥ santi matsyakūrmādayō:’khilāḥ || 89 ||
sāvitrīvigrahā yē ca tē sarvē tatra santi hi |
vāyukōṇē paraśvakṣamālābhayavarānvitaḥ || 90 ||
mahārudrō vartatē:’tra sarasvatyapi tādr̥śī |
yē yē tu rudrabhēdāḥ syurdakṣiṇāsyādayō nr̥pa || 91 ||
gaurībhēdāśca yē sarvē tē tatra nivasanti hi |
catuḥṣaṣṭyāgamā yē ca yē cānyē:’pyāgamāḥ smr̥tāḥ || 92 ||
tē sarvē mūrtimantaśca tatraiva nivasanti hi |
agnikōṇē ratnakumbhaṁ tathā maṇikaraṇḍakam || 93 ||
dadhānō nijahastābhyāṁ kubērō dhanadāyakaḥ |
nānāvīthīsamāyuktō mahālakṣmīsamanvitaḥ || 94 ||
dēvyā nidhipatistvāstē svaguṇaiḥ parivēṣṭitaḥ |
vāruṇē tu mahākōṇē madanō ratisamyutaḥ || 95 ||
pāśāṅkuśadhanurbāṇadharō nityaṁ virājatē |
śr̥ṅgārā mūrtimantastu tatra sannihitāḥ sadā || 96 ||
īśānakōṇē vighnēśō nityaṁ puṣṭisamanvitaḥ |
pāśāṅkuśadharō vīrō vighnahartā virājatē || 97 ||
vibhūtayō gaṇēśasya yā yāḥ santi nr̥pōttama |
tāḥ sarvā nivasantyatra mahaiśvaryasamanvitāḥ || 98 ||
pratibrahmāṇḍasaṁsthānāṁ brahmādīnāṁ samaṣṭayaḥ |
ētē brahmādayaḥ prōktāḥ sēvantē jagadīśvarīm || 99 ||
mahāmārakatasyāgrē śatayōjanadairghyavān |
pravālasālō:’styaparaḥ kuṅkumāruṇavigrahaḥ || 100 ||
madhyabhūstādr̥śī prōktā sadanāni ca pūrvavat |
tanmadhyē pañcabhūtānāṁ svāminyaḥ pañca santi ca || 101 ||
hr̥llēkhā gaganā raktā caturthī tu karālikā |
mahōcchuṣmā pañcamī ca pañcabhūtasamaprabhāḥ || 102 ||
pāśāṅkuśavarābhītidhāriṇyō:’mitabhūṣaṇāḥ |
dēvīsamānavēṣāḍhyā navayauvanagarvitāḥ || 103 ||
pravālasālādagrē tu navaratnavinirmitaḥ |
bahuyōjanavistīrṇō mahāsālō:’sti bhūmipa || 104 ||
tatra cāmnāyadēvīnāṁ sadanāni bahūnyapi |
navaratnamayānyēva taḍāgāśca sarāṁsi ca || 105 ||
śrīdēvyā yē:’vatārāḥ syustē tatra nivasanti hi |
mahāvidyā mahābhēdāḥ santi tatraiva bhūmipa || 106 ||
nijāvaraṇadēvībhirnijabhūṣaṇavāhanaiḥ |
sarvadēvyō virājantē kōṭisūryasamaprabhāḥ || 107 ||
saptakōṭimahāmantradēvatāḥ santi tatra hi |
navaratnamayādagrē cintāmaṇigr̥haṁ mahat || 108 ||
tatratyaṁ vastumātraṁ tu cintāmaṇivinirmitam |
sūryōdgārōpalaistadvaccandrōdgārōpalaistathā || 109 ||
vidyutprabhōpalaiḥ stambhāḥ kalpitāstu sahasraśaḥ |
yēṣāṁ prabhābhirantaḥsthaṁ vastu kiñcinna dr̥śyatē || 110 ||
iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē padmarāgādimaṇivinirmitaprākāravarṇanaṁ nāmaikādaśō:’dhyāyaḥ |
maṇidvīpavarṇanam (dēvībhāgavatam) – 3 >>
See more śrī lalitā stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.