Sri Yajnavalkya Sahasranamavali – śrī yājñavalkya sahasranāmāvalī


ōṁ sadānandāya namaḥ |
ōṁ sunandāputrāya namaḥ |
ōṁ aśvatthamūlavāsinē namaḥ |
ōṁ ayātayāmāmnāyatatparāya namaḥ |
ōṁ ayātayāmōpaniṣadvākyanidhayē namaḥ |
ōṁ aṣṭāśītimunigaṇaparivēṣṭhitāya namaḥ |
ōṁ amr̥tamūrtayē namaḥ |
ōṁ amūrtāya namaḥ |
ōṁ adhikasundaratanavē namaḥ |
ōṁ anaghāya namaḥ |
ōṁ aghasaṁhāriṇē namaḥ |
ōṁ abhinavasundarāya namaḥ |
ōṁ amitatējasē namaḥ |
ōṁ avimuktakṣētramahimāvarṇayitrē namaḥ |
ōṁ aṣṭākṣarīmahāmantrasiddhāya namaḥ |
ōṁ aṣṭādaśākṣarīmahāmantrādhiṣṭātrē namaḥ |
ōṁ ajātaśatrōradhvaryavē namaḥ |
ōṁ aṇimādiguṇayuktāya namaḥ |
ōṁ aṣṭabāhusamanvitāya namaḥ |
ōṁ ahamēvasānandētivādinē namaḥ | 20

ōṁ aṣṭaiśvaryasampannāya namaḥ |
ōṁ aṣṭāṅgayōgasamanvitāya namaḥ |
ōṁ atyagniṣṭōma dīkṣitāya namaḥ |
ōṁ akartr̥tvāya namaḥ |
ōṁ arkavāgarcanapriyāya namaḥ |
ōṁ arkapuṣpapriyāya namaḥ |
ōṁ aṅkuritāśvaśālā stambhāya namaḥ |
ōṁ aticchandādi svarūpōpadēśāya namaḥ |
ōṁ arkasamprāpta vaibhavāya namaḥ |
ōṁ alaghuvikramāya namaḥ |
ōṁ ayātayāmāmnāyasārajñāya namaḥ |
ōṁ atrēḥtārakapradātrē namaḥ |
ōṁ aṣṭādaśapariśiṣṭaprakāśanāya namaḥ |
ōṁ anvarthācāryasañjñāya namaḥ |
ōṁ aklēśitāya namaḥ |
ōṁ akāmasvarūpāya namaḥ |
ōṁ aṣṭāviṁśativēdavyāsavēdinē namaḥ |
ōṁ analpatējasē namaḥ |
ōṁ ahirbudhnasaṁhitāyāṁ-cakrarājārcanavidhānadakṣakāya namaḥ |
ōṁ atha brāhmaṇēti mukhyabrāhmaṇyavyutpākāya namaḥ | 40

ōṁ adhikagurubhaktiyuktāya namaḥ |
ōṁ alambuddhimatē namaḥ |
ōṁ anucchiṣṭayajuḥprakāśāya namaḥ |
ōṁ asādhyakāryasādhakāya namaḥ |
ōṁ ananyasādhāraṇaśaktayē namaḥ |
ōṁ ayātayāmayajuḥpāraṅgatāya namaḥ |
ōṁ adaityasparśavēdōddhārakr̥tē namaḥ |
ōṁ agīrṇāmnāyavidē namaḥ |
ōṁ adhvaryusattamāya namaḥ |
ōṁ avyayājākṣayaklēbhyē ityādipraśnārthavittamāya namaḥ |
ōṁ adhakāmāyamānēti mōkṣasvarūpapradarśakāya namaḥ |
ōṁ avyākr̥tākāśaḥ sūtrādhiṣṭānamitiprativaktrē namaḥ |
ōṁ akhaṇḍajñāninē namaḥ |
ōṁ anyētittirayōbhūtvā ityādiprāptayaśasē namaḥ |
ōṁ ayātayāmaṁśuklaṁ cētyatrasambhūtakīrtayē namaḥ |
ōṁ athamaṇḍalamityatra yaśōmaṇḍalamaṇḍitāya namaḥ |
ōṁ ajñaśikṣaṇāya namaḥ |
ōṁ amr̥tatvasyatunānōsti vittēnētyupadrēṣṭē namaḥ |
ōṁ atharvaśirasiprōktamahimnē namaḥ |
ōṁ ariṣaḍvargajētrē namaḥ | 60

ōṁ anugrahasamarthāya namaḥ |
ōṁ anuktvāvipriyaṁ kiñcidācāryamatamāsthitāya namaḥ |
ōṁ ayātayāmayajuṣā prasiddhyarthāvatīrṇāya namaḥ |
ōṁ atōvēdaḥ pramāṇaṁvahatyādiniyamasthitāya namaḥ |
ōṁ anantarūpadhr̥tē namaḥ |
ōṁ akṣarabrahmanēnirupādhikātmasvarūpavivēcakāya namaḥ |
ōṁ anaśanavratinē namaḥ |
ōṁ adbhutamahimnē namaḥ |
ōṁ aparōkṣajñāninē namaḥ |
ōṁ ajñānakaṇṭakāya namaḥ |
ōṁ avatārapuruṣāya namaḥ |
ōṁ adhyakṣa[ṁ]varāyāmasītvādi-mahatyasamyutāya namaḥ |
ōṁ aśvamēdhaparvōktamahimnē namaḥ |
ōṁ amānuṣacaritrādhyāya namaḥ |
ōṁ apramāṇadvēṣiṇē namaḥ |
ōṁ aṅgōpāṅgapratyaṅgavidē namaḥ |
ōṁ ajñānatamōnāśakāya namaḥ |
ōṁ aditidauhitrēya namaḥ |
ōṁ ahallikētiśākalyasambōdhayitrē namaḥ |
ōṁ avadhūtāśramavidhibōdhakāya namaḥ | 80

ōṁ agādhamahimnē namaḥ |
ōṁ annambrahmētvāditattvavidē namaḥ |
ōṁ ahaṅkāramādikētyādilabdakīrtayē namaḥ |
ōṁ anēkagurusēvinē namaḥ |
ōṁ anēkamunivanditāya namaḥ |
ōṁ aghasaṁhartrē namaḥ |
ōṁ ayōnijaguravē namaḥ |
ōṁ agrasanyāsinē namaḥ |
ōṁ agrapūjyāya namaḥ |
ōṁ atrāyamityātmanaḥ-svayañjyōtiṣyaprasiddhipradarśakāya namaḥ |
ōṁ ādityāvatārāya namaḥ |
ōṁ ātmanōanyasyārtatvaprakāśāya namaḥ |
ōṁ ādityapurāṇōktamahimnē namaḥ |
ōṁ ānandapuravāsinē namaḥ |
ōṁ ārtabhāgajaitrē namaḥ |
ōṁ āñjanēyasatīrthyāya namaḥ |
ōṁ ātmānandaikaniṣṭhāya namaḥ |
ōṁ aśvalāyanajāmātrē namaḥ |
ōṁ ādiśaktimantrōpadēṣṭrē namaḥ |
ōṁ ādyamāvāsyānuṣṭhānatatparāya namaḥ | 100

ōṁ ādityābhimukhasnānakāriṇē namaḥ |
ōṁ ādimaithilaguravē namaḥ |
ōṁ ādijanakapūjitāya namaḥ |
ōṁ ādiviṣṇōravatārabhūtāya namaḥ |
ōṁ ātmanastukāmāyētisvātmanaḥ-paramaprēmāspadatvanirdhārayitrē namaḥ |
ōṁ āptakāmasvarūpajñāya namaḥ |
ōṁ ātmakāmasvarūpavijñāya namaḥ |
ōṁ āvartānadītīrasaptatantusthitāyai namaḥ |
ōṁ ādityahayagrīvāvatāra-prasādānvitāya namaḥ |
ōṁ ādivēdārthakōvidāya namaḥ |
ōṁ ādityasamavikramāya namaḥ |
ōṁ ādityamahimānandamagnamānasāya namaḥ |
ōṁ aruṇyantēvāsinē namaḥ |
ōṁ ātmajyōtirdamṣṭrāntatayādityādi-vāgantajyōtirupanyāsakāya namaḥ |
ōṁ aruṇajaitrē namaḥ |
ōṁ ācāryakōpabhītāya namaḥ |
ōṁ ādityāntēvāsinē namaḥ |
ōṁ adhvaryavarapradānāya namaḥ |
ōṁ ācāryājñānusāriṇē namaḥ |
ōṁ ācāryābhīṣṭadāyakāya namaḥ | 120

ōṁ ācāryabhaktimatē namaḥ |
ōṁ ācāryamatapālakāya namaḥ |
ōṁ ācāryadōṣahantrē namaḥ |
ōṁ ādiśākhāvibhāginē namaḥ |
ōṁ ādivēdapravartakāya namaḥ |
ōṁ ādiśākhāprabhāvajñāya namaḥ |
ōṁ adhvaryavaṅkvaciddhautra-mityātrākhyātaśaktimatē namaḥ |
ōṁ adarvaṇar̥ṣijñātāya namaḥ |
ōṁ adaukōvēdētyatraprakhyāta-guṇajātāya namaḥ |
ōṁ ānandamīmāṁsayābrahmānandasya-niratiśayatvanirūpakāya namaḥ |
ōṁ ādinārāyaṇakṣātrāya namaḥ |
ōṁ ādiviṣṇvōptatējasē namaḥ |
ōṁ ādiviṣṇuprāptamantrāya namaḥ |
ōṁ ādiviṣṇvāptatattvavidē namaḥ |
ōṁ ādiviṣṇudattanāmāṅkitāya namaḥ |
ōṁ ādiviṣṇuśiṣyāya namaḥ |
ōṁ ādisanyāsinē namaḥ |
ōṁ ādimadhyāntakālapūjitāya namaḥ |
ōṁ ātmasanyāsinē namaḥ |
ōṁ āpastambhamunēḥtaittirīyatvadāyakāya namaḥ | 140

ōṁ indrasabhāsadē namaḥ |
ōṁ idaṁsarvamyadayamātmētēkavijñānēna-sarvavijñānapratijñātrē namaḥ |
ōṁ itinukāmayamānēti-saṁsārasvarūpapradarśakāya namaḥ |
ōṁ indrādityavasurudrādibhāginē namaḥ |
ōṁ imādēvētyādimantrārthavidē namaḥ |
ōṁ ikṣvākupūjitāya namaḥ |
ōṁ idaṁmamētisaṁsārabandha-prayōjakōpādhipradarśakāya namaḥ |
ōṁ īśāvāsyarahasyavidē namaḥ |
ōṁ uddālakāntēvāsinē namaḥ |
ōṁ uditārkasamaprabhāya namaḥ |
ōṁ uttiṣṭhaśākalyētivādinē namaḥ |
ōṁ uṣastur̥ṣijaitrē namaḥ |
ōṁ uddālakar̥ṣijaitrē namaḥ |
ōṁ udaṅkar̥ṣijaitrē namaḥ |
ōṁ umāmahēśvarasvarūpaya namaḥ |
ōṁ uddāmavaibhavāya namaḥ |
ōṁ udayācalatapaḥkartrē namaḥ |
ōṁ upaniṣadvēdyāya namaḥ |
ōṁ ūrdhvarētasē namaḥ |
ōṁ ūrdhvalōkaprasiddhāya namaḥ | 160

ōṁ r̥gvēdaprasiddhāya namaḥ |
ōṁ r̥gvēdaśākhādhyētrē namaḥ |
ōṁ r̥ṣyaṣṭasahasraviditavaibhavāya namaḥ | [vēdita]
ōṁ r̥gyajussāmatattvajñāya namaḥ |
ōṁ r̥ṣisaṅghaprapūjitāya namaḥ |
ōṁ r̥ṣayastvēkatassarvētyatrōktaparākramāya namaḥ |
ōṁ r̥ṣirūpasūryāya namaḥ |
ōṁ r̥ṣisaṅghasamāvr̥tāya namaḥ |
ōṁ r̥ṣimaṇḍalaguravē namaḥ |
ōṁ ēkāyanaśākhābhartrē namaḥ |
ōṁ ēkarṣiśākhāvalambinē namaḥ |
ōṁ ēkavīrāya namaḥ |
ōṁ ēkāsīdyajurvēdastamityādirahasyavidē namaḥ |
ōṁ aiśvaryasampannāya namaḥ |
ōṁ aihikāmuṣmikaśrēyaḥpradātrē namaḥ |
ōṁ ōṅkārasvarūpāya namaḥ |
ōṁ ōṅkārākṣarānusandhāya namaḥ |
ōṁ ōṅkāramantratattvajñāya namaḥ |
ōṁ ōṁ khaṁ brahmētimantrārthakōvidāya namaḥ |
ōṁ aukhēyaguravē namaḥ | 180

ōṁ aukhēyar̥ṣautaittirīyatvapradātrē namaḥ |
ōṁ audumbaraprabhāvājñāya namaḥ |
ōṁ aupagāyanādyaṣṭasahasrar̥ṣimaṇḍalaguravē namaḥ |
ōṁ aupaniṣadapuruṣavijñātrē namaḥ |
ōṁ kaṭhar̥ṣētaittirīyakatvadāyakāya namaḥ |
ōṁ kaṇvaguravē namaḥ |
ōṁ kardamajñātavaibhavāya namaḥ |
ōṁ kalkyavatārācāryāya namaḥ |
ōṁ kamaṇḍaludharāya namaḥ |
ōṁ kalyāṇanāmadhēyāya namaḥ |
ōṁ kaśyapadauhitrāya namaḥ |
ōṁ kaṇvānugrahakartrē namaḥ |
ōṁ kahōlir̥ṣijaitrē namaḥ |
ōṁ katyēvadēvāyājñavalkya-ityatradēvatāmadhyasaṅkhyāprakāśakāya namaḥ |
ōṁ katamērudra ityatrarudraśabdanirvacanakr̥tē namaḥ |
ōṁ katamātmētiprāṇādibhinnatvēna-ātmapradarśakāya namaḥ |
ōṁ karmakāṇḍāsaktacittāya namaḥ |
ōṁ karāmalakapadaparōkṣabrahmadarśakāya namaḥ |
ōṁ kalibhañjanāya namaḥ |
ōṁ kapilajāmātrē namaḥ | 200

ōṁ karmandyāśramiṇē namaḥ |
ōṁ kalyāṇātmanē namaḥ |
ōṁ kāṇḍikar̥ṣēstaittirīyatvadātrē namaḥ |
ōṁ kāryakāraṇahētutvēnakarmapraśaṁsinē namaḥ |
ōṁ kārtikamāsōdbhavāya namaḥ |
ōṁ kātyāyanīpatayē namaḥ |
ōṁ kātyāyanajanakāya namaḥ |
ōṁ kātyāyanōpādhyāya namaḥ |
ōṁ kātīyakalpataravē namaḥ |
ōṁ kātyāyinīdainyadhvaṁsinē namaḥ |
ōṁ kāñcyāmbrahmāśvamēdhārtijē namaḥ |
ōṁ kaṇvādikāmadhēnavē namaḥ |
ōṁ kaṇvādipañcadaśaśākhāvibhāginē namaḥ |
ōṁ kāntamantravibhāginē namaḥ |
ōṁ kāṇvabrāhmaṇōktavaibhavāya namaḥ |
ōṁ kātīyārjitamaṇayē namaḥ |
ōṁ kaṇvādīnāntripañcānāṁr̥ṣīṇāṁśr̥tidāyakāya namaḥ |
ōṁ kaṇvāraṇyakasthakāmadhēnumantraprabhāvajñāya namaḥ |
ōṁ kāraṇajanmanē namaḥ |
ōṁ kātīyasūtrakāraṇāya namaḥ | 220

