Vamsa Vruddhikaram (Vamsakhya) Durga Kavacham – vaṁśavr̥ddhikaraṁ (vaṁśākhyaṁ) durgā kavacam


(dhanyavādaḥ – śrī pī.ār.rāmacandar mahōdaya)

śanaiścara uvāca |
bhagavan dēvadēvēśa kr̥payā tvaṁ jagatprabhō |
vaṁśākhyaṁ kavacaṁ brūhi mahyaṁ śiṣyāya tē:’nagha |
yasya prabhāvāddēvēśa vaṁśō vr̥ddhirhi jāyatē |

sūrya uvāca |
śr̥ṇu putra pravakṣyāmi vaṁśākhyaṁ kavacaṁ śubham |
santānavr̥ddhiryatpāṭhādgarbharakṣā sadā nr̥ṇām ||

vandhyā:’pi labhatē putraṁ kākavandhyā sutairyutā |
mr̥tavatsā saputrāsyāt sravadgarbhā sthiraprajā ||

apuṣpā puṣpiṇī yasya dhāraṇācca sukhaprasūḥ |
kanyā prajā putriṇī syādētat stōtra prabhāvataḥ |

bhūtaprētādijā bādhā yā bādhā kalidōṣajā |
grahabādhā dēvabādhā bādhā śatrukr̥tā ca yā ||

bhasmī bhavanti sarvāstāḥ kavacasya prabhāvataḥ |
sarvē rōgāḥ vinaśyanti sarvē bālagrahāśca yē ||

|| atha kavacam ||

pūrvē rakṣatu vārāhī cāgnēyyāmambikā svayam |
dakṣiṇē caṇḍikā rakṣēt nairr̥tyāṁ śavavāhinī ||

vārāhī paścimē rakṣēdvāyavyāṁ ca mahēśvarī |
uttarē vaiṣṇavī rakṣēt aiśānyāṁ siṁhavāhinī ||

ūrdhvaṁ tu śāradā rakṣēdadhō rakṣatu pārvatī |
śākambharī śirō rakṣēnmukhaṁ rakṣatu bhairavī ||

kaṇṭhaṁ rakṣatu cāmuṇḍā hr̥dayaṁ rakṣatācchivā |
īśānī ca bhujau rakṣētkukṣiṁ nābhiṁ ca kālikā ||

aparṇā hyudaraṁ rakṣētkaṭiṁ bastiṁ śivapriyā |
ūrū rakṣatu kaumārī jayā jānudvayaṁ tathā ||

gulphau pādau sadā rakṣēt brahmāṇī paramēśvarī |
sarvāṅgāni sadā rakṣēt durgā durgārtināśinī ||

namō dēvyai mahādēvyai durgāyai satataṁ namaḥ |
putrasaukhyaṁ dēhi dēhi garbharakṣāṁ kuruṣva naḥ ||

|| mūlamantraḥ ||

ōṁ hrīṁ hrīṁ hrīṁ śrīṁ śrīṁ śrīṁ aiṁ aiṁ aiṁ mahākālī mahālakṣmī mahāsarasvatī rūpāyai navakōṭimūrtyai durgāyai namaḥ ||

ōṁ hrīṁ hrīṁ hrīṁ durgārtināśinī santānasaukhyaṁ dēhi dēhi vandhyatvaṁ mr̥tavatsatvaṁ ca hara hara garbharakṣāṁ kuru kuru sakalāṁ bādhāṁ kulajāṁ bāhyajāṁ kr̥tāṁ akr̥tāṁ ca nāśaya nāśaya sarvagātrāṇi rakṣa rakṣa garbhaṁ pōṣaya pōṣaya sarvōpadravaṁ śōṣaya śōṣaya svāhā ||

|| phalaśr̥tiḥ ||

anēna kavacēnāṅgaṁ saptavārābhimantritaṁ |
r̥tusnāta jalaṁ pītvā bhavēt garbhavatī dhruvam |

garbhapātabhayē pītvā dr̥ḍhagarbhā prajāyatē |
anēna kavacēnātha mārjitā yā niśāgamē ||

sarvabādhāvinirmuktā garbhiṇī syānna saṁśayaḥ |
anēna kavacēnēha granthitaṁ raktadōrakam |

kaṭi dēśē dhārayantī suputrasukhabhāginī |
asūtaputramindrāṇāṁ jayantaṁ yatprabhāvataḥ ||

gurūpadiṣṭaṁ vaṁśākhyaṁ kavacaṁ tadidaṁ sadā |
guhyāt guhyataraṁ cēdaṁ na prakāśyaṁ hi sarvataḥ |
dhāraṇāt paṭhanādasya vaṁśacchēdō na jāyatē ||

iti vaṁśavr̥ddhikaraṁ durgā kavacam |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed