Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ sadānandāya namaḥ |
ōṁ sunandāputrāya namaḥ |
ōṁ aśvatthamūlavāsinē namaḥ |
ōṁ ayātayāmāmnāyatatparāya namaḥ |
ōṁ ayātayāmōpaniṣadvākyanidhayē namaḥ |
ōṁ aṣṭāśītimunigaṇaparivēṣṭhitāya namaḥ |
ōṁ amr̥tamūrtayē namaḥ |
ōṁ amūrtāya namaḥ |
ōṁ adhikasundaratanavē namaḥ |
ōṁ anaghāya namaḥ |
ōṁ aghasaṁhāriṇē namaḥ |
ōṁ abhinavasundarāya namaḥ |
ōṁ amitatējasē namaḥ |
ōṁ avimuktakṣētramahimāvarṇayitrē namaḥ |
ōṁ aṣṭākṣarīmahāmantrasiddhāya namaḥ |
ōṁ aṣṭādaśākṣarīmahāmantrādhiṣṭātrē namaḥ |
ōṁ ajātaśatrōradhvaryavē namaḥ |
ōṁ aṇimādiguṇayuktāya namaḥ |
ōṁ aṣṭabāhusamanvitāya namaḥ |
ōṁ ahamēvasānandētivādinē namaḥ | 20
ōṁ aṣṭaiśvaryasampannāya namaḥ |
ōṁ aṣṭāṅgayōgasamanvitāya namaḥ |
ōṁ atyagniṣṭōma dīkṣitāya namaḥ |
ōṁ akartr̥tvāya namaḥ |
ōṁ arkavāgarcanapriyāya namaḥ |
ōṁ arkapuṣpapriyāya namaḥ |
ōṁ aṅkuritāśvaśālā stambhāya namaḥ |
ōṁ aticchandādi svarūpōpadēśāya namaḥ |
ōṁ arkasamprāpta vaibhavāya namaḥ |
ōṁ alaghuvikramāya namaḥ |
ōṁ ayātayāmāmnāyasārajñāya namaḥ |
ōṁ atrēḥtārakapradātrē namaḥ |
ōṁ aṣṭādaśapariśiṣṭaprakāśanāya namaḥ |
ōṁ anvarthācāryasañjñāya namaḥ |
ōṁ aklēśitāya namaḥ |
ōṁ akāmasvarūpāya namaḥ |
ōṁ aṣṭāviṁśativēdavyāsavēdinē namaḥ |
ōṁ analpatējasē namaḥ |
ōṁ ahirbudhnasaṁhitāyāṁ-cakrarājārcanavidhānadakṣakāya namaḥ |
ōṁ atha brāhmaṇēti mukhyabrāhmaṇyavyutpākāya namaḥ | 40
ōṁ adhikagurubhaktiyuktāya namaḥ |
ōṁ alambuddhimatē namaḥ |
ōṁ anucchiṣṭayajuḥprakāśāya namaḥ |
ōṁ asādhyakāryasādhakāya namaḥ |
ōṁ ananyasādhāraṇaśaktayē namaḥ |
ōṁ ayātayāmayajuḥpāraṅgatāya namaḥ |
ōṁ adaityasparśavēdōddhārakr̥tē namaḥ |
ōṁ agīrṇāmnāyavidē namaḥ |
ōṁ adhvaryusattamāya namaḥ |
ōṁ avyayājākṣayaklēbhyē ityādipraśnārthavittamāya namaḥ |
ōṁ adhakāmāyamānēti mōkṣasvarūpapradarśakāya namaḥ |
ōṁ avyākr̥tākāśaḥ sūtrādhiṣṭānamitiprativaktrē namaḥ |
ōṁ akhaṇḍajñāninē namaḥ |
ōṁ anyētittirayōbhūtvā ityādiprāptayaśasē namaḥ |
ōṁ ayātayāmaṁśuklaṁ cētyatrasambhūtakīrtayē namaḥ |
ōṁ athamaṇḍalamityatra yaśōmaṇḍalamaṇḍitāya namaḥ |
ōṁ ajñaśikṣaṇāya namaḥ |
ōṁ amr̥tatvasyatunānōsti vittēnētyupadrēṣṭē namaḥ |
ōṁ atharvaśirasiprōktamahimnē namaḥ |
ōṁ ariṣaḍvargajētrē namaḥ | 60
ōṁ anugrahasamarthāya namaḥ |
ōṁ anuktvāvipriyaṁ kiñcidācāryamatamāsthitāya namaḥ |
ōṁ ayātayāmayajuṣā prasiddhyarthāvatīrṇāya namaḥ |
ōṁ atōvēdaḥ pramāṇaṁvahatyādiniyamasthitāya namaḥ |
ōṁ anantarūpadhr̥tē namaḥ |
ōṁ akṣarabrahmanēnirupādhikātmasvarūpavivēcakāya namaḥ |
ōṁ anaśanavratinē namaḥ |
ōṁ adbhutamahimnē namaḥ |
ōṁ aparōkṣajñāninē namaḥ |
ōṁ ajñānakaṇṭakāya namaḥ |
ōṁ avatārapuruṣāya namaḥ |
ōṁ adhyakṣa[ṁ]varāyāmasītvādi-mahatyasamyutāya namaḥ |
ōṁ aśvamēdhaparvōktamahimnē namaḥ |
ōṁ amānuṣacaritrādhyāya namaḥ |
ōṁ apramāṇadvēṣiṇē namaḥ |
ōṁ aṅgōpāṅgapratyaṅgavidē namaḥ |
ōṁ ajñānatamōnāśakāya namaḥ |
ōṁ aditidauhitrēya namaḥ |
ōṁ ahallikētiśākalyasambōdhayitrē namaḥ |
ōṁ avadhūtāśramavidhibōdhakāya namaḥ | 80
ōṁ agādhamahimnē namaḥ |
ōṁ annambrahmētvāditattvavidē namaḥ |
ōṁ ahaṅkāramādikētyādilabdakīrtayē namaḥ |
ōṁ anēkagurusēvinē namaḥ |
ōṁ anēkamunivanditāya namaḥ |
ōṁ aghasaṁhartrē namaḥ |
ōṁ ayōnijaguravē namaḥ |
ōṁ agrasanyāsinē namaḥ |
ōṁ agrapūjyāya namaḥ |
ōṁ atrāyamityātmanaḥ-svayañjyōtiṣyaprasiddhipradarśakāya namaḥ |
ōṁ ādityāvatārāya namaḥ |
ōṁ ātmanōanyasyārtatvaprakāśāya namaḥ |
ōṁ ādityapurāṇōktamahimnē namaḥ |
ōṁ ānandapuravāsinē namaḥ |
ōṁ ārtabhāgajaitrē namaḥ |
ōṁ āñjanēyasatīrthyāya namaḥ |
ōṁ ātmānandaikaniṣṭhāya namaḥ |
ōṁ aśvalāyanajāmātrē namaḥ |
ōṁ ādiśaktimantrōpadēṣṭrē namaḥ |
ōṁ ādyamāvāsyānuṣṭhānatatparāya namaḥ | 100
ōṁ ādityābhimukhasnānakāriṇē namaḥ |
ōṁ ādimaithilaguravē namaḥ |
ōṁ ādijanakapūjitāya namaḥ |
ōṁ ādiviṣṇōravatārabhūtāya namaḥ |
ōṁ ātmanastukāmāyētisvātmanaḥ-paramaprēmāspadatvanirdhārayitrē namaḥ |
ōṁ āptakāmasvarūpajñāya namaḥ |
ōṁ ātmakāmasvarūpavijñāya namaḥ |
ōṁ āvartānadītīrasaptatantusthitāyai namaḥ |
ōṁ ādityahayagrīvāvatāra-prasādānvitāya namaḥ |
ōṁ ādivēdārthakōvidāya namaḥ |
ōṁ ādityasamavikramāya namaḥ |
ōṁ ādityamahimānandamagnamānasāya namaḥ |
ōṁ aruṇyantēvāsinē namaḥ |
ōṁ ātmajyōtirdamṣṭrāntatayādityādi-vāgantajyōtirupanyāsakāya namaḥ |
ōṁ aruṇajaitrē namaḥ |
ōṁ ācāryakōpabhītāya namaḥ |
ōṁ ādityāntēvāsinē namaḥ |
ōṁ adhvaryavarapradānāya namaḥ |
ōṁ ācāryājñānusāriṇē namaḥ |
ōṁ ācāryābhīṣṭadāyakāya namaḥ | 120
ōṁ ācāryabhaktimatē namaḥ |
ōṁ ācāryamatapālakāya namaḥ |
ōṁ ācāryadōṣahantrē namaḥ |
ōṁ ādiśākhāvibhāginē namaḥ |
ōṁ ādivēdapravartakāya namaḥ |
ōṁ ādiśākhāprabhāvajñāya namaḥ |
ōṁ adhvaryavaṅkvaciddhautra-mityātrākhyātaśaktimatē namaḥ |
ōṁ adarvaṇar̥ṣijñātāya namaḥ |
ōṁ adaukōvēdētyatraprakhyāta-guṇajātāya namaḥ |
ōṁ ānandamīmāṁsayābrahmānandasya-niratiśayatvanirūpakāya namaḥ |
ōṁ ādinārāyaṇakṣātrāya namaḥ |
ōṁ ādiviṣṇvōptatējasē namaḥ |
ōṁ ādiviṣṇuprāptamantrāya namaḥ |
ōṁ ādiviṣṇvāptatattvavidē namaḥ |
ōṁ ādiviṣṇudattanāmāṅkitāya namaḥ |
ōṁ ādiviṣṇuśiṣyāya namaḥ |
ōṁ ādisanyāsinē namaḥ |
ōṁ ādimadhyāntakālapūjitāya namaḥ |
ōṁ ātmasanyāsinē namaḥ |
ōṁ āpastambhamunēḥtaittirīyatvadāyakāya namaḥ | 140
ōṁ indrasabhāsadē namaḥ |
ōṁ idaṁsarvamyadayamātmētēkavijñānēna-sarvavijñānapratijñātrē namaḥ |
ōṁ itinukāmayamānēti-saṁsārasvarūpapradarśakāya namaḥ |
ōṁ indrādityavasurudrādibhāginē namaḥ |
ōṁ imādēvētyādimantrārthavidē namaḥ |
ōṁ ikṣvākupūjitāya namaḥ |
ōṁ idaṁmamētisaṁsārabandha-prayōjakōpādhipradarśakāya namaḥ |
ōṁ īśāvāsyarahasyavidē namaḥ |
ōṁ uddālakāntēvāsinē namaḥ |
ōṁ uditārkasamaprabhāya namaḥ |
ōṁ uttiṣṭhaśākalyētivādinē namaḥ |
ōṁ uṣastur̥ṣijaitrē namaḥ |
ōṁ uddālakar̥ṣijaitrē namaḥ |
ōṁ udaṅkar̥ṣijaitrē namaḥ |
ōṁ umāmahēśvarasvarūpaya namaḥ |
ōṁ uddāmavaibhavāya namaḥ |
ōṁ udayācalatapaḥkartrē namaḥ |
ōṁ upaniṣadvēdyāya namaḥ |
ōṁ ūrdhvarētasē namaḥ |
ōṁ ūrdhvalōkaprasiddhāya namaḥ | 160
ōṁ r̥gvēdaprasiddhāya namaḥ |
ōṁ r̥gvēdaśākhādhyētrē namaḥ |
ōṁ r̥ṣyaṣṭasahasraviditavaibhavāya namaḥ | [vēdita]
ōṁ r̥gyajussāmatattvajñāya namaḥ |
ōṁ r̥ṣisaṅghaprapūjitāya namaḥ |
ōṁ r̥ṣayastvēkatassarvētyatrōktaparākramāya namaḥ |
ōṁ r̥ṣirūpasūryāya namaḥ |
ōṁ r̥ṣisaṅghasamāvr̥tāya namaḥ |
ōṁ r̥ṣimaṇḍalaguravē namaḥ |
ōṁ ēkāyanaśākhābhartrē namaḥ |
ōṁ ēkarṣiśākhāvalambinē namaḥ |
ōṁ ēkavīrāya namaḥ |
ōṁ ēkāsīdyajurvēdastamityādirahasyavidē namaḥ |
ōṁ aiśvaryasampannāya namaḥ |
ōṁ aihikāmuṣmikaśrēyaḥpradātrē namaḥ |
ōṁ ōṅkārasvarūpāya namaḥ |
ōṁ ōṅkārākṣarānusandhāya namaḥ |
ōṁ ōṅkāramantratattvajñāya namaḥ |
ōṁ ōṁ khaṁ brahmētimantrārthakōvidāya namaḥ |
ōṁ aukhēyaguravē namaḥ | 180
ōṁ aukhēyar̥ṣautaittirīyatvapradātrē namaḥ |
ōṁ audumbaraprabhāvājñāya namaḥ |
ōṁ aupagāyanādyaṣṭasahasrar̥ṣimaṇḍalaguravē namaḥ |
ōṁ aupaniṣadapuruṣavijñātrē namaḥ |
ōṁ kaṭhar̥ṣētaittirīyakatvadāyakāya namaḥ |
ōṁ kaṇvaguravē namaḥ |
ōṁ kardamajñātavaibhavāya namaḥ |
ōṁ kalkyavatārācāryāya namaḥ |
ōṁ kamaṇḍaludharāya namaḥ |
ōṁ kalyāṇanāmadhēyāya namaḥ |
ōṁ kaśyapadauhitrāya namaḥ |
ōṁ kaṇvānugrahakartrē namaḥ |
ōṁ kahōlir̥ṣijaitrē namaḥ |
ōṁ katyēvadēvāyājñavalkya-ityatradēvatāmadhyasaṅkhyāprakāśakāya namaḥ |
ōṁ katamērudra ityatrarudraśabdanirvacanakr̥tē namaḥ |
ōṁ katamātmētiprāṇādibhinnatvēna-ātmapradarśakāya namaḥ |
ōṁ karmakāṇḍāsaktacittāya namaḥ |
ōṁ karāmalakapadaparōkṣabrahmadarśakāya namaḥ |
ōṁ kalibhañjanāya namaḥ |
ōṁ kapilajāmātrē namaḥ | 200
ōṁ karmandyāśramiṇē namaḥ |
ōṁ kalyāṇātmanē namaḥ |
ōṁ kāṇḍikar̥ṣēstaittirīyatvadātrē namaḥ |
ōṁ kāryakāraṇahētutvēnakarmapraśaṁsinē namaḥ |
ōṁ kārtikamāsōdbhavāya namaḥ |
ōṁ kātyāyanīpatayē namaḥ |
ōṁ kātyāyanajanakāya namaḥ |
ōṁ kātyāyanōpādhyāya namaḥ |
ōṁ kātīyakalpataravē namaḥ |
ōṁ kātyāyinīdainyadhvaṁsinē namaḥ |
ōṁ kāñcyāmbrahmāśvamēdhārtijē namaḥ |
ōṁ kaṇvādikāmadhēnavē namaḥ |
ōṁ kaṇvādipañcadaśaśākhāvibhāginē namaḥ |
ōṁ kāntamantravibhāginē namaḥ |
ōṁ kāṇvabrāhmaṇōktavaibhavāya namaḥ |
ōṁ kātīyārjitamaṇayē namaḥ |
ōṁ kaṇvādīnāntripañcānāṁr̥ṣīṇāṁśr̥tidāyakāya namaḥ |
ōṁ kaṇvāraṇyakasthakāmadhēnumantraprabhāvajñāya namaḥ |
ōṁ kāraṇajanmanē namaḥ |
ōṁ kātīyasūtrakāraṇāya namaḥ | 220
ōṁ kindēvatō:’syāmitidigviṣayaparīkṣadakṣāya namaḥ |
ōṁ kutarkavādidhikkārabhānavē namaḥ |
ōṁ kutsitākṣēpacakṣuḥśravaḥpakṣirājāya namaḥ |
ōṁ kurubhūmētapaḥkr̥tē namaḥ |
ōṁ kurupāñcāladēśōdbhavar̥ṣijaitrē namaḥ |
ōṁ kurubhūmivanamadhyaparṇaśālāvāsinē namaḥ |
ōṁ kr̥tayugāvatārāya namaḥ |
ōṁ kr̥ṣṇāṁśasambhavāya namaḥ |
ōṁ kr̥ṣṇadarśanōtsukāya namaḥ |
ōṁ kr̥tvāsavidhivatpūjāṁ-ācāryētikīrtimatē namaḥ |
ōṁ kōṭisūryaprakāśāya namaḥ |
ōṁ kōvāviṣṇudaivatyaityagāthākathānvitāya namaḥ |
ōṁ kramasanyāsinē namaḥ |
ōṁ gandharvajaitrē namaḥ |
ōṁ gandharvarājaguravē namaḥ |
ōṁ gavāmujjīvanōtsukāya namaḥ |
ōṁ gardachīvīpītamatajaitrē namaḥ |
ōṁ garvavarjitāya namaḥ |
ōṁ garbhastakālābhyastavēdāya namaḥ |
ōṁ gārgimātiprākṣēriti-anugrahārdaniṣēdhakr̥tē namaḥ | 240
ōṁ gālavaguravē namaḥ |
ōṁ gārgīmanaḥpriyāya namaḥ |
ōṁ gārgījñānapradāyakāya namaḥ |
ōṁ gārgīgarvādrivajriṇē namaḥ |
ōṁ gārgībrāhmaṇōktavaibhavāya namaḥ |
ōṁ gārgīpraśnōttaradāyakāya namaḥ |
ōṁ gārgīmarmajñāya namaḥ |
ōṁ gārgīvanditāya namaḥ |
ōṁ gāyatrīhr̥dayābhijñāya namaḥ |
ōṁ gāyatrīdakārar̥ṣayē namaḥ |
ōṁ gāyatrīvaralabdāya namaḥ |
ōṁ gāyatrīmantratattvajñāya namaḥ |
ōṁ gāyatrīsvarūpajñāya namaḥ |
ōṁ gāyatrīprasādānvitāya namaḥ |
ōṁ gurvājñāparipālakāya namaḥ |
ōṁ guruvr̥ttiparāya namaḥ |
ōṁ gurubhaktisamanvitāya namaḥ |
ōṁ gurutattvajñāya namaḥ |
ōṁ gurupūjātatparāya namaḥ |
ōṁ guruṇāṅguravē namaḥ | 260
ōṁ gurumantrōpadēśakāya namaḥ |
ōṁ guruśaktisamanvitāya namaḥ |
ōṁ gurusantōṣakāriṇē namaḥ |
ōṁ gurupratyarpitayajurvēdaikadēśāya namaḥ |
ōṁ gurvajñātayajurvēdābhijñāya namaḥ |
ōṁ grahatigrahavivēkāya namaḥ |
ōṁ gōgaṇaprāṇadātrē namaḥ |
ōṁ gōsahasrādhīśāya (gōsahasrādhiṣāya) namaḥ |
ōṁ gōpālakhyātamahimnē namaḥ |
ōṁ gōdāvarītīravāsinē namaḥ |
ōṁ gautamadēśikāya namaḥ |
ōṁ gautamabrahmōpadēśikāya namaḥ |
ōṁ ghanāya namaḥ |
ōṁ ghanatapōmahimānvitāya namaḥ |
ōṁ caturvēdaguravē namaḥ |
ōṁ catuścatvāriṁśadvēdavamanakr̥tē namaḥ |
ōṁ candrakāntajanakāya namaḥ |
ōṁ carakādhvaryukāraṇāya namaḥ |
ōṁ cariṣyēhantavavratamitivādinē namaḥ |
ōṁ cakravartiguravē namaḥ | 280
ōṁ catuḥrviṁśadvarṣakālamātr̥garbhavaṣaḥkr̥tē namaḥ |
ōṁ caturvēdābhijñāya namaḥ |
ōṁ caturviṁśākṣaramantrapārāyaṇapaṭuvratāya namaḥ |
ōṁ caturvidhapurāṇārthapradātrē namaḥ |
ōṁ caturdaśamahāvidyāparipūrṇāya namaḥ |
ōṁ camatkārapuravāsinē namaḥ |
ōṁ calācalavibhāgajñāya namaḥ |
ōṁ cāruvikramāya namaḥ |
ōṁ cidambararahasyajñāya namaḥ |
ōṁ citrarathabrāhmaṇajñānadātrē namaḥ |
ōṁ citracaritrāya namaḥ |
ōṁ chardibrāhmaṇabījāya namaḥ |
ōṁ janakasyavijijñāsāpariṣkaraṇapaṇḍitāya namaḥ |
ōṁ janakasyātimēdhāndr̥ṣṭvājātabhītayē namaḥ |
ōṁ janakānāṁmahāguravē namaḥ |
ōṁ jambūvatīnadītīrajanmanē namaḥ |
ōṁ janakaviśvajidyajñarakṣakāya namaḥ |
ōṁ janakāśvamēdhakārayitrē namaḥ |
ōṁ janakayajñāgrapūjitāya namaḥ |
ōṁ janakasyāśvamēdhāṅgadēvarṣijñānadātrē namaḥ | 300
ōṁ janakādimumukṣāṇāñjagadbījapradarśakāya namaḥ |
ōṁ janakājñānasandēhapaṅkanāśaprabhākarāya namaḥ |
ōṁ janakasyabrahmavidyāparīkṣāpaṇḍitōttamāya namaḥ |
ōṁ janakasabhājñānāndhakārabhānavē namaḥ |
ōṁ janakāyakāmapraśnavaradātrē namaḥ |
ōṁ janakapūjitāya namaḥ |
ōṁ janakasyajagattattvapradarśakāya namaḥ |
ōṁ janakabrahmōpadēśakr̥tē namaḥ |
ōṁ janakābhayadāyakāya namaḥ |
ōṁ janasthānatīrthakāriṇē namaḥ |
ōṁ jambūsarōvāsinē namaḥ |
ōṁ jagadādhāraśāstrakr̥tē namaḥ |
ōṁ jananījaṭharēviṣṇumāyātītavarānvitāya namaḥ |
ōṁ jambūsarōvarasauvarṇapuravāsinē namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ jambūnadīsalilapriyāya namaḥ |
ōṁ jaṭāmaṇḍalamaṇḍitāya namaḥ |
ōṁ jābālājñānanāśakāya namaḥ |
ōṁ jābālamakhanāyakāya namaḥ |
ōṁ jābālar̥ṣijaitrē namaḥ | 320
ōṁ jitvāśailinir̥ṣijaitrē namaḥ |
ōṁ jaiminimānitāya namaḥ |
ōṁ jyōtirbrāhmaṇapradhitaprabhāvāya namaḥ |
ōṁ jñānamudrāsamanvitāya namaḥ |
ōṁ jñānanidhayē namaḥ |
ōṁ jñānajñēyasvarūpavijñāya namaḥ |
ōṁ tapōdhanāya namaḥ |
ōṁ tapōbalasamanvitāya namaḥ |
ōṁ tattvavidāmagragaṇyāya namaḥ |
ōṁ tapōmāsābhiṣiktāya namaḥ |
ōṁ tarkādhyāyōktamahimnē namaḥ |
ōṁ tarkavidāṁvariṣṭhāya namaḥ |
ōṁ tasyōpasthānamitimantramarmajñāya namaḥ |
ōṁ tārakabrahmamantradātrē namaḥ |
ōṁ tāvatpūrvaṁviśudāniyajuṣyēvētimūlavidē namaḥ |
ōṁ tubukar̥ṣīḥtaittirīyatvadātrē namaḥ |
ōṁ turīyāvādatatvārthavidē namaḥ |
ōṁ taittirīyayajurvidāya namaḥ |
ōṁ trayīdhāmāptavaibhavāya namaḥ |
ōṁ trimūrtyātmanē namaḥ | 340
ōṁ tridaṇḍasanyāsavidhipradarśakāya namaḥ |
ōṁ triśūlaḍhamarudaṇḍakamaṇḍalupāṇayē namaḥ |
ōṁ trikālajñāya namaḥ |
ōṁ trilōkaguruśiṣyāya namaḥ |
ōṁ trimūrtyantēvāsinē namaḥ |
ōṁ trimūrtikaruṇālabdatējasē namaḥ |
ōṁ trilōcanaprasādalabdāya namaḥ |
ōṁ trilōcanapūjitāya namaḥ |
ōṁ trikālapūjyāya namaḥ |
ōṁ tribhuvanakhyātāya namaḥ |
ōṁ tridantasanyāsakr̥tē namaḥ |
ōṁ tripuṇḍradhāriṇē namaḥ |
ōṁ tripuṇḍravidhyupadēṣṇrē namaḥ |
ōṁ triṇētrāya namaḥ |
ōṁ trimūrtyākāranibhāya namaḥ |
ōṁ dayāsudhāsindhavē namaḥ |
ōṁ dakṣiṇāmūrtisvarūpāya namaḥ |
ōṁ daṇḍakamaṇḍaludharāya namaḥ |
ōṁ dānasamardhāya namaḥ |
ōṁ dvādaśasahasravatsarasūryōpāsakāya namaḥ | 360
ōṁ dvādaśīvratatatparāya namaḥ |
ōṁ dvādaśavidhanāmāṅkitāya namaḥ |
ōṁ dvādaśavarṣasahasrapañcāgnimadhyasthāya namaḥ |
ōṁ dvādaśavarṣasahasrayajñadīkṣitāya namaḥ |
ōṁ dvādaśārkanamaskaraṇaikamahāvratāya namaḥ |
ōṁ dvādaśākṣaramahāmantrasiddhāya namaḥ |
ōṁ dvijabr̥ndasamāvr̥tāya namaḥ |
ōṁ divākarātsakr̥tprāptasarvavēdāntapāragāya namaḥ |
ōṁ digviṣayakabrahmavijñānaviduṣē namaḥ |
ōṁ dīrghatapanē namaḥ |
ōṁ durvādakhaṇḍanāya namaḥ |
ōṁ dundudhyādidr̥ṣṭāntēnapadārthānāṁ-brahmasāmānyasattākatvapradarśakāya namaḥ |
ōṁ duṣṭadūrāya namaḥ |
ōṁ duṣṭanigrahatatparāya namaḥ |
ōṁ duṣṭadvijaśikṣakāya namaḥ |
ōṁ duṣṭatapasagarvādibhañjanaikamahāśanayē namaḥ |
ōṁ dēvarātaputrāya namaḥ |
ōṁ dēvagandharvapūjitāya namaḥ |
ōṁ dēvapūjanatatparāya namaḥ |
ōṁ dēvatāguravē namaḥ | 380
ōṁ dēvakarmādhikārasūtrapraṇētrē namaḥ |
ōṁ dēvādiguruvākyapālanakr̥taniścayāya namaḥ |
ōṁ dēvalajñātayaśasē namaḥ |
ōṁ dēvamārgapratiṣṭhāpanācāryāya namaḥ |
ōṁ daityaṁvidyāryatānvēdānēti-viṣṇuprabhāvajñāya namaḥ |
ōṁ daivajñāya namaḥ |
ōṁ daurbhāgyahantrē namaḥ |
ōṁ dhr̥tavratāya namaḥ |
ōṁ dharmasaṁsthāpakāya namaḥ |
ōṁ dharmaputrapūjitāya namaḥ |
ōṁ dharmaśāstrōpadēśikāya namaḥ |
ōṁ dhēnupālanatatparāya namaḥ |
ōṁ dhyāyatēvētibuddhyadhyāsavaśātātmanaḥ-ssaṁsāritvapradarśakāya namaḥ |
ōṁ dhr̥vapūjitāya namaḥ |
ōṁ namōvayambrahmiṣṭhāyētivinayapradarśakāya namaḥ |
ōṁ nārāyaṇāntēvāsinē namaḥ |
ōṁ nārāyaṇapautrāya namaḥ |
ōṁ nāradajñātavaibhavāya namaḥ |
ōṁ nārāyaṇāśramakhyātamahimnē namaḥ |
ōṁ nānanuśiṣyaharētipitrabhimatapradarśakāya namaḥ | 400
ōṁ nirjīvānāñjīvadātrē namaḥ |
ōṁ nirjīvastambhajīvadāya namaḥ |
ōṁ nirvāṇajñāninē namaḥ |
ōṁ nigrahānugraha samardhāya namaḥ |
ōṁ niśvasitaśr̥tyāvēdasyanirapēkṣaprāmāṇyapratīṣṭhātrē namaḥ |
ōṁ nr̥siṁhasamavikramāya namaḥ |
ōṁ nr̥pajñānaparīkṣādakṣāya namaḥ |
ōṁ nr̥pavivēkakartrē namaḥ |
ōṁ nētinētītinniṣēdhamukhēnabrahmōpadēṣṭrē namaḥ |
ōṁ nēhanānāstītibrahmaṇidvaitanirāsakāya namaḥ |
ōṁ payōvratāya namaḥ |
ōṁ paramātmavidē namaḥ |
ōṁ paramāya namaḥ |
ōṁ paramadhārmikāya namaḥ |
ōṁ pañcāraṇyamadhyasthabhāskara-kṣētrānuṣṭhitasatrāya namaḥ |
ōṁ parabrahmasvarūpiṇē namaḥ |
ōṁ parāśarapurōhitāya namaḥ |
ōṁ parivrājakācāryāya namaḥ |
ōṁ paramāvaṭikācāryāya namaḥ |
ōṁ parabhayaṅkarāya namaḥ | 420
ōṁ paramadharmajñāya namaḥ |
ōṁ parāśarōktaprabhāvāya namaḥ |
ōṁ paramākṣarasvarūpavidē namaḥ |
ōṁ paramaharṣassamanvitāya namaḥ |
ōṁ pariśēṣaparijñātrē namaḥ |
ōṁ paripūrṇamanōradhāya namaḥ |
ōṁ paramapavitrāya namaḥ |
ōṁ paramēṣṭhyādiparamparāgataguravē namaḥ |
ōṁ paramēṣṭhyādiparamparāprāptavēdatatparāya namaḥ |
ōṁ pariśiṣṭhaviśēṣavidē namaḥ |
ōṁ parṇaśālāvāsāya namaḥ |
ōṁ parīkṣitputraguravē namaḥ |
ōṁ pariśiṣṭhāṣṭādaśagranthakartrē namaḥ |
ōṁ parāśaraputrōpādhyāya namaḥ |
ōṁ paramavijñānayuktāya namaḥ |
ōṁ paramamanyunihnitāya namaḥ |
ōṁ paṭ-ṭābhiṣēkayuktāya namaḥ |
ōṁ paramaguruśiṣyāya namaḥ |
ōṁ pañcaśatavarṣaparyantājyadhārāhōmakr̥tē namaḥ |
ōṁ patnīdvayavirājitāya namaḥ | 440
ōṁ pāvanāya namaḥ |
ōṁ pārikṣitagatipradarśakāya namaḥ |
ōṁ pārikṣitasvastipradarśakāya namaḥ |
ōṁ pāṣaṇḍadvēṣinē namaḥ |
ōṁ pārāśaryōpanayanakr̥tē namaḥ |
ōṁ pāraśaryadēśikāya namaḥ |
ōṁ pāvanacaritrāya namaḥ |
ōṁ pāraśaryāśramāṇāmprathamāya namaḥ |
ōṁ pārikāṅkṣiṇē namaḥ |
ōṁ pārāyaṇavratāya namaḥ |
ōṁ pippalādaguravē namaḥ |
ōṁ pippalādajñātakīrtayē namaḥ |
ōṁ pitāmahasatkr̥tāya namaḥ |
ōṁ pitāmahādhvarādhyakṣāya namaḥ |
ōṁ pitr̥vākyaparipālakāya namaḥ |
ōṁ putrabrāhmaṇōktayaśasē namaḥ |
ōṁ purāṇācāryāya namaḥ |
ōṁ puṣpīkr̥tāśvastambhāya namaḥ |
ōṁ puṇyāpuṇyavijñānaratāya namaḥ |
ōṁ puṇyāraṇyōpavāsinē namaḥ | 460
ōṁ puṇyāraṇyabhavāya namaḥ |
ōṁ putraśiṣyasamāvr̥tāya namaḥ |
ōṁ purātanamahimnē namaḥ |
ōṁ purāṇakhyātavaibhavāya namaḥ |
ōṁ pūrṇamantrādhikārāya namaḥ |
ōṁ pūrṇānandasamanvitāya namaḥ |
ōṁ pūrṇimābhiṣiktāya namaḥ |
ōṁ pr̥dhivaivētyaṣṭadhāprāṇōpadēśakr̥tē namaḥ |
ōṁ pailapūjitāya namaḥ |
ōṁ paiṅgalōpadēśakāya namaḥ |
ōṁ paiṅgalajñānadātrē namaḥ |
ōṁ paippalādividitayaśasē namaḥ |
ōṁ pailaguravē namaḥ |
ōṁ pautimāṣyādiguravē namaḥ |
ōṁ pratāpavatē namaḥ |
ōṁ prabhākaraprāptavidyāya namaḥ |
ōṁ pratibhāsyatitēvēda-ityarkavarasamyutāya namaḥ |
ōṁ prabhākaraprasādāptapradhāna-yajuṣāṅguravē namaḥ |
ōṁ prakr̥tipuruṣavivēkakartrē namaḥ |
ōṁ prabhākaraprītikarāya namaḥ | 480
ōṁ praṇavōvr̥kṣabījaṁsyāditivēdikamūlavidē namaḥ |
ōṁ prasiddhakīrtayē namaḥ |
ōṁ pratijñāparipālakāya namaḥ |
ōṁ prathamaśākhāprasiddhikartrē namaḥ |
ōṁ pratyakṣadēvaśiṣyāya namaḥ |
ōṁ pracaṇḍājñākartrē namaḥ |
ōṁ prabalaśr̥tyuktakīrtayē namaḥ |
ōṁ prathamavēdaprasiddhāya namaḥ |
ōṁ prakr̥ṣṇadhīyē namaḥ |
ōṁ prathamāyāṁśr̥tyāṁsatyāṁnānyāṁ-ityādiśāstrakr̥tē namaḥ |
ōṁ prāṇavidyāparijñātrē namaḥ |
ōṁ prāṇāyāmaparāyaṇāya namaḥ |
ōṁ prāṇāyāmaprabhāvajñāya namaḥ |
ōṁ phalīkr̥tastambhāya namaḥ |
ōṁ bahr̥caśākhādhyētrē namaḥ |
ōṁ bahupurāṇaprasiddhāya namaḥ |
ōṁ baṭkurvāṇamatajaitrē namaḥ |
ōṁ bahuguṇānvitāya namaḥ |
ōṁ badaryāśramavāsinē namaḥ |
ōṁ bahudakṣiṇayāgamānitāya namaḥ | 500
ōṁ bahupramāṇaprasiddhāya namaḥ |
ōṁ br̥hadyājñavalkyāya namaḥ |
ōṁ br̥hadāraṇyakōktavaibhavāya namaḥ |
ōṁ br̥haspatēstārakōpadēśakāya namaḥ |
ōṁ br̥sīsthāya namaḥ |
ōṁ brahmarṣayē namaḥ |
ōṁ brahmadattaguravē namaḥ |
ōṁ brahmarātaputrāya namaḥ |
ōṁ brahmāṁśasambhavāya namaḥ |
ōṁ brahmamanōjagārgīramaṇāya namaḥ |
ōṁ brahmadattāśvamēdhasthāya namaḥ |
ōṁ brahmakṣatrādiguravē namaḥ |
ōṁ brahmahatyābhayabrāntagurōḥdōṣavināśōdyatāya namaḥ |
ōṁ brahmamānasaputrāya namaḥ |
ōṁ brahmalabdagāyatrīhr̥dayāya namaḥ |
ōṁ brahmadattayōgatatparāya namaḥ |
ōṁ brahmiṣṭhadōṣasandagdaśākalyaprāṇarakṣakāya namaḥ |
ōṁ brahmavidyāpāraṅgatāya namaḥ |
ōṁ brahmavidyābhivr̥ddhyarthamavatīrṇāya namaḥ |
ōṁ brahmavidyāsvarūpavidē namaḥ | 520
ōṁ brahmavidyāparīkṣārthamāgatāya namaḥ |
ōṁ brahmaviṣṇvīśaśiṣyāya namaḥ |
ōṁ brahmasthāpitavēdajñāya namaḥ |
ōṁ brahmaṇāsthāpitampūrvaṁ-ityatprēritakīrtimatē namaḥ |
ōṁ brahmēṣṭakr̥tē namaḥ |
ōṁ brahmavidyānilayāya namaḥ |
ōṁ brahmavidyāsampradāyaguravē namaḥ |
ōṁ brahmatējōjvalanmukhāya namaḥ |
ōṁ brahmaniṣṭhāgariṣṭhāya namaḥ |
ōṁ brahmavādinē namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ brahmavitprāṇōtkramaṇābhāvaprasādakāya namaḥ |
ōṁ brahmaivasanbrahmapōtīti-jīvanmuktiprakāśakāya namaḥ |
ōṁ brahmapurāṇōktamahimnē namaḥ |
ōṁ brahmavidyādānaśīlāya namaḥ |
ōṁ brahmāṇḍōktakīrtayē namaḥ |
ōṁ brahmaśiṣyāya namaḥ |
ōṁ brahmarātajaṭharābdasudhāmayūkhāya namaḥ |
ōṁ brahmavidaḥaniyatācāravatvapradarmakāya namaḥ |
ōṁ brahmiṣṭhāya namaḥ | 540
ōṁ brahmabījāya namaḥ |
ōṁ bhāṣkalādhītar̥gvēdāya namaḥ |
ōṁ brāhmaṇāsaṅkīrṇayajurvidē namaḥ |
ōṁ brāhmaṇānāmbrahmavidyādr̥ḍhīkaraṇadakṣvāya namaḥ |
ōṁ brāhmaṇapriyāya namaḥ |
ōṁ brāhmaṇasamāvr̥tāya namaḥ |
ōṁ bījamētatpuraskr̥tya-ityuktavratē namaḥ |
ōṁ buddhinairmalyadātrē namaḥ |
ōṁ buddhivr̥ddhipradāyakāya namaḥ |
ōṁ buddhimālinyahantrē namaḥ |
ōṁ baijavāsaguravē namaḥ |
ōṁ baijavāsāyanavēdabījāya namaḥ |
ōṁ bōdhāyanajanakavēdadātrē namaḥ |
ōṁ bauddhamatanirāsakāya namaḥ |
ōṁ bhaktyēvatattēmayōditamitivādinē namaḥ |
ōṁ bhaktadāridryabhañjanāya namaḥ |
ōṁ bhaktābhīṣṭaphalapradāya namaḥ |
ōṁ bhaktapāpahantrē namaḥ |
ōṁ bhadrapadanāmnē namaḥ |
ōṁ bhāskarārcanatatparāya namaḥ | 560
ōṁ bhāradvājatārakamantrōpadēśakāya namaḥ |
ōṁ bhāskarācāryānugrahaprāptayajurvēda-sampradāyapravartakāya namaḥ |
ōṁ bhānuguptayajurvēdaprakāśakāya namaḥ |
ōṁ bhānuguptāyutayāma-yajurvēdaikaniṣṭhitāya namaḥ |
ōṁ bhāvivr̥ttāntamityādipāṭhyamānaprasiddhamatē namaḥ |
ōṁ bhāskaradinajanmanē namaḥ |
ōṁ bhāradvājamatajaitrē namaḥ |
ōṁ bhuñjamunimatajaitrē namaḥ |
ōṁ bhuvanakōśaparimāṇapradarśakāya namaḥ |
ōṁ bhuktimuktiphalapradāya namaḥ |
ōṁ bhūpatiguravē namaḥ |
ōṁ bhr̥guviditacaritrāya namaḥ |
ōṁ bhr̥gukardamasaṁvēdyamahāgāthakathānvitāya namaḥ |
ōṁ manassanyāsinē namaḥ |
ōṁ madyandinavēdadātrē namaḥ |
ōṁ madhyāhnārkasamaprabhāya namaḥ |
ōṁ maṇḍalabrāhmaṇapriyāya namaḥ |
ōṁ madhukāṇḍōktamahimnē namaḥ |
ōṁ mahāyōgipuṅgavāya namaḥ |
ōṁ mahāsauramantrābhijñāya namaḥ | 580
ōṁ mahāśāntividhānajñāya namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ mahāmatsya, śyēnadr̥ṣṭāstābhyāṁ-ātmanaḥsaṁsāridharmāsaṅgitvapradarśakāya namaḥ |
ōṁ mahāmēdhājanakāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ madhukāyakundhaputramantrōpadēṣṭrē namaḥ |
ōṁ mādyandinayajuḥpriyāya namaḥ |
ōṁ madadhītantyajētyatramahāyōgapradarśakāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ mahārājaguravē namaḥ |
ōṁ madyandinōmanuṣyāṇāḥ-ityatrākhyāta matavidē namaḥ |
ōṁ madhukaguravē namaḥ |
ōṁ madhuvidyārahasyavidhē namaḥ |
ōṁ mantrabrāhmaṇatatparāya namaḥ |
ōṁ mantrōpaniṣatsārajñāya namaḥ |
ōṁ mantrākṣataprabhāvajñāya namaḥ |
ōṁ mannāmnācātraviśrāmamityatraśivatatparāya namaḥ |
ōṁ mattō:’dhītaṁvēdajālandēhētiguruvākyakr̥tē namaḥ |
ōṁ madadhītantyajētyatramahāścaryakarmakr̥tē namaḥ |
ōṁ mamāpyalantvayētyatramārtāṇḍasamavikramāya namaḥ | 600
ōṁ mahāyōginē namaḥ |
ōṁ makhanāyakāya namaḥ |
ōṁ mahāsamyamīndrāya namaḥ |
ōṁ mahāmahimānvitāya namaḥ |
ōṁ manasvinē namaḥ |
ōṁ mādyandinavarapradātrē namaḥ |
ōṁ mākōṣaṅkuruyajñēśa-ityākāśākhyātavaibhavāya namaḥ |
ōṁ mātuladvēṣinē namaḥ |
ōṁ mārtāṇḍamatamaṇḍanāya namaḥ |
ōṁ mārtāṇḍamaṇḍalapravēśāya namaḥ |
ōṁ māyāvādijanavidvēṣiṇē namaḥ |
ōṁ mātr̥garbhasthakālaikaparabrahmōpadēśakāya namaḥ |
ōṁ mātr̥garbhasthōpiviṣṇūkta-parabrahmōpadēśabhājanē namaḥ |
ōṁ mātr̥garbhasthakālaikatattvajñāya namaḥ |
ōṁ māghapūrṇimāyāṅkr̥tābhiṣēkāya namaḥ |
ōṁ mātulamahāpātakabhañjanāya namaḥ |
ōṁ mahēndrasabhāsadē namaḥ |
ōṁ mātsaryarahitāya namaḥ |
ōṁ mitrāvaruṇasvarūpajñāya namaḥ |
ōṁ mihirāvatārāya namaḥ | 620
ōṁ mithilāpuravāsāya namaḥ |
ōṁ munimānitāya namaḥ |
ōṁ munisaṅghasamāvr̥tāya namaḥ |
ōṁ munivēṣamihirāya namaḥ |
ōṁ muktyatimuktivyākhyātrē namaḥ |
ōṁ munināṅkakudē namaḥ |
ōṁ muhūrtaśāstratattvajñāya namaḥ |
ōṁ munikāṇḍōktamahimnē namaḥ |
ōṁ muhūrtaṁsahyatāndāhaṁ-ityarkavacanānugrahāya namaḥ |
ōṁ muhūrtamātrasaṁlabda-sarvavēdāntamaṇḍalāya namaḥ |
ōṁ munimaṇḍalamaṇḍitāya namaḥ |
ōṁ munipuṅgavapūjitāya namaḥ |
ōṁ mūrtimatkr̥ṣṇayājuṣavamanakr̥tē namaḥ |
ōṁ mr̥tyōrapimr̥tyusatva-tatsvarūpapravaktrē namaḥ |
ōṁ mērupr̥ṣṭhasthāya namaḥ |
ōṁ maitrēyīprāṇanāthāya namaḥ |
ōṁ maitrēyīstatvōpadēṣṭrē namaḥ |
ōṁ yajñavalkyaputrāya namaḥ |
ōṁ yātmāsarvāntarastaṁ-ityādipraśnōttaradāyakāya namaḥ |
ōṁ yajñasūtradhāriṇē namaḥ | 640
ōṁ yajñāvatārāya namaḥ |
ōṁ yajñaśiṣyāya namaḥ |
ōṁ yajñavīryāya namaḥ |
ōṁ yatrasuptētiparamalōkapradarśakāya namaḥ |
ōṁ yajurmūlakāraṇāya namaḥ |
ōṁ yadāsarvētijñānādēva-muktiritisūcakāya namaḥ |
ōṁ yajurvēdamahāvākya-phalāsvādanapaṇḍitāya namaḥ |
ōṁ yajamānāya namaḥ |
ōṁ yadhākāmaprakāśadhiyē namaḥ |
ōṁ yadārṣavidē namaḥ |
ōṁ yajñapūjitāya namaḥ |
ōṁ yathēṣṭamārgasañcāriṇē namaḥ |
ōṁ yathābhilaṣitadēśamārgasthāya namaḥ |
ōṁ yadēvasākṣādityatraprakhyātaparākramāya namaḥ |
ōṁ yaḥ pr̥thivyātiṣṭanityādhauadhidaivataṁ-antaryāmisvarūpapañcabōdhakāya namaḥ |
ōṁ yaḥ sarvēṣvitiadhibhūtaṁ-antaryāmirahasyōpadēṣṭrē namaḥ |
ōṁ yaḥprāṇētiṣṭanityādau-adhyātmamantaryāmitattvōpadēśakāya namaḥ |
ōṁ yadētanmaṇḍalaṁ tapati iti mantra tattvārthavidē namaḥ |
ōṁ yattēkaścādityādimantrēṣu janakājñānabhañjakāya namaḥ |
ōṁ yajūmṣiśuklāni ityāmnāyōkta kīrtimatē namaḥ | 660
ōṁ yajurvēdassāttvikasyādityādiguṇavidē namaḥ |
ōṁ yajurōṅkārarūpēṇavartatēti viśēṣavidē namaḥ |
ōṁ yatirājapaṭ-ṭābhiṣiktāya namaḥ |
ōṁ yatīśvarāya namaḥ |
ōṁ yatinē namaḥ |
ōṁ yātayāmā:’yātayāmavibhāgavidē namaḥ |
ōṁ yātayāmayajustyāginē namaḥ |
ōṁ yājñavalkyādyājñavalkyētyācāryānvayānvitāya namaḥ |
ōṁ yājñavalkyaṁ samādāyēti mahātmya samyutāya namaḥ |
ōṁ yājñavalkyamatē sthitvā itīratakīrtimatē namaḥ |
ōṁ yājayāmāsati prēda ityatrākhyāta vikramāya namaḥ |
ōṁ yudhiṣṭhirāśvamēdhapūjitāya namaḥ |
ōṁ yudhiṣṭhirāśvamēdhādhvaryavē namaḥ |
ōṁ yōgayājñavalkyāya namaḥ |
ōṁ yōgīśvarāya namaḥ |
ōṁ yōgānanda munīśvarāya namaḥ |
ōṁ yōgaśāstrapraṇētrē namaḥ |
ōṁ yōgamārgōpadēśakāya namaḥ |
ōṁ yōgajñāya namaḥ |
ōṁ yōgaśirōmaṇayē namaḥ | 680
ōṁ yōgīśvaradvādaśīpriyāya namaḥ |
ōṁ yōha jyēṣṭhamityukta sarvaśrēṣṭhyasamanvitāya namaḥ |
ōṁ yōgasāmarthyayuktāya namaḥ |
ōṁ yōgināmagragaṇyāya namaḥ |
ōṁ yōgīndravanditāya namaḥ |
ōṁ yōgirājāya namaḥ |
ōṁ rathamārōpyataṁ bhānurityāduktapratāpāya namaḥ |
ōṁ rathārūḍhāya namaḥ |
ōṁ ravistōtraparāyaṇāya namaḥ |
ōṁ raviprītikarasatrayāgakartrē namaḥ |
ōṁ rahasyārthaviśāradāya namaḥ |
ōṁ rāmamantrarahasyajñāya namaḥ |
ōṁ rāmadarśanatatparāya namaḥ |
ōṁ rāmamantrapradātrē namaḥ |
ōṁ rājaguravē namaḥ |
ōṁ rudrādhyāyaprabhāvajñāya namaḥ |
ōṁ rudhirākta yajurvamanakr̥tē namaḥ |
ōṁ rudramantraparāyaṇāya namaḥ |
ōṁ rōmaharṣaṇaśiṣyāya namaḥ |
ōṁ lakṣmīpautrāya namaḥ | 700
ōṁ lakṣagāyatrījapānuṣṭhātrē namaḥ |
ōṁ lōkōpakāriṇē namaḥ |
ōṁ lōkaguravē namaḥ |
ōṁ lōkapūjitāya namaḥ |
ōṁ lōkādbhutakāryakr̥tē namaḥ |
ōṁ vasiṣṭhavadvariṣṭhāya namaḥ |
ōṁ vamanajāḍyāpahantrē namaḥ |
ōṁ vyavasthita prakaraṇa yajurvēda prakāśakāya namaḥ |
ōṁ vasuñcāpi samāhūya ityādi parvastha kīrtimatē namaḥ |
ōṁ varamunīndrāya namaḥ |
ōṁ vājinē namaḥ |
ōṁ vājasaniputrāya namaḥ |
ōṁ vājasanēyāya namaḥ |
ōṁ vāyupurāṇōktavaibhavāya namaḥ |
ōṁ vāyubhakṣaṇatatparāya namaḥ |
ōṁ vājimantrārthasiddhāya namaḥ |
ōṁ vājirūpadhāriṇē namaḥ |
ōṁ vājivipraguravē namaḥ |
ōṁ vyāsōktamahimnē namaḥ |
ōṁ vyāsavēdōpadēśakāya namaḥ | 720
ōṁ vāṇī mahāmantrōpāsanālabdha aṣṭādaśa mahāvidyāya namaḥ |
ōṁ vāmadēvārcanapriya viprēndrāya namaḥ |
ōṁ vājiśabdaprasiddhāya namaḥ |
ōṁ vājivēdaprabhāvajñāya namaḥ |
ōṁ vājimantrarahasyavidē namaḥ |
ōṁ vājināmāṣṭakāya namaḥ |
ōṁ vājigrīvāpta vāgvibhūti vijr̥mbhita digantāya namaḥ |
ōṁ vājapēyātirātrādi yajñādīkṣāsamanvitāya namaḥ |
ōṁ vidvatsanyāsinē namaḥ |
ōṁ vividiṣā vidvatsanyāsa prakāśakr̥tē namaḥ |
ōṁ viśvāvasōḥ saṁśayaghnāya namaḥ |
ōṁ vijayajanakāya namaḥ |
ōṁ viṣṇvavatārāya namaḥ |
ōṁ viṣṇupurāṇōktavaibhavāya namaḥ |
ōṁ viśvāvasujñānaguravē namaḥ |
ōṁ viprēndrāya namaḥ |
ōṁ vidēha vājimēdhayājakāya namaḥ |
ōṁ vibhāvasōdvarabalātsarva-vēdāntapāragāya namaḥ |
ōṁ viśvāvasuvivēkadāya namaḥ |
ōṁ viśvāvasuvibhāgajñāya namaḥ | 740
ōṁ vidagda vidyāvaitaṇḍa vivādē viśvarūpa dhr̥tē namaḥ |
ōṁ virajākṣētra śivaliṅgapratiṣṭhātrē namaḥ |
ōṁ viśvataijasa prājña turīya brahmōpadēśakāya namaḥ |
ōṁ virajātīrē tapaḥ kr̥tē namaḥ |
ōṁ vidyamānēgurau-janakasakhyāya namaḥ |
ōṁ vidyākarmapūrva prajñānāṁ dēhāntarārambhakatva pravaktrē namaḥ |
ōṁ viṣṇōrāptajanmanē namaḥ |
ōṁ viṣṇumantraika hr̥ṣṭhadhiyē namaḥ |
ōṁ vijñānamānandamiti jagatkāraṇa viduṣē namaḥ |
ōṁ vīryavattara vēdajñāya namaḥ |
ōṁ vīryavattaravaidikapālanē kr̥ta niścayāya namaḥ |
ōṁ vr̥ddhayājñavalkyāya namaḥ |
ōṁ vēdaśarīrāya namaḥ |
ōṁ vēdabhāṣyārthakōvidāya namaḥ |
ōṁ vēdaśarīrāya namaḥ |
ōṁ vēdyamatayē namaḥ |
ōṁ vēdāntajñānavicchrēṣṭhāya namaḥ |
ōṁ vēdāvēdavibhāgavidē namaḥ |
ōṁ vēdaṁ samarpayāmāsa ityatra asādhāraṇa karma kr̥tē namaḥ |
ōṁ vēdapuruṣaśiṣyāya namaḥ | 760
ōṁ vēdavr̥kṣamahāvākya-phalāsvādapaṇḍitāya namaḥ |
ōṁ vēdō:’nādiḥ śabdamayaḥ ityādi pramāṇavidē namaḥ |
ōṁ vēdavaṭamūlaikatattvavidē namaḥ |
ōṁ vēdavaṭamūlēvirājamānāya namaḥ |
ōṁ vēdaikavibhāgakaraṇōtsukāya namaḥ |
ōṁ vēdāntavēdyāya namaḥ |
ōṁ vēdapārāyaṇaprītāya namaḥ |
ōṁ vēdōktamahimnē namaḥ |
ōṁ vēdāntajñāninē namaḥ |
ōṁ vēdānāhr̥tyacauryēṇētyāgamaikapravr̥ttividē namaḥ |
ōṁ vēdavr̥kṣōdbhavannityamityasminnityamaṅgalāya namaḥ |
ōṁ vaidēhaguravē namaḥ |
ōṁ vaidēhōpādhyāya namaḥ |
ōṁ vaidēhāśvamēdhagavāmpatayē namaḥ |
ōṁ vainēyādhyāpakāya namaḥ |
ōṁ vaidēhavivēkadātrē namaḥ |
ōṁ vaiśampāyanavēdabhēdakāya namaḥ |
ōṁ vaidēhā:’bhayadāyakāya namaḥ |
ōṁ vaidēhasabhāpatayē namaḥ |
ōṁ vaidēhīprāṇanāthācāryāya namaḥ | 780
ōṁ vaiśampāyanavaitaṇḍavāda-khaṇḍanapaṇḍitāya namaḥ |
ōṁ vaiśampāyana vēdaikadānaśauṇḍāya namaḥ |
ōṁ vaikuṇṭhastha sunandābrahmarātānandavardhanāya namaḥ |
ōṁ vaiśampāyanahatyādribhañjanaika mahāśanayē namaḥ |
ōṁ śatapathabrāhmaṇabījāya namaḥ |
ōṁ śatatārōdbhavāya namaḥ |
ōṁ śaratkālajanmanē namaḥ |
ōṁ śatānīkaguravē namaḥ |
ōṁ śaktimantrōpadēśakāya namaḥ |
ōṁ śaṅkhacakragadāpadmahastāya namaḥ |
ōṁ śataśiṣyasamāvr̥tāya namaḥ |
ōṁ śataśiṣyādhyāpakāya namaḥ |
ōṁ śatapathapariṣkartrē namaḥ |
ōṁ śaraṇāgatagandharvāya namaḥ |
ōṁ śaraṇāgatagārgyāya namaḥ |
ōṁ śaraṇāgataśākalyāya namaḥ |
ōṁ śaraṇāgatagandharva-śatasandēhaprabhañjakāya namaḥ |
ōṁ śaraṇāgatamaitrēyī-śāśvatajñānadātrē namaḥ |
ōṁ śaṅkhacakratriśūlābja-gadāḍhamarukāyudhāya namaḥ |
ōṁ śatarudrīyēṇāmr̥tō-bhavatītyupadēṣṭrē namaḥ | 800
ōṁ śatasamśayaviccētrē namaḥ |
ōṁ śaṅkaraprasādalabdhāya namaḥ |
ōṁ śākalyajīvadānakr̥tē namaḥ |
ōṁ śāntyādiguṇasamyutāya namaḥ |
ōṁ śāntiparvasthavaibhavāya namaḥ |
ōṁ śāstrakartrē namaḥ |
ōṁ śāpēyadēśikāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ śākalyaprāṇapatiṣṭhāpanācāryāya namaḥ |
ōṁ śākalyā:’bhayadāyakāya namaḥ |
ōṁ śāstravicchrēṣṭhāya namaḥ |
ōṁ śākalyaprāṇadānavratāya namaḥ |
ōṁ śākhāparamparācāryāya namaḥ |
ōṁ śākalyasaṁstutāya namaḥ |
ōṁ śākhārantatvadōṣanirākaraṇapaṇḍitāya namaḥ |
ōṁ śākhāstatra śikhākārāḥ ityatrēti śr̥timūlavidē namaḥ |
ōṁ śākhāścakrē pañcadaśa kaṇvādyāśēti kīrtidāya namaḥ |
ōṁ śākalyamānadātrē namaḥ |
ōṁ śāśvatikapadā:’dhiṣṭhitāya namaḥ |
ōṁ śivārādhanatatparāya namaḥ | 820
ōṁ śivaliṅgapratiṣṭhātrē namaḥ |
ōṁ śivābhaṅgarakṣāstōtrakr̥tē namaḥ |
ōṁ śivāya namaḥ |
ōṁ śivaśiṣyāya namaḥ |
ōṁ śiṣyabuddhiparīkṣakāya namaḥ |
ōṁ śrīrāmamantratattvajñāya namaḥ |
ōṁ śubhapradāya namaḥ |
ōṁ śuddhavigrahāya namaḥ |
ōṁ śuddhayājuṣaprakāśakāya namaḥ |
ōṁ śr̥tismr̥tipurāṇākhya-lōcanatrayasamyutāya namaḥ |
ōṁ śuklōpāsakāya namaḥ |
ōṁ śuklāvatārāya namaḥ |
ōṁ śuklavēdaparāyaṇāya namaḥ |
ōṁ śuklakr̥ṣṇayajurvēdakāraṇāya namaḥ |
ōṁ śuklaṁ vājasanēyaṁ syādityatrākhyātakīrtayē namaḥ |
ōṁ śuṣkastambhaprāṇadātrē namaḥ |
ōṁ śuṣkastambhaprasūnadāya namaḥ |
ōṁ śuddhasattvaguṇōpēta-yajurvēdaprakāśakr̥tē namaḥ |
ōṁ śuklānyayātayāmāni yajūmṣīti prōktavaibhavāya namaḥ |
ōṁ śuklākhyāñca yajuḥ pañcadaśa śākhāpravartakāya namaḥ | 840
ōṁ śuklāmbaradharāya namaḥ |
ōṁ śukōpanayanakārayitrē namaḥ |
ōṁ śuklapakṣōdbhavāya namaḥ |
ōṁ śvētabhasmadhāriṇē namaḥ |
ōṁ śaivavaiṣṇavamatōddhārakāya namaḥ |
ōṁ śōbhanacaritrāya namaḥ |
ōṁ śōkanāśakāya namaḥ |
ōṁ ṣaṭpurālayakr̥tādhvarasthāya namaḥ |
ōṁ ṣaṣṭhādhyāyasthavaibhavāya namaḥ |
ōṁ ṣaṣṭhādhyāyāptakīrtimatē namaḥ |
ōṁ saccidānandamūrtayē namaḥ |
ōṁ svayambhūśiṣyāya namaḥ |
ōṁ svabhūrmāyātītāya namaḥ |
ōṁ sarasvatīsadāvāsyavaktrāya namaḥ |
ōṁ sarvaśāstrārthatattvajñāya namaḥ |
ōṁ sarvavidārakatvātakṣarāntitvānumāpakāya namaḥ |
ōṁ sajātīyādi bhēda rahitatvēna brahmōpadēṣṭrē namaḥ |
ōṁ sarva r̥ṣyuttamāya namaḥ |
ōṁ sarvabrāhmaṇajaitrē namaḥ |
ōṁ sabhādhyakṣāya namaḥ | 860
ōṁ sabhāpūjyāya namaḥ |
ōṁ sarvōttamaguṇānvitāya namaḥ |
ōṁ sarvōtkr̥ṣṭajñānānvitāya namaḥ |
ōṁ sarvabhāvajñāya namaḥ |
ōṁ sarvēśvarāṁśajāya namaḥ |
ōṁ sanakādimunijñātavaibhavāya namaḥ |
ōṁ satyāsatyavibhāgavidē namaḥ |
ōṁ sayathārthēti jagataḥ utpatti brahmātmaka tvāvagamayitrē namaḥ |
ōṁ sarvamantrārthatattvavidē namaḥ |
ōṁ sabrahmabhrūṇasthāya namaḥ |
ōṁ svapnadr̥ṣṭāntēna-paralōkasādhakāya namaḥ |
ōṁ saṅgītaśāstrakartrē namaḥ |
ōṁ skandārādhanatatparāya namaḥ |
ōṁ svapnādē ātmajyōtiṣaiva vyavahārapradarśakāya namaḥ |
ōṁ svapnēvāsanāmaya-sr̥ṣṭyaṅgīkartrē namaḥ |
ōṁ samādhiyuktāya namaḥ |
ōṁ sadādhyānaparāyaṇāya namaḥ |
ōṁ sarvaduḥkhapraśamanāya namaḥ |
ōṁ sarvalakṣaṇasamyutāya namaḥ |
ōṁ sayathāsaindhavakhilya ityāntyantika pralayē viśēṣavijñānābhāvōpadēśakāya namaḥ | 880
ōṁ skandavarṇitavaibhavāya namaḥ |
ōṁ svacchānandānvitāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ sarvabhūtaguṇajñāya namaḥ |
ōṁ sabhāmadhyavirājitāya namaḥ |
ōṁ sarvabhūtahitēratāya namaḥ |
ōṁ sarvaśāstrapāragāya namaḥ |
ōṁ satāṁvariṣṭhāya namaḥ |
ōṁ samyak saṅgīyamānāya namaḥ |
ōṁ sayadhāsaryā sāmiti prākr̥ta pralayē prapañcasya brahmātmakatva bōdhayitrē namaḥ |
ōṁ samudrōpāsakāya namaḥ |
ōṁ satyāṣāḍhamunēḥ taittirīyatvadāyakāya namaḥ |
ōṁ sanyāsārthaṁ maitrēyyanumati prārthayitrē namaḥ |
ōṁ smr̥tikartrē namaḥ |
ōṁ sanyāsāśramapradarśakāya namaḥ |
ōṁ sabhāparvōktamahimnē namaḥ |
ōṁ sahasrāṁśusamaprabhāya namaḥ |
ōṁ sarasvatīpūjakāya namaḥ |
ōṁ sarasvatīstōtrakr̥tē namaḥ |
ōṁ sarvabrāhmaṇasaṁvr̥tāya namaḥ | 900
ōṁ sarvaśākhādaitr̥śiṣyaguṇānvitāya namaḥ |
ōṁ sarvalōkagurvantēvāsinē namaḥ |
ōṁ sarvapraśnōttara-dānaśauṇḍāya namaḥ |
ōṁ sarvasandēhavicchētrē namaḥ |
ōṁ satyānandasvarūpāya namaḥ |
ōṁ sāmrāṭ sampūjitāya namaḥ |
ōṁ satyakāmamatajaitrē namaḥ |
ōṁ saṁsāramōkṣayōḥ svarūpavivēcakāya namaḥ |
ōṁ saṅkōcavikāsābhyāṁ-prāṇasvarūpanirdhārayitrē namaḥ |
ōṁ sattvapradhānavēdajñāya namaḥ |
ōṁ smr̥tiprasiddhasatkīrtayē namaḥ |
ōṁ sakala r̥ṣiśrēṣṭhāya namaḥ |
ōṁ sarvakālaparipūrṇāya namaḥ |
ōṁ sakalāgamajñāya namaḥ |
ōṁ samagrakīrtisamyutāya namaḥ |
ōṁ sarvavēdapāragāya namaḥ |
ōṁ sarvāmayanivārakāya namaḥ |
ōṁ sanatkumāra-saṁhitōktasatkīrtayē namaḥ |
ōṁ sarvānukramaṇikōktamahimnē namaḥ |
ōṁ sanakāya namaḥ | 920
ōṁ sanandāya namaḥ |
ōṁ sarvaṅkaṣāya namaḥ |
ōṁ sanātanamūrtayē namaḥ |
ōṁ sanmunīndrāya namaḥ |
ōṁ satyātmanē namaḥ |
ōṁ svargalōkavāsinē namaḥ |
ōṁ svayamprakāśamūrtayē namaḥ |
ōṁ sarasvatīprasādalabdhāya namaḥ |
ōṁ satyasaṅkalpāya namaḥ |
ōṁ satyavādinē namaḥ |
ōṁ satrayāga mahādīkṣā samanvitāya namaḥ |
ōṁ savēdagarbhāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvavēdāntapāraṅgatāya namaḥ |
ōṁ sarvabhāṣābhijñāya namaḥ |
ōṁ sarvatantrasvatantrāya namaḥ |
ōṁ sāmaśravadēśikāya namaḥ |
ōṁ sāmaśākhācāryāya namaḥ |
ōṁ sāvitrīmantrasārajñāya namaḥ |
ōṁ sāmavēdōktavaibhavāya namaḥ | 940
ōṁ skandōktamahimnē namaḥ |
ōṁ sāṅgōpāṅgavidyānuṣṭitāya namaḥ |
ōṁ sāmrājyārhāya namaḥ |
ōṁ sāṅkhyayōgasārajñāya namaḥ |
ōṁ sārāṁśadharmakartrē namaḥ |
ōṁ sārabhūta yajurvēda prakāśakāya namaḥ |
ōṁ sunandānandavardhanāya namaḥ | [narṣanāya]
ōṁ suprasiddhakīrtayē namaḥ |
ōṁ suṣupti dr̥ṣṭāntēna mōkṣasvarūpa prasādakāyanamaḥ |
ōṁ sudharmajñāya namaḥ |
ōṁ suṣuptē bāhyābhyantara jñānābhāvēna brahmānandānubhava pradarśakāya namaḥ |
ōṁ sumanasāṅkāmanākalpavr̥kṣāya namaḥ |
ōṁ sumantusammānitāya namaḥ |
ōṁ suduṣkara tapaḥ kr̥tē namaḥ |
ōṁ sutasahasrasamyuktāya namaḥ |
ōṁ sunandānandakandāya namaḥ |
ōṁ sūryanārāyaṇāvatārāya namaḥ |
ōṁ sūryāntēvāsinē namaḥ |
ōṁ sūryalōkaprāptajayāya namaḥ |
ōṁ sūryamaṇḍalasthāya namaḥ | 960
ōṁ sūryasantōṣakāryakr̥tē namaḥ |
ōṁ sūryōpāsanatatparāya namaḥ |
ōṁ sūryasvarūpāya namaḥ |
ōṁ sūtrakartrē namaḥ |
ōṁ sūryasvarūpastutikr̥tē namaḥ |
ōṁ sūryalabdhavarāya namaḥ |
ōṁ sūryaprasādalabdhasārasvatāya namaḥ |
ōṁ sūryātisūryabhēdajñāya namaḥ |
ōṁ sūryatējōvijr̥mbhitāya namaḥ |
ōṁ sūryaprāptabrahmavidyā-paripūrṇamanōrathāya namaḥ |
ōṁ sūryalōkasthavaidikaprakāśana-paṭuvratāya namaḥ |
ōṁ sūtrātmatattvavidē namaḥ |
ōṁ sūtrātmasattāpradarśayitrē namaḥ |
ōṁ sōmavāravratajñāya namaḥ |
ōṁ sōmakāsurāpahr̥ta-vēdapracurakr̥tē namaḥ |
ōṁ sauramantraprabhāvajñāya namaḥ |
ōṁ saurasaṁhitōktavaibhavāya namaḥ |
ōṁ saumya maharṣēḥ śiṣyāgragaṇyāya namaḥ |
ōṁ saumya maharṣēḥ ēṣyajjanma parijñātrē namaḥ |
ōṁ hariharātmakāya namaḥ | 980
ōṁ harivadanōpāsakāya namaḥ |
ōṁ hariharaprabhavē namaḥ |
ōṁ hariprasādalabdhavaiduṣyāya namaḥ |
ōṁ hariharahiraṇyagarbha-prasādānvitāya namaḥ |
ōṁ hayaśirōrūpaprabhāvajñāya namaḥ |
ōṁ hiraṇyakēśi-vēdadātrē namaḥ |
ōṁ hiraṇmayēnētyādimantrōpāsakāya namaḥ |
ōṁ hiraṇyanābhāya-yōgatattvōpadēśakāya namaḥ |
ōṁ hēmadhēnusahasraprāṇadātrē namaḥ |
ōṁ hōtāśvalajaitrē namaḥ |
ōṁ kṣatrōpēdadvijaguravē namaḥ |
ōṁ kṣamādiguṇōpētāya namaḥ |
ōṁ kṣayavr̥ddhibhāvavivarjitāya namaḥ |
ōṁ kṣatriyavargōpayōga-rājyatantrapraṇētrē namaḥ |
ōṁ kṣatriyasahasraśirōluṭhita-caraṇapaṅkajāya namaḥ |
ōṁ kṣatrājñākartrē namaḥ |
ōṁ kṣētrajñāya namaḥ |
ōṁ kṣēmakr̥tē namaḥ |
ōṁ kṣētrajanasthānē-janakayajñasampādakāya namaḥ |
ōṁ kṣētrakṣētrajñavivēkinē namaḥ | 1000
iti śrī yājñavalkya sahasranāmāvalī |
See more 108, 300 & 1000 nāmāvalī for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.