ōṁ kindēvatō:’syāmitidigviṣayaparīkṣadakṣāya namaḥ |
ōṁ kutarkavādidhikkārabhānavē namaḥ |
ōṁ kutsitākṣēpacakṣuḥśravaḥpakṣirājāya namaḥ |
ōṁ kurubhūmētapaḥkr̥tē namaḥ |
ōṁ kurupāñcāladēśōdbhavar̥ṣijaitrē namaḥ |
ōṁ kurubhūmivanamadhyaparṇaśālāvāsinē namaḥ |
ōṁ kr̥tayugāvatārāya namaḥ |
ōṁ kr̥ṣṇāṁśasambhavāya namaḥ |
ōṁ kr̥ṣṇadarśanōtsukāya namaḥ |
ōṁ kr̥tvāsavidhivatpūjāṁ-ācāryētikīrtimatē namaḥ |
ōṁ kōṭisūryaprakāśāya namaḥ |
ōṁ kōvāviṣṇudaivatyaityagāthākathānvitāya namaḥ |
ōṁ kramasanyāsinē namaḥ |
ōṁ gandharvajaitrē namaḥ |
ōṁ gandharvarājaguravē namaḥ |
ōṁ gavāmujjīvanōtsukāya namaḥ |
ōṁ gardachīvīpītamatajaitrē namaḥ |
ōṁ garvavarjitāya namaḥ |
ōṁ garbhastakālābhyastavēdāya namaḥ |
ōṁ gārgimātiprākṣēriti-anugrahārdaniṣēdhakr̥tē namaḥ | 240

ōṁ gālavaguravē namaḥ |
ōṁ gārgīmanaḥpriyāya namaḥ |
ōṁ gārgījñānapradāyakāya namaḥ |
ōṁ gārgīgarvādrivajriṇē namaḥ |
ōṁ gārgībrāhmaṇōktavaibhavāya namaḥ |
ōṁ gārgīpraśnōttaradāyakāya namaḥ |
ōṁ gārgīmarmajñāya namaḥ |
ōṁ gārgīvanditāya namaḥ |
ōṁ gāyatrīhr̥dayābhijñāya namaḥ |
ōṁ gāyatrīdakārar̥ṣayē namaḥ |
ōṁ gāyatrīvaralabdāya namaḥ |
ōṁ gāyatrīmantratattvajñāya namaḥ |
ōṁ gāyatrīsvarūpajñāya namaḥ |
ōṁ gāyatrīprasādānvitāya namaḥ |
ōṁ gurvājñāparipālakāya namaḥ |
ōṁ guruvr̥ttiparāya namaḥ |
ōṁ gurubhaktisamanvitāya namaḥ |
ōṁ gurutattvajñāya namaḥ |
ōṁ gurupūjātatparāya namaḥ |
ōṁ guruṇāṅguravē namaḥ | 260

ōṁ gurumantrōpadēśakāya namaḥ |
ōṁ guruśaktisamanvitāya namaḥ |
ōṁ gurusantōṣakāriṇē namaḥ |
ōṁ gurupratyarpitayajurvēdaikadēśāya namaḥ |
ōṁ gurvajñātayajurvēdābhijñāya namaḥ |
ōṁ grahatigrahavivēkāya namaḥ |
ōṁ gōgaṇaprāṇadātrē namaḥ |
ōṁ gōsahasrādhīśāya (gōsahasrādhiṣāya) namaḥ |
ōṁ gōpālakhyātamahimnē namaḥ |
ōṁ gōdāvarītīravāsinē namaḥ |
ōṁ gautamadēśikāya namaḥ |
ōṁ gautamabrahmōpadēśikāya namaḥ |
ōṁ ghanāya namaḥ |
ōṁ ghanatapōmahimānvitāya namaḥ |
ōṁ caturvēdaguravē namaḥ |
ōṁ catuścatvāriṁśadvēdavamanakr̥tē namaḥ |
ōṁ candrakāntajanakāya namaḥ |
ōṁ carakādhvaryukāraṇāya namaḥ |
ōṁ cariṣyēhantavavratamitivādinē namaḥ |
ōṁ cakravartiguravē namaḥ | 280

ōṁ catuḥrviṁśadvarṣakālamātr̥garbhavaṣaḥkr̥tē namaḥ |
ōṁ caturvēdābhijñāya namaḥ |
ōṁ caturviṁśākṣaramantrapārāyaṇapaṭuvratāya namaḥ |
ōṁ caturvidhapurāṇārthapradātrē namaḥ |
ōṁ caturdaśamahāvidyāparipūrṇāya namaḥ |
ōṁ camatkārapuravāsinē namaḥ |
ōṁ calācalavibhāgajñāya namaḥ |
ōṁ cāruvikramāya namaḥ |
ōṁ cidambararahasyajñāya namaḥ |
ōṁ citrarathabrāhmaṇajñānadātrē namaḥ |
ōṁ citracaritrāya namaḥ |
ōṁ chardibrāhmaṇabījāya namaḥ |
ōṁ janakasyavijijñāsāpariṣkaraṇapaṇḍitāya namaḥ |
ōṁ janakasyātimēdhāndr̥ṣṭvājātabhītayē namaḥ |
ōṁ janakānāṁmahāguravē namaḥ |
ōṁ jambūvatīnadītīrajanmanē namaḥ |
ōṁ janakaviśvajidyajñarakṣakāya namaḥ |
ōṁ janakāśvamēdhakārayitrē namaḥ |
ōṁ janakayajñāgrapūjitāya namaḥ |
ōṁ janakasyāśvamēdhāṅgadēvarṣijñānadātrē namaḥ | 300

ōṁ janakādimumukṣāṇāñjagadbījapradarśakāya namaḥ |
ōṁ janakājñānasandēhapaṅkanāśaprabhākarāya namaḥ |
ōṁ janakasyabrahmavidyāparīkṣāpaṇḍitōttamāya namaḥ |
ōṁ janakasabhājñānāndhakārabhānavē namaḥ |
ōṁ janakāyakāmapraśnavaradātrē namaḥ |
ōṁ janakapūjitāya namaḥ |
ōṁ janakasyajagattattvapradarśakāya namaḥ |
ōṁ janakabrahmōpadēśakr̥tē namaḥ |
ōṁ janakābhayadāyakāya namaḥ |
ōṁ janasthānatīrthakāriṇē namaḥ |
ōṁ jambūsarōvāsinē namaḥ |
ōṁ jagadādhāraśāstrakr̥tē namaḥ |
ōṁ jananījaṭharēviṣṇumāyātītavarānvitāya namaḥ |
ōṁ jambūsarōvarasauvarṇapuravāsinē namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ jambūnadīsalilapriyāya namaḥ |
ōṁ jaṭāmaṇḍalamaṇḍitāya namaḥ |
ōṁ jābālājñānanāśakāya namaḥ |
ōṁ jābālamakhanāyakāya namaḥ |
ōṁ jābālar̥ṣijaitrē namaḥ | 320

ōṁ jitvāśailinir̥ṣijaitrē namaḥ |
ōṁ jaiminimānitāya namaḥ |
ōṁ jyōtirbrāhmaṇapradhitaprabhāvāya namaḥ |
ōṁ jñānamudrāsamanvitāya namaḥ |
ōṁ jñānanidhayē namaḥ |
ōṁ jñānajñēyasvarūpavijñāya namaḥ |
ōṁ tapōdhanāya namaḥ |
ōṁ tapōbalasamanvitāya namaḥ |
ōṁ tattvavidāmagragaṇyāya namaḥ |
ōṁ tapōmāsābhiṣiktāya namaḥ |
ōṁ tarkādhyāyōktamahimnē namaḥ |
ōṁ tarkavidāṁvariṣṭhāya namaḥ |
ōṁ tasyōpasthānamitimantramarmajñāya namaḥ |
ōṁ tārakabrahmamantradātrē namaḥ |
ōṁ tāvatpūrvaṁviśudāniyajuṣyēvētimūlavidē namaḥ |
ōṁ tubukar̥ṣīḥtaittirīyatvadātrē namaḥ |
ōṁ turīyāvādatatvārthavidē namaḥ |
ōṁ taittirīyayajurvidāya namaḥ |
ōṁ trayīdhāmāptavaibhavāya namaḥ |
ōṁ trimūrtyātmanē namaḥ | 340

ōṁ tridaṇḍasanyāsavidhipradarśakāya namaḥ |
ōṁ triśūlaḍhamarudaṇḍakamaṇḍalupāṇayē namaḥ |
ōṁ trikālajñāya namaḥ |
ōṁ trilōkaguruśiṣyāya namaḥ |
ōṁ trimūrtyantēvāsinē namaḥ |
ōṁ trimūrtikaruṇālabdatējasē namaḥ |
ōṁ trilōcanaprasādalabdāya namaḥ |
ōṁ trilōcanapūjitāya namaḥ |
ōṁ trikālapūjyāya namaḥ |
ōṁ tribhuvanakhyātāya namaḥ |
ōṁ tridantasanyāsakr̥tē namaḥ |
ōṁ tripuṇḍradhāriṇē namaḥ |
ōṁ tripuṇḍravidhyupadēṣṇrē namaḥ |
ōṁ triṇētrāya namaḥ |
ōṁ trimūrtyākāranibhāya namaḥ |
ōṁ dayāsudhāsindhavē namaḥ |
ōṁ dakṣiṇāmūrtisvarūpāya namaḥ |
ōṁ daṇḍakamaṇḍaludharāya namaḥ |
ōṁ dānasamardhāya namaḥ |
ōṁ dvādaśasahasravatsarasūryōpāsakāya namaḥ | 360

ōṁ dvādaśīvratatatparāya namaḥ |
ōṁ dvādaśavidhanāmāṅkitāya namaḥ |
ōṁ dvādaśavarṣasahasrapañcāgnimadhyasthāya namaḥ |
ōṁ dvādaśavarṣasahasrayajñadīkṣitāya namaḥ |
ōṁ dvādaśārkanamaskaraṇaikamahāvratāya namaḥ |
ōṁ dvādaśākṣaramahāmantrasiddhāya namaḥ |
ōṁ dvijabr̥ndasamāvr̥tāya namaḥ |
ōṁ divākarātsakr̥tprāptasarvavēdāntapāragāya namaḥ |
ōṁ digviṣayakabrahmavijñānaviduṣē namaḥ |
ōṁ dīrghatapanē namaḥ |
ōṁ durvādakhaṇḍanāya namaḥ |
ōṁ dundudhyādidr̥ṣṭāntēnapadārthānāṁ-brahmasāmānyasattākatvapradarśakāya namaḥ |
ōṁ duṣṭadūrāya namaḥ |
ōṁ duṣṭanigrahatatparāya namaḥ |
ōṁ duṣṭadvijaśikṣakāya namaḥ |
ōṁ duṣṭatapasagarvādibhañjanaikamahāśanayē namaḥ |
ōṁ dēvarātaputrāya namaḥ |
ōṁ dēvagandharvapūjitāya namaḥ |
ōṁ dēvapūjanatatparāya namaḥ |
ōṁ dēvatāguravē namaḥ | 380

ōṁ dēvakarmādhikārasūtrapraṇētrē namaḥ |
ōṁ dēvādiguruvākyapālanakr̥taniścayāya namaḥ |
ōṁ dēvalajñātayaśasē namaḥ |
ōṁ dēvamārgapratiṣṭhāpanācāryāya namaḥ |
ōṁ daityaṁvidyāryatānvēdānēti-viṣṇuprabhāvajñāya namaḥ |
ōṁ daivajñāya namaḥ |
ōṁ daurbhāgyahantrē namaḥ |
ōṁ dhr̥tavratāya namaḥ |
ōṁ dharmasaṁsthāpakāya namaḥ |
ōṁ dharmaputrapūjitāya namaḥ |
ōṁ dharmaśāstrōpadēśikāya namaḥ |
ōṁ dhēnupālanatatparāya namaḥ |
ōṁ dhyāyatēvētibuddhyadhyāsavaśātātmanaḥ-ssaṁsāritvapradarśakāya namaḥ |
ōṁ dhr̥vapūjitāya namaḥ |
ōṁ namōvayambrahmiṣṭhāyētivinayapradarśakāya namaḥ |
ōṁ nārāyaṇāntēvāsinē namaḥ |
ōṁ nārāyaṇapautrāya namaḥ |
ōṁ nāradajñātavaibhavāya namaḥ |
ōṁ nārāyaṇāśramakhyātamahimnē namaḥ |
ōṁ nānanuśiṣyaharētipitrabhimatapradarśakāya namaḥ | 400

ōṁ nirjīvānāñjīvadātrē namaḥ |
ōṁ nirjīvastambhajīvadāya namaḥ |
ōṁ nirvāṇajñāninē namaḥ |
ōṁ nigrahānugraha samardhāya namaḥ |
ōṁ niśvasitaśr̥tyāvēdasyanirapēkṣaprāmāṇyapratīṣṭhātrē namaḥ |
ōṁ nr̥siṁhasamavikramāya namaḥ |
ōṁ nr̥pajñānaparīkṣādakṣāya namaḥ |
ōṁ nr̥pavivēkakartrē namaḥ |
ōṁ nētinētītinniṣēdhamukhēnabrahmōpadēṣṭrē namaḥ |
ōṁ nēhanānāstītibrahmaṇidvaitanirāsakāya namaḥ |
ōṁ payōvratāya namaḥ |
ōṁ paramātmavidē namaḥ |
ōṁ paramāya namaḥ |
ōṁ paramadhārmikāya namaḥ |
ōṁ pañcāraṇyamadhyasthabhāskara-kṣētrānuṣṭhitasatrāya namaḥ |
ōṁ parabrahmasvarūpiṇē namaḥ |
ōṁ parāśarapurōhitāya namaḥ |
ōṁ parivrājakācāryāya namaḥ |
ōṁ paramāvaṭikācāryāya namaḥ |
ōṁ parabhayaṅkarāya namaḥ | 420

ōṁ paramadharmajñāya namaḥ |
ōṁ parāśarōktaprabhāvāya namaḥ |
ōṁ paramākṣarasvarūpavidē namaḥ |
ōṁ paramaharṣassamanvitāya namaḥ |
ōṁ pariśēṣaparijñātrē namaḥ |
ōṁ paripūrṇamanōradhāya namaḥ |
ōṁ paramapavitrāya namaḥ |
ōṁ paramēṣṭhyādiparamparāgataguravē namaḥ |
ōṁ paramēṣṭhyādiparamparāprāptavēdatatparāya namaḥ |
ōṁ pariśiṣṭhaviśēṣavidē namaḥ |
ōṁ parṇaśālāvāsāya namaḥ |
ōṁ parīkṣitputraguravē namaḥ |
ōṁ pariśiṣṭhāṣṭādaśagranthakartrē namaḥ |
ōṁ parāśaraputrōpādhyāya namaḥ |
ōṁ paramavijñānayuktāya namaḥ |
ōṁ paramamanyunihnitāya namaḥ |
ōṁ paṭ-ṭābhiṣēkayuktāya namaḥ |
ōṁ paramaguruśiṣyāya namaḥ |
ōṁ pañcaśatavarṣaparyantājyadhārāhōmakr̥tē namaḥ |
ōṁ patnīdvayavirājitāya namaḥ | 440

ōṁ pāvanāya namaḥ |
ōṁ pārikṣitagatipradarśakāya namaḥ |
ōṁ pārikṣitasvastipradarśakāya namaḥ |
ōṁ pāṣaṇḍadvēṣinē namaḥ |
ōṁ pārāśaryōpanayanakr̥tē namaḥ |
ōṁ pāraśaryadēśikāya namaḥ |
ōṁ pāvanacaritrāya namaḥ |
ōṁ pāraśaryāśramāṇāmprathamāya namaḥ |
ōṁ pārikāṅkṣiṇē namaḥ |
ōṁ pārāyaṇavratāya namaḥ |
ōṁ pippalādaguravē namaḥ |
ōṁ pippalādajñātakīrtayē namaḥ |
ōṁ pitāmahasatkr̥tāya namaḥ |
ōṁ pitāmahādhvarādhyakṣāya namaḥ |
ōṁ pitr̥vākyaparipālakāya namaḥ |
ōṁ putrabrāhmaṇōktayaśasē namaḥ |
ōṁ purāṇācāryāya namaḥ |
ōṁ puṣpīkr̥tāśvastambhāya namaḥ |
ōṁ puṇyāpuṇyavijñānaratāya namaḥ |
ōṁ puṇyāraṇyōpavāsinē namaḥ | 460

ōṁ puṇyāraṇyabhavāya namaḥ |
ōṁ putraśiṣyasamāvr̥tāya namaḥ |
ōṁ purātanamahimnē namaḥ |
ōṁ purāṇakhyātavaibhavāya namaḥ |
ōṁ pūrṇamantrādhikārāya namaḥ |
ōṁ pūrṇānandasamanvitāya namaḥ |
ōṁ pūrṇimābhiṣiktāya namaḥ |
ōṁ pr̥dhivaivētyaṣṭadhāprāṇōpadēśakr̥tē namaḥ |
ōṁ pailapūjitāya namaḥ |
ōṁ paiṅgalōpadēśakāya namaḥ |
ōṁ paiṅgalajñānadātrē namaḥ |
ōṁ paippalādividitayaśasē namaḥ |
ōṁ pailaguravē namaḥ |
ōṁ pautimāṣyādiguravē namaḥ |
ōṁ pratāpavatē namaḥ |
ōṁ prabhākaraprāptavidyāya namaḥ |
ōṁ pratibhāsyatitēvēda-ityarkavarasamyutāya namaḥ |
ōṁ prabhākaraprasādāptapradhāna-yajuṣāṅguravē namaḥ |
ōṁ prakr̥tipuruṣavivēkakartrē namaḥ |
ōṁ prabhākaraprītikarāya namaḥ | 480

ōṁ praṇavōvr̥kṣabījaṁsyāditivēdikamūlavidē namaḥ |
ōṁ prasiddhakīrtayē namaḥ |
ōṁ pratijñāparipālakāya namaḥ |
ōṁ prathamaśākhāprasiddhikartrē namaḥ |
ōṁ pratyakṣadēvaśiṣyāya namaḥ |
ōṁ pracaṇḍājñākartrē namaḥ |
ōṁ prabalaśr̥tyuktakīrtayē namaḥ |
ōṁ prathamavēdaprasiddhāya namaḥ |
ōṁ prakr̥ṣṇadhīyē namaḥ |
ōṁ prathamāyāṁśr̥tyāṁsatyāṁnānyāṁ-ityādiśāstrakr̥tē namaḥ |
ōṁ prāṇavidyāparijñātrē namaḥ |
ōṁ prāṇāyāmaparāyaṇāya namaḥ |
ōṁ prāṇāyāmaprabhāvajñāya namaḥ |
ōṁ phalīkr̥tastambhāya namaḥ |
ōṁ bahr̥caśākhādhyētrē namaḥ |
ōṁ bahupurāṇaprasiddhāya namaḥ |
ōṁ baṭkurvāṇamatajaitrē namaḥ |
ōṁ bahuguṇānvitāya namaḥ |
ōṁ badaryāśramavāsinē namaḥ |
ōṁ bahudakṣiṇayāgamānitāya namaḥ | 500

ōṁ bahupramāṇaprasiddhāya namaḥ |
ōṁ br̥hadyājñavalkyāya namaḥ |
ōṁ br̥hadāraṇyakōktavaibhavāya namaḥ |
ōṁ br̥haspatēstārakōpadēśakāya namaḥ |
ōṁ br̥sīsthāya namaḥ |
ōṁ brahmarṣayē namaḥ |
ōṁ brahmadattaguravē namaḥ |
ōṁ brahmarātaputrāya namaḥ |
ōṁ brahmāṁśasambhavāya namaḥ |
ōṁ brahmamanōjagārgīramaṇāya namaḥ |
ōṁ brahmadattāśvamēdhasthāya namaḥ |
ōṁ brahmakṣatrādiguravē namaḥ |
ōṁ brahmahatyābhayabrāntagurōḥdōṣavināśōdyatāya namaḥ |
ōṁ brahmamānasaputrāya namaḥ |
ōṁ brahmalabdagāyatrīhr̥dayāya namaḥ |
ōṁ brahmadattayōgatatparāya namaḥ |
ōṁ brahmiṣṭhadōṣasandagdaśākalyaprāṇarakṣakāya namaḥ |
ōṁ brahmavidyāpāraṅgatāya namaḥ |
ōṁ brahmavidyābhivr̥ddhyarthamavatīrṇāya namaḥ |
ōṁ brahmavidyāsvarūpavidē namaḥ | 520

ōṁ brahmavidyāparīkṣārthamāgatāya namaḥ |
ōṁ brahmaviṣṇvīśaśiṣyāya namaḥ |
ōṁ brahmasthāpitavēdajñāya namaḥ |
ōṁ brahmaṇāsthāpitampūrvaṁ-ityatprēritakīrtimatē namaḥ |
ōṁ brahmēṣṭakr̥tē namaḥ |
ōṁ brahmavidyānilayāya namaḥ |
ōṁ brahmavidyāsampradāyaguravē namaḥ |
ōṁ brahmatējōjvalanmukhāya namaḥ |
ōṁ brahmaniṣṭhāgariṣṭhāya namaḥ |
ōṁ brahmavādinē namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ brahmavitprāṇōtkramaṇābhāvaprasādakāya namaḥ |
ōṁ brahmaivasanbrahmapōtīti-jīvanmuktiprakāśakāya namaḥ |
ōṁ brahmapurāṇōktamahimnē namaḥ |
ōṁ brahmavidyādānaśīlāya namaḥ |
ōṁ brahmāṇḍōktakīrtayē namaḥ |
ōṁ brahmaśiṣyāya namaḥ |
ōṁ brahmarātajaṭharābdasudhāmayūkhāya namaḥ |
ōṁ brahmavidaḥaniyatācāravatvapradarmakāya namaḥ |
ōṁ brahmiṣṭhāya namaḥ | 540

ōṁ brahmabījāya namaḥ |
ōṁ bhāṣkalādhītar̥gvēdāya namaḥ |
ōṁ brāhmaṇāsaṅkīrṇayajurvidē namaḥ |
ōṁ brāhmaṇānāmbrahmavidyādr̥ḍhīkaraṇadakṣvāya namaḥ |
ōṁ brāhmaṇapriyāya namaḥ |
ōṁ brāhmaṇasamāvr̥tāya namaḥ |
ōṁ bījamētatpuraskr̥tya-ityuktavratē namaḥ |
ōṁ buddhinairmalyadātrē namaḥ |
ōṁ buddhivr̥ddhipradāyakāya namaḥ |
ōṁ buddhimālinyahantrē namaḥ |
ōṁ baijavāsaguravē namaḥ |
ōṁ baijavāsāyanavēdabījāya namaḥ |
ōṁ bōdhāyanajanakavēdadātrē namaḥ |
ōṁ bauddhamatanirāsakāya namaḥ |
ōṁ bhaktyēvatattēmayōditamitivādinē namaḥ |
ōṁ bhaktadāridryabhañjanāya namaḥ |
ōṁ bhaktābhīṣṭaphalapradāya namaḥ |
ōṁ bhaktapāpahantrē namaḥ |
ōṁ bhadrapadanāmnē namaḥ |
ōṁ bhāskarārcanatatparāya namaḥ | 560

ōṁ bhāradvājatārakamantrōpadēśakāya namaḥ |
ōṁ bhāskarācāryānugrahaprāptayajurvēda-sampradāyapravartakāya namaḥ |
ōṁ bhānuguptayajurvēdaprakāśakāya namaḥ |
ōṁ bhānuguptāyutayāma-yajurvēdaikaniṣṭhitāya namaḥ |
ōṁ bhāvivr̥ttāntamityādipāṭhyamānaprasiddhamatē namaḥ |
ōṁ bhāskaradinajanmanē namaḥ |
ōṁ bhāradvājamatajaitrē namaḥ |
ōṁ bhuñjamunimatajaitrē namaḥ |
ōṁ bhuvanakōśaparimāṇapradarśakāya namaḥ |
ōṁ bhuktimuktiphalapradāya namaḥ |
ōṁ bhūpatiguravē namaḥ |
ōṁ bhr̥guviditacaritrāya namaḥ |
ōṁ bhr̥gukardamasaṁvēdyamahāgāthakathānvitāya namaḥ |
ōṁ manassanyāsinē namaḥ |
ōṁ madyandinavēdadātrē namaḥ |
ōṁ madhyāhnārkasamaprabhāya namaḥ |
ōṁ maṇḍalabrāhmaṇapriyāya namaḥ |
ōṁ madhukāṇḍōktamahimnē namaḥ |
ōṁ mahāyōgipuṅgavāya namaḥ |
ōṁ mahāsauramantrābhijñāya namaḥ | 580

ōṁ mahāