Apamarjana Stotram in English –  apāmārjana stōtram


śrīdālbhya uvāca |
bhagavanprāṇinaḥ sarvē viṣarōgādyupadravaiḥ |
duṣṭagrahābhighātaiśca sarvakālamupadrutāḥ || 1 ||

ābhicārikakr̥tyābhiḥ sparśarōgaiśca dāruṇaiḥ |
sadā sampīḍyamānāstu tiṣṭhanti munisattama || 2 ||

kēna karmavipākēna viṣarōgādyupadravāḥ |
na bhavanti nr̥ṇāṁ tanmē yathāvadvaktumarhasi || 3 ||

śrī pulastya uvāca |
vratōpavāsairyairviṣṇuḥ nānyajanmani tōṣitaḥ,
tē narā muniśārdūla viṣarōgādibhāginaḥ| || 4 || [*graha*]

yairna tatpravaṇaṁ cittaṁ sarvadaiva naraiḥ kr̥tam |
viṣagrahajvarāṇāṁ tē manuṣyā dālbhya bhāginaḥ || 5 ||

ārōgyaṁ paramāmr̥ddhiṁ manasā yadyadicchati |
tattadāpnōtyasandigdhaṁ paratrācyutatōṣakr̥t || 6 ||

nādhīn prāpnōti na vyādhīnna viṣagrahabandhanam |
kr̥tyā sparśabhayaṁ vā:’pi tōṣitē madhusūdanē || 7 ||

sarvaduḥkhaśamastasya saumyāstasya sadā grahāḥ |
dēvānāmapradhr̥ṣyō:’sau tuṣṭō yasya janārdanaḥ || 8 ||

yaḥ samaḥ sarvabhūtēṣu yathā:’:’tmani tathā parē |
upavāsādi dānēna tōṣitē madhusūdanē || 9 ||

tōṣitāstatra jāyantē narāḥ pūrṇamanōrathāḥ |
arōgāḥ sukhinō bhōgānbhōktārō munisattama || 10 ||

na tēṣāṁ śatravō naiva sparśarōgābhicārikāḥ |
graharōgādikaṁ vā:’pi pāpakāryaṁ na jāyatē || 11 ||

avyāhatāni kr̥ṣṇasya cakrādīnyāyudhāni ca |
rakṣanti sakalāpadbhyō yēna viṣṇurupāsitaḥ || 12 ||

śrī dālbhya uvāca |
anārādhitagōvindā yē narā duḥkhabhāginaḥ |
tēṣāṁ duḥkhābhitaptānāṁ yatkartavyaṁ dayālubhiḥ || 13 ||

paśyadbhiḥ sarvabhūtasthaṁ vāsudēvaṁ mahāmunē |
samadr̥ṣṭibhirīśēśaṁ tanmahyaṁ brūhyaśēṣataḥ || 14 ||

śrīpulastya uvāca |
śrōtu kāmōsi vai dālbhya śr̥ṇuṣva susamāhitaḥ |
apāmārjanakaṁ vakṣyē nyāsapūrvamidaṁ param || 15 ||

[* prayōga vidhi –
gr̥hītvā tu samūlāgrānkuśān śuddhānupaskr̥tān |
mārjayētsarvagātrāṇi kuśāgrairdālbhya śāntikr̥t || 16 ||

śarīrē yasya tiṣṭhanti kuśāgrajalabindavaḥ |
naśyanti sarvapāpāni garuḍēnēva pannagāḥ || 17 ||

kuśamūlē sthitō brahmā kuśa madhyē janārdanaḥ |
kuśāgrē śaṅkaraṁ vidyāttrayōdēvā vyavasthitāḥ || 18 ||

viṣṇubhaktō viśēṣēṇa śucistadgatamānasaḥ |
rōgagrahaviṣārtānāṁ kuryācchāntimimāṁ śubhām || 19 ||

śubhēhani śucirbhūtvā sādhakasyānukūlataḥ |
nakṣatrē ca vipajjanmavadhapratyagvivarjitē || 20 ||

vārē:’rkabhaumayōrmantrī śucaudēśē dvijōttamaḥ |
gōcarmamātraṁ bhūdēśaṁ gōmayēnōpalipya ca || 21 ||

tatra bhāradvayavrīhīṁstadardhaṁ vā tadardhakam |
nikṣipyastaṇḍilaṁ kr̥tvā likhētpadmaṁ caturdalam || 22 ||

sauvarṇaṁ rājataṁ tāmraṁ mr̥nmayaṁ vā navaṁ dr̥ḍham |
avraṇaṁ kalaśaṁ śuddhaṁ sthāpayēttaṇḍulōpari || 23 ||

tatrōdakaṁ samānīya śuddhaṁ nirmalamēva ca |
ēkaṁ śataṁ kuśān sāgrān sthāpayētkalaśōpari || 24 ||

kalaśasya mukhē viṣṇuḥ kaṇṭhē rudraḥ samāśritaḥ |
mūlē tatra sthitō brahmā madhyē mātr̥gaṇāḥ smr̥tāḥ || 25 ||

kukṣau tu sāgarāssarvē saptadvīpā vasundharāḥ |
śēṣāstu dēvatāssarvāḥ kalaśaṁ tu samāśritāḥ || 26 ||

ghaṭaṁ pumāṁ sañjānīyāttōyapūrṇaṁ tu vinyasēt |
ratnaṁ ca vinyasēddhīmān sūtraṁ tu gala ucyatē || 27 ||

vastraṁ tu tvaksamākhyātaṁ nārikēlaṁ śirastathā |
kūrcaṁ vai kēśa ityāhurityēkaṁ kuṁbhalakṣaṇam || 28 ||

damṣṭrāyāṁ vasudhāṁ saśailanagarāraṇyāpagāṁ huṅkr̥tau
vāgīśaṁ śvasitē:’nilaṁ ravividhū bāhvōstu dakṣānyayōḥ |
kukṣāvaṣṭavasūn diśaśśravaṇayōrdasrau dr̥śōḥ pādayōḥ
padmōtthaṁ hr̥dayē hariṁ pr̥thagabhidhyāyēnmukhē śaṅkaram || 29 ||

nārasiṁhaṁ samabhyarcya vāmanaṁ ca prayatnataḥ |
pūjayēttatra kalaśamupacāraiḥ samantrakaiḥ || 30 ||

vārāhaṁ nārasiṁhaṁ ca vāmanaṁ viṣṇumēva ca |
āvāhya tēṣu pratyēkaṁ kumbhēṣvētān samarcayēt || 31 ||

athavaikaghaṭaṁ vāpi sthāpayētsādhakōttamaḥ |
pidhāya kuṁbhadvārāṇi vidhinā cūtapallavaiḥ || 32 ||

nārikēla phalaiścāpi mantrairētairyathāvidhi |
mantrairētairyathāliṅgaṁ kuryāddigbandhanaṁ tataḥ || 33 ||

vārāhaṁ nārasiṁhaṁ ca vāmanaṁ viṣṇumēva ca |
dhyātvā samāhitō bhūtvā dikṣu nāmāni vinyasēt || 34 ||

|| atha apāmārjana nyāsavidhiḥ (kavacaṁ) ||

pūrvē nārāyaṇaḥ pātu vārijākṣastu dakṣiṇē |
pradyumnaḥ paścimē pātu vāsudēvastathōttarē || 35 ||

aiśānyāṁ rakṣatādviṣṇuḥ āgnēyyāṁ ca janārdanaḥ |
nairr̥tyāṁ padmanābhastu vāyavyāṁ madhusūdanaḥ || 36 ||

ūrdhvē gōvardhanōddhartā hyadharāyāṁ trivikramaḥ |
ētābhyō daśadigbhyaśca sarvataḥ pātu kēśavaḥ || 37 ||

ēvaṁ kr̥tvā tu digbandhaṁ viṣṇuṁ sarvatra saṁsmaran |
avyagracittaḥ kurvīta nyāsakarma yathā vidhi || 38 ||

aṅguṣṭhāgrē tu gōvindaṁ tarjanyāṁ tu mahīdharam |
madhyamāyāṁ hr̥ṣīkēśamanāmikyāṁ trivikramam || 39 ||

kaniṣṭhāyāṁ nyasēdviṣṇuṁ karapr̥ṣṭhē tu vāmanam |
ēvamēvāṅgulinyāsaḥ paścādaṅgēṣu vinyasēt || 40 ||

śikhāyāṁ kēśavaṁ nyasya mūrdhni nārāyaṇaṁ nyasēt |
mādhavaṁ ca lalāṭē tu gōvindaṁ tu bhruvōrnyasēt || 41 ||

cakṣurmadhyē nyasēdviṣṇuṁ karṇayōrmadhusūdanam |
trivikramaṁ kaṇṭhamūlē vāmanaṁ tu kapōlayōḥ || 42 ||

nāsārandhradvayē cāpi śrīdharaṁ kalpayēdbhudhaḥ |
uttarōṣṭhē hr̥ṣīkēśaṁ padmanābhaṁ tathā:’dharē || 43 ||

dāmōdaraṁ dantapaṅktau vārāhaṁ cubukē tathā |
jihvāyāṁ vāsudēvaṁ ca tālvōścaiva gadādharam || 44 ||

vaikuṇṭhaṁ kaṇṭhamadhyē tu anantaṁ nāsikōpari |
dakṣiṇē tu bhujē viprō vinyasēt puruṣōttamam || 45 ||

vāmē bhujē mahāyōgaṁ rāghavaṁ hr̥di vinyasēt |
kukṣau pr̥thvīdharaṁ caiva pārśvayōḥ kēśavaṁ nyasēt || 46 ||

vakṣaḥsthalē mādhavaṁ ca kakṣayōryōgaśāyinam |
pītāmbaraṁ stanataṭē hariṁ nābhyāṁ tu vinyasēt || 47 ||

dakṣiṇē tu karē dēvaṁ tataḥ saṅkarṣaṇaṁ nyasēt |
vāmē ripuharaṁ vidyātkaṭimadhyē janārdanam || 48 ||

pr̥ṣṭhē kṣitidharaṁ vidyādacyutaṁ skandhayōrapi |
vāmakukṣau vārijākṣaṁ dakṣiṇē jalaśāyinam || 49 ||

svayaṁbhuvaṁ mēḍhramadhyē ūrvōścaiva gadādharam |
jānumadhyē cakradharaṁ jaṅghayōramr̥taṁ nyasēt || 50 ||

gulphayōrnārasiṁhaṁ ca pādayōramitatviṣam |
aṅgulīṣu śrīdharaṁ ca padmākṣaṁ sarvasandhiṣu || 51 ||

nakhēṣu mādhavaṁ caiva nyasētpādatalē:’cyutam |
rōmakūpē guḍākēśaṁ kr̥ṣṇaṁ raktāsthimajjasu || 52 ||

manōbuddhyōrahaṅkārē cittē nyasya janārdanam |
acyutānanta gōvindān vātapittakaphēṣu ca || 53 ||

ēvaṁ nyāsavidhiṁ kr̥tvā yatkāryaṁ dvijatacchr̥ṇu |
pādamūlē tu dēvasya śaṅkhaṁ caiva tu vinyasēt || 54 ||

vanamālāṁ hr̥di nyasya sarvadēvābhipūjitām |
gadāṁ vakṣaḥsthalē nyasya cakraṁ caiva tu pr̥ṣṭhataḥ || 55 ||

śrīvatsamurasi nyasya pañcāṅgaṁ kavacaṁ nyasēt |
āpādamastakaṁ caiva vinyasētpuruṣōttamam || 56 ||

ēvaṁ nyāsavidhiṁ kr̥tvā sākṣānnārāyaṇō bhavēt |
tanurviṣṇumayī tasya yatkiñcinna sa bhāṣatē || 57 ||

apāmārjanakō nyāsaḥ sarvavyādhivināśanaḥ |
ātmanaśca parasyāpi vidhirēṣa sanātanaḥ || 58 ||

vaiṣṇavēna tu kartavyaḥ sarvasiddhipradāyakaḥ |
viṣṇustadūrdhvaṁ rakṣēttu vaikuṇṭhō vidiśōdiśaḥ || 59 ||

pātu māṁ sarvatō rāmō dhanvī cakrī ca kēśavaḥ |
ētatsamastaṁ vinyasya paścānmantrān prayōjayēt || 60 ||

|| atha mūla mantraḥ ||

ōṁ namō bhagavatē klēśāpahartrē namaḥ |

pūjākālē tu dēvasya japakālē tathaiva ca |
hōmakālē ca kartavyaṁ trisandhyāsu ca nityaśaḥ || 61 ||

āyurārōgyamaiśvaryaṁ jñānaṁ vittaṁ phalaṁ labhēt |
yadyatsukhataraṁ lōkē tatsarvaṁ prāpnuyānnaraḥ || 62 ||

ēvaṁ bhaktyā samabhyarcya hariṁ sarvārthadāyakam |
abhayaṁ sarvabhūtēbhyō viṣṇulōkaṁ sa gacchati |
śrīviṣṇulōkaṁ sa gacchatyōṁ nama iti || 63 ||

|| atha apāmārjana nyāsaḥ ||

asya śrīmadapāmārjana stōtramahāmantrasya pulastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ ōṁ śrīvarāha-nr̥siṁha-vāmana-viṣṇu-sudarśana-pāñcajanyā dēvatāḥ ōṁ harāmukasyaduritamiti bījam ōṁ acyutānantagōvindēti śaktiḥ ōṁ jvalatpāvakalōcanēti kīlakam ōṁ vajrāyudhanakhasparśēti kavacam śrī-varāha-nr̥siṁha-vāmana-viṣṇu-sudarśana-pāñcajanya prasādasiddhyarthē sarvāriṣṭaparihārārthē japē viniyōgaḥ |

ōṁ śrīvarāhāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ śrīnr̥siṁhāya tarjanībhyāṁ namaḥ |
ōṁ śrīvāmanāya madhyamābhyāṁ namaḥ |
ōṁ śrīviṣṇavē anāmikābhyāṁ namaḥ |
ōṁ śrīsudarśanāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ śrīpāñcajanyāya karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

ōṁ varāhāya nr̥siṁhāya vāmanāya mahātmanē jñānāya hr̥dayāya namaḥ |
ōṁ namaḥ kamalakiñjalkapīta nirmalavāsanē aiśvaryāya śirasē svāhā |
ōṁ namaḥ puṣkaranētrāya kēśavāyādicakriṇē śaktyai śikhāyai vaṣaṭ |
ōṁ dāmōdarāya dēvāya anantāya mahātmanē balāya kavacāya huṁ |
ōṁ kāśyapāyātihrasvāya r̥gvajussāmamūrtayē tējasē nētrābhyāṁ vauṣaṭ |
ōṁ namaḥ paramārthāya puruṣāya mahātmanē vīryāya astrāya phaṭ |
ōṁ bhūrbhuvassuvarōmiti digbandhaḥ ||

|| atha apāmārjana dhyānam ||

atha dhyānam pravakṣyāmi sarvapāpapraṇāśanam |
varāharūpiṇaṁ dēvaṁ saṁsmarannarcayējjapēt || 64 ||

ōṁ jalaughamagnā sacarācarā dharā
viṣāṇakōṭyākhila viśvamūrtinā |
samuddhr̥tā yēna varāharūpiṇā
sa mē svayaṁbhūrbhagavān prasīdatu || 65 ||

cañcaccandrārdhadamṣṭraṁ sphuradurudaśanaṁ vidyududdyōtajihvaṁ
garjatparjanyanādaṁ sphuritaravirucaṁ cakṣurakṣudraraudram |
trastāśāhastiyūdhaṁ jvaladanalasaṭā kēsarōdbhāsamānaṁ
rakṣō raktābhiṣiktaṁ praharatuduritaṁ dhyāyatāṁ nārasiṁham || 66 ||

ativipulasugātraṁ rukmapātrasthamannaṁ
sulalitadadhikhaṇḍaṁ pāṇinā dakṣiṇēna |
kalaśamamr̥tapūrṇaṁ vāmahastē dadhānaṁ
taratisakaladuḥkhaṁ vāmanaṁ bhāvayēdyaḥ || 67 ||

viṣṇuṁ bhāsvatkirīṭāṁ gadavalayagalākalpahārōjjvalāṅgaṁ
śrōṇībhūṣāsuvakṣō maṇimakuṭamahākuṇḍalairmaṇḍitāṅgam |
hastōdyacchaṅkhacakrāmbuja gadamamalaṁ pītakauśēyavāsaṁ
vidyōtadbhāsamudyaddinakarasadr̥śaṁ padmasaṁsthaṁ namāmi || 68 ||

śaṅkhaṁ cakraṁ sacāpaṁ paraśumasimiṣūnmūlapāśāṅkuśāgnīn
bibhrāṇaṁ vajrakhēṭaṁ halamusalagadākuntamatyugradamṣṭram |
jvālākēśaṁ trinētraṁ jvaladanalanibhaṁ hārakēyūrabhūṣaṁ
dhyāyētṣaṭkōṇasaṁsthaṁ sakalaripujanaprāṇasaṁhāri cakram || 69 ||

kalpāntārka prakāśaṁ tribhuvanamakhilaṁ tējasāpūrayantaṁ
raktākṣaṁ piṅgakēśaṁ ripukulabhayadaṁ bhīmadamṣṭrāṭ-ṭahāsam |
śaṅkhaṁ cakraṁ gadābjaṁ pr̥thutaramusalaṁ cāpa pāśāṅkuśān svaiḥ
bibhrāṇaṁ dōrbhiraṣṭau manasi muraripuṁ bhāvayēccakrasañjñam || 70 ||

|| atha apāmārjana mūla mantrāḥ ||

ōṁ namō bhagavatē śrīmahāvarāhāya damṣṭrōddhr̥ta viśvaṁbharāya hiraṇyākṣagarvasarvaṅkaṣāya mama vighnān chindhi chindhi chēdaya chēdaya svāhā || 1 ||

ōṁ namō bhagavatē śrīmahānr̥siṁhāya damṣṭrākarālavadanāya kharanakharāgravidārita hiraṇyakaśapuvakṣassthalāya jvālāmālāvibhūṣaṇāya mama vighnān saṁhara saṁhara hāhāhīhīhūhū huṁ phaṭ svāhā || 2 ||

ōṁ namō bhagavatē mahāmāyāya śrīvāmanāya padatrayākrāntajagattrayāya r̥gyajussāmamūrtayē mama vighnān dhvaṁsaya dhvaṁsaya trāsaya trāsaya ōṁ hrāṁ hrīṁ hrūṁ śrīṁ klīṁ ṭhāṭhāṭhāṭhāṭhā āāāāā īīīīī ūūūūū huṁ phaṭ svāhā || 3 ||

ōṁ namō bhagavatē śrīmahāviṣṇavē yakṣarakṣāṁsi mama vighnān matha matha svāhā || 4 ||

ōṁ namō bhagavatē śrīsudarśanāya mahācakrarājāya māṁ rakṣa rakṣa mama śatrūnnāśaya nāśaya dara dara dāraya dāraya chindi chindhi bhindhi bhindhi jvala jvala jvālaya jvālaya sahasrakiraṇān prajvala prajvala śikhā utprēṣayōtprēṣaya dahanātmaka caṭa caṭa cāṭaya cāṭaya garjaya garjaya trāsaya trāsaya cūrṇaya cūrṇaya paraprayuktānāṁ mantrāṇāmaṣṭōttaraśataṁ sphōṭaya sphōṭaya paraśaktīḥ pēṣaya pēṣaya paramantrān saṁhara saṁhara māṁ rakṣa rakṣa sahasrāra huṁ phaṭ svāhā || 5 ||

ētānmantrān japēnmantrī uspr̥śya ghaṭōdakam |
aṣṭōttaraśataṁ maunī japētsiddhirbhaviṣyati || 71 ||

|| apāmārjana dhyānam ||

br̥haddhāma br̥hadgātraṁ br̥haddamṣṭraṁ trilōcanam |
samastavēdavēdāṅgayuktāṅgaṁ bhūṣaṇairyutam || 72 ||

uddhr̥tyabhūmiṁ pātālāddhastābhyāṁ parigr̥hyatām |
āliṅgyabhūmimurasāmūrdhni jighrantamacyutam || 73 ||

ratnavaiḍūryamuktādibhūṣaṇairupaśōbhitam |
pītāmbaradharaṁ dēvaṁ śuklamālyānulēpanam || 74 ||

trayastrimśādidēvaiścastūyamānaṁ tu sarvadā |
r̥ṣibhissanakādyaiśca sēvyamānamaharniśam || 75 ||

nr̥tyantībhiścāpsarōbhirgīyamānaṁ ca kinnaraiḥ |
itthaṁ dhyātvā yathā nyāyyaṁ japēnmantramatandritaḥ || 76 ||

sauvarṇamaṇḍapāntassthaṁ padmaṁ dhyāyētsakēsaram |
sakarṇīkairdalairiṣṭairaṣṭabhiḥ pariśōbhitam || 77 ||

kalaṅkarahitaṁ dēvaṁ pūrṇacandrasamaprabham |
śrīvatsāṅkitavakṣaskaṁ tīkṣṇadamṣṭraṁ trilōcanam || 78 ||

japākusumasaṅkāśaṁ raktahastatalānvitam |
padmāsanasamā(sīnaṁ)rūḍhaṁ yōgapaṭ-ṭapariṣkr̥tam || 79 ||

pītavastraparītāṅgaṁ śuklavastrōttarīyakam |
kaṭisūtrēṇa haimēna nūpurēṇavirājitam || 80 ||

vanamālādiśōbhāḍhyaṁ muktāhārōpaśōbhitam |
paṅkajāsyaṁ caturbāhuṁ padmapatranibhēkṣaṇam || 81 ||

prātassūryasamaprakhyakuṇḍalābhyāṁ virājitam |
anēkasūryasaṅkāśadīpyanmakuṭamastakam || 82 ||

kēyūrakāntisaṁspardhimudrikāratnaśōbhitam |
jānūparinyastakaradvandvamuktānakhāṅkuram || 83 ||

jaṅghābharaṇasaṁspardhi suśōbhaṁ kaṅkaṇatviṣā |
caturthīcandrasaṅkāśa sudamṣṭramukhapaṅkajam || 84 ||

muktāphalābhasumahādantāvalivirājitam |
cāmpēyapuṣpasaṅkāśa sunāsamukhapaṅkajam || 85 ||

atiraktōṣṭhavadanaṁ raktāsyamaribhīṣaṇam |
vāmāṅkasthāṁ śriyaṁ bhaktāṁ śāntāṁ dāntāṁ garīyasīm || 86 ||

arhaṇīyōrusamyuktāṁ sunāsāṁ śubhalakṣaṇām |
subhrūṁ sukēśīṁ suśrōṇīṁ subhujāṁ sudvijānanām || 87 ||

supratīkāṁ ca sugatiṁ caturhastāṁ vicintayēt |
dukūlacēlacārvaṅgīṁ hariṇīṁ sarvakāmadām || 88 ||

taptakāñcanasaṅkāśāṁ sarvābharaṇabhūṣitām |
suvarṇakalaśaprakhya pīnōnnatapayōdharām || 89 ||

gr̥hīta padmayugala bāhubhyāṁ ca virājitām |
gr̥hīta mātuluṅgākhya jāmbūnadakarāṁ tathā || 90 ||

ēvaṁ dēvīṁ nr̥siṁhasya vāmāṅkōpari cintayēt |

|| punardhyānam ||

ōṁ jalaughamagnā sacarācarā dharā
viṣāṇakōṭyākhila viśvamūrtinā |
samuddhr̥tā yēna varāharūpiṇā
sa mē svayaṁbhūrbhagavān prasīdatu ||

cañcaccandrārdhadamṣṭrasphuradurudaśanaṁ vidyududdyōtajihvaṁ
garjatparjanyanādaṁ sphuritaravirucaṁ cakṣurakṣudraraudram |
trastāśāhastiyūdhaṁ jvaladanalasaṭā kēsarōdbhāsamānaṁ
rakṣōraktābhiṣiktaṁ praharatuduritaṁ dhyāyatāṁ nārasiṁham ||

ativipulasugātraṁ rukmapātrasthamannaṁ
sulalitadadhikhaṇḍaṁ pāṇinā dakṣiṇēna |
kalaśamamr̥tapūrṇaṁ vāmahastē dadhānaṁ
taratisakaladuḥkhaṁ vāmanaṁ bhāvayēdyaḥ ||

viṣṇuṁ bhāsvatkirīṭāṁ gadavalayagalākalpahārōjjvalāṅgaṁ
śrōṇībhūṣāsuvakṣō maṇimakuṭamahākuṇḍalairmaṇḍitāṅgam |
hastōdyacchaṅkhacakrāmbuja gadamamalaṁ pītakauśēyavāsaṁ
vidyōtadbhāsamudyaddinakarasadr̥śaṁ padmasaṁsthaṁ namāmi ||

śaṅkhaṁ cakraṁ sacāpaṁ paraśumasimiṣūnmūlapāśāṅkuśāgnīn
bibhrāṇaṁ vajrakhēṭaṁ halamusalagadākuntamatyugradamṣṭram |
jvālākēśaṁ trinētraṁ jvaladanalanibhaṁ hārakēyūrabhūṣaṁ
dhyāyētṣaṭkōṇasaṁsthaṁ sakalaripujanaprāṇasaṁhāri cakram ||

ōṁ namō bhagavatē śrīmahāvarāhāya krōḍarūpiṇē mama vighnān daha daha svāhā |
ōṁ namō bhagavatē śrīmahānr̥siṁhāya karāladamṣṭravadanāya mama vighnān paca paca svāhā |
ōṁ namō bhagavatē śrīmāyā vāmanāya trailōkyavikrāntāya mama śatrūn chēdaya cchēdaya svāhā |
ōṁ namō bhagavatē śrīmahāviṣṇavē yakṣarakṣāṁsi mama vighnān matha matha svāhā |
ōṁ namō bhagavatē śrīsudarśanāyā:’surāntakāya mama vighnān hana hana svāhā |

|| atha apāmārjana phalaprārthanam ||

ōṁ namaḥ paramārthāya puruṣāya mahātmanē |
arūpāya virūpāya vyāpinē paramātmanē || 92 ||

niṣkalmaṣāya śuddhāya dhyānayōgaparāya ca |
namaskr̥tya pravakṣyāmi yattatsiddhyatu mē vacaḥ || 93 ||

nārāyaṇāya śuddhāya viśvēśāyēśvarāya ca |
namaskr̥tya pravakṣyāmi yattatsidhyatu mē vacaḥ || 94 ||

acyutāya ca gōvinda padmanābhāyasaṁhr̥tē |
namaskr̥tya pravakṣyāmi yattatsidhyatu mē vacaḥ || 95 ||

trivikramāya rāmāya vaikuṇṭhāya harāya ca |
namaskr̥tya pravakṣyāmi yattatsidhyatu mē vacaḥ || 96 ||

dāmōdarāya dēvāya anantāya mahātmanē |
namaskr̥tya pravakṣyāmi yattatsidhyatu mē vacaḥ || 97 ||

janārdanāya kr̥ṣṇāya upēndra śrīdharāya ca |
namaskr̥tya pravakṣyāmi yattatsidhyatu mē vacaḥ || 98 ||

hr̥ṣīkēśāya kūrmāya mādhavāyā:’cyutāya ca |
namaskr̥tya pravakṣyāmi yattatsidhyatu mē vacaḥ || 99 ||

yōgīśvarāya guhyāya gūḍhāya paramātmanē |
namaskr̥tya pravakṣyāmi yattatsidhyatu mē vacaḥ || 100 ||

bhaktapriyāya dēvāya viṣvaksēnāya śārṅgiṇē |
namaskr̥tya pravakṣyāmi yattatsidhyatu mē vacaḥ || 101 ||

pradyumnāyā:’niruddhāya puruṣāya mahātmanē |
namaskr̥tya pravakṣyāmi yattatsidhyatu mē vacaḥ || 102 ||

athōkṣajāya dakṣāya matsyāya madhuhāriṇē |
namaskr̥tya pravakṣyāmi yattatsidhyatu mē vacaḥ || 103 ||

varāhāya nr̥siṁhāya vāmanāya mahātmanē |
namaskr̥tya pravakṣyāmi yattatsidhyatu mē vacaḥ || 104 ||

varāhēśa nr̥siṁhēśa vāmanēśa trivikrama |
hayagrīvēśa sarvēśa hr̥ṣīkēśa harā:’śubham || 105 ||

aparājitacakrādyaiścaturbhiḥ paramāyudhaiḥ |
akhaṇḍitānubhāvaiśca sarvaduḥkhaharō bhava || 106 ||

harāmukasyaduritaṁ duṣkr̥taṁ durupadravam |
mr̥tyubandhārtibhayadamariṣṭasya ca yatphalam || 107 ||

parābhidhyānasahitaṁ prayuktāṁ cā:’bhicārikam |
garasparśamahārōgaprayuktaṁ jarayā:’jara || 108 ||

ōṁ namō vāsudēvāya namaḥ kr̥ṣṇāya śārṅgiṇē |
namaḥ puṣkaranētrāya kēśavāyādicakriṇē || 109 ||

namaḥ kamalakiñjalkadīptanirmalavāsasē |
mahāhavaripuskandha ghr̥ṣṭacakrāya cakriṇē || 110 ||

damṣṭrāgrēṇa kṣitidhr̥tē trayīmūrtimatē namaḥ |
mahāyajñavarāhāya śēṣabhōgōpaśāyinē || 111 ||

taptahāṭakakēśāntajvalatpāvakalōcana |
vajrāyudhanakhasparśa divyasiṁha namō:’stu tē || 112 ||

kāśyapāyātihrasvāya r̥gyajussāmamūrtayē |
tubhyaṁ vāmanarūpāya kramatēgāṁ namō namaḥ || 113 ||

varāhāśēṣaduṣṭāni sarvapāpaphalāni vai |
marda marda mahādamṣṭra marda marda ca tatphalam || 114 ||

nārasiṁha karālasya dantaprāntānalōjjvala |
bhañja bhañja ninādēna duṣṭānyasyārtināśana || 115 ||

r̥gyajussāmarūpābhi-rvāgbhirvāmanarūpadhr̥t |
praśamaṁ sarvaduḥkhāni nayatvasya janārdanaḥ || 116 ||

kaubēraṁ tē mukhaṁ raudraṁ nandinō nandamāvaha |
garaṁ mr̥tyubhayaṁ ghōraṁ viṣaṁ nāśaya mē jvaram || 117 ||

tripādbhasmapraharaṇastriśirā raktalōcanaḥ |
samēprītassukhaṁ dadyātsarvāmayapatirjvaraḥ || 118 ||

ādyantavantaḥ kavayaḥ purāṇāḥ
sanmārgavantō hyanuśāsitāraḥ |
sarvajvarān ghnantu mamā:’niruddha
pradyumna saṅkarṣaṇa vāsudēvāḥ || 119 ||

aikāhikaṁ dvyāhikaṁ ca tathā tridivasa jvaram |
cāturthikaṁ tathā tyugraṁ tathaiva satata jvaram || 120 ||

dōṣōtthaṁ sannipātōtthaṁ tathaivāgantuka jvaram |
śamaṁ nayāśu gōvinda cchindhicchindhyasya vēdanām || 121 ||

nētraduḥkhaṁ śirōduḥkhaṁ duḥkhaṁ cōdarasaṁbhavam |
atiśvāsamaniśvāsaṁ paritāpaṁ ca vēpathum || 122 ||

gudaghrāṇāṅghrirōgāmśca kukṣirōgaṁ tathā kṣayam |
kāmalādīṁstathārōgā-npramēhāmścātidāruṇān || 123 ||

bhagandarātisārāmśca mukharōgāmśca phalgunīn |
aśmarī mūtrakr̥cchrāmśca rōgānanyāmśca dāruṇān || 124 ||

yē vātaprabhavārōgā yē ca pittasamudbhavāḥ |
kaphōdbhavāśca yē rōgāḥ yē cānyēsānnipātikāḥ || 125 ||

āgantukāśca yē rōgāḥ lūtāvisphōṭakādayaḥ |
sarvē tē praśamaṁ yāntu vāsudēvā:’pamārjanāt || 126 ||

vilayaṁ yāntu tē sarvē viṣṇōruccāraṇēna tu |
kṣayaṁ gacchantvaśēṣāstē cakrēṇōpahatāharēḥ || 127 ||

acyutā:’nantagōvinda nāmōccāraṇa bhēṣajāt |
naśyanti sakalarōgāḥ satyaṁ satyaṁ vadāmyaham || 128 ||

satyaṁ satyaṁ punaḥ satyamuddhr̥tya bhujamucyatē |
vēdācchāstraṁ paraṁ nāsti na daivaṁ kēśavātparam || 129 ||

sthāvaraṁ jaṅgamaṁ vāpi kr̥trimaṁ vāpi yadviṣam |
dantōdbhūtaṁ nakhōdbhūtamākāśaprabhavaṁ viṣam || 130 ||

lūtādiprabhavaṁ caiva viṣamatyantadussaham |
śamaṁ nayatu tatsarvaṁ kīrtitō mē janārdanaḥ || 131 ||

grahān prētagrahānbhūtāṁ stathā vai ḍākinīgrahān |
vētālāmśca piśācāmśca gandharvānyakṣarākṣasān || 132 ||

śākinī pūtanādyāmśca tathā vaināyakagrahān |
mukhamaṇḍalikānkrūrān rēvatīnvr̥ddharēvatīn || 133 ||

vr̥ścikākhyān grahāmścōgrāṁstathā mātr̥gaṇānapi |
bālasya viṣṇōścaritaṁ hantu bālagrahānimān || 134 ||

vr̥ddhānāṁ yē grahāḥ kēcidyē ca bālagrahāḥ kvacit |
nārasiṁhasya tē dr̥ṣṭyā dagdhā yē cāpi yauvanē || 135 ||

sadā karālavadanō nārasiṁhō mahāravaḥ |
grahānaśēṣānniśśēṣānkarōtu jagatō hariḥ || 136 ||

nārasiṁha mahāsiṁha jvālāmālōjjvalānana |
grahānaśēṣānsarvēśa khādakhādā:’gnilōcana || 137 ||

yē rōgā yē mahōtpātāḥ yadviṣaṁ yē mahāgrahāḥ |
yāni ca krūrabhūtāni grahapīḍāśca dāruṇāḥ || 138 ||

śastrakṣatēṣu yē rōgāḥ jvālākardamakādayaḥ |
yāni cānyāni duṣṭāni prāṇipīḍākarāṇi vai |
tāni sarvāṇi sarvātmanparamātmañjanārdana || 139 ||

kiñcidrūpaṁ samāsthāya vāsudēvāśunāśaya |
kṣiptvā sudarśanaṁ cakraṁ jvālāmālāvibhūṣaṇam || 140 ||

sarvaduṣṭōpaśamanaṁ kuru dēvavarā:’cyuta |
sudarśanamahācakra gōvindasya varāyudha || 141 ||

tīkṣṇapāvakasaṅkāśa kōṭisūryasamaprabha |
trailōkyarakṣākartā tvaṁ duṣṭadānavadāraṇa || 142 ||

tīkṣṇadhāramahāvēga chindi chindi mahājvaram |
chindhi vātaṁ ca lūtaṁ ca chindhi ghōraṁ mahadviṣam || 143 ||

krimidāhaśca śūlaśca viṣajvālā ca kardamāḥ |
sudarśanēna cakrēṇa śamaṁ yānti na samśayaḥ || 144 ||

trailōkyasyā:’bhayaṁ kartumājñāpaya janārdana |
sarvaduṣṭāni rakṣāṁsi kṣapayāśvaribhīṣaṇa || 145 ||

prācyāṁ pratīcyāṁ diśi ca dakṣiṇōttaratastathā |
rakṣāṁ karōtu bhagavān bahurūpī janārdanaḥ || 146 ||

vyāghrasiṁhavarāhādiṣvagni cōrabhayēṣu ca |
rakṣāṁ karōtu bhagavān bahurūpī janārdanaḥ || 147 ||

bhuvyantarikṣē ca tathā pārśvataḥ pr̥ṣṭhatō:’grataḥ |
rakṣāṁ karōtu bhagavān nārasiṁhaḥ svagarjitaiḥ || 148 ||

yathā viṣṇurjagatsarvaṁ sadēvāsuramānuṣam |
tēna satyēna sakalaṁ duṣṭamasya praśāmyatu || 149 ||

yathā yajñēśvarō viṣṇurvēdāntēṣvabhidhīyatē |
tēna satyēna sakalaṁ duṣṭamasya praśāmyatu || 150 ||

paramātmā yathā viṣṇurvēdāntēṣvapi gīyatē |
tēna satyēna sakalaṁ duṣṭamasya praśāmyatu || 151 ||

yathā viṣṇōḥ stutē sadyaḥ saṅkṣayaṁ yāti pātakam | [viṣṇau]
tēna satyēna sakalaṁ yanmayōktaṁ tathā:’stu tat || 152 ||

jalē rakṣatu vārāhaḥ sthalē rakṣatu vāmanaḥ |
aṭavyāṁ nārasiṁhaśca sarvataḥ pātu kēśavaḥ || 153 ||

śāntirastu śivaṁ cā:’stu praṇaśyatvaśubhaṁ ca yat |
vāsudēvaśarīrōtthaiḥ kuśaiḥ saṁmārjitō mayā || 154 ||

apāmārjatu gōvindō narō nārāyaṇastathā |
mamā:’stu sarvaduḥkhānāṁ praśamō vacanāddharēḥ || 155 ||

śāntāḥ samastārōgāstē grahāssarvēviṣāṇi ca |
bhūtāni ca praśāntāni saṁsmr̥tē madhusūdanē || 156 ||

ētatsamastarōgēṣu bhūtagrahabhayēṣu ca |
apāmārjanakaṁ śastraṁ viṣṇunāmābhimantritam || 157 ||

ētē kuśā viṣṇuśarīrasaṁbhavā
janārdanōhaṁ svayamēva cāgataḥ |
hataṁ mayā duṣṭamaśēṣamasya
svasthō bhavatvēṣa yathā vacō harēḥ || 158 ||

śāntirastu śivaṁ cāstu duṣṭamasya praśāmyatu |
yadasya duritaṁ kiñcittatkṣiptaṁ lavaṇāṁbhasi || 159 ||

svāsthyamastu śivaṁ cāstu hr̥ṣīkēśasya kīrtanāt |
yata ēvāgataṁ pāpaṁ tatraiva pratigacchatu || 160 ||

|| atha apāmārjana māhātmyam ||

ētadrōgādipīḍāsu janānāṁ hitamicchatā |
viṣṇubhaktēna kartavyamapāmārjanakaṁ param || 161 ||

anēna sarvaduḥkhāni śamaṁ yānti na samśayaḥ |
vyādhyapasmāra kuṣṭhādi piśācōraga rākṣasāḥ || 162 ||

tasya pārśvaṁ na gacchanti stōtramētattu yaḥ paṭhēt |
yaśca dhārayatē vidvān śraddhābhaktisamanvitaḥ || 163 ||

grahāstaṁ nōpasarpanti na rōgēṇa ca pīḍitaḥ |
dhanyō yaśasyaḥ śatrughnaḥ stavōyaṁ munisattama || 164 ||

paṭhatāṁ śr̥ṇvatāṁ caiva viṣṇōrmāhātmyamuttamam |
ētat stōtram paraṁ puṇyaṁ sarvavyādhivināśanam || 165 ||

paṭhatāṁ śr̥ṇvatāṁ caiva japēdāyuṣyavardhanam |
vināśāya ca rōgāṇāmapamr̥tyujayāya ca || 166 ||

idaṁ stōtram japēcchāntaḥ kuśaiḥ saṁmārjayēcchuciḥ |
vārāhaṁ nārasiṁhaṁ ca vāmanaṁ viṣṇumēva ca || 167 ||

smaran japēdidaṁ stōtram sarvaduḥkhōpaśāntayē |
sarvabhūtahitārthāya kuryāttasmātsadaivahi || 168 ||

kuryāttasmātsadaivahyōṁ nama iti |

iti śrīviṣṇudharmōttarapurāṇē śrīdālbhyapulastyasaṁvādē śrīmadapāmārjanastōtram nāmaikōnatrimśōdhyāyaḥ |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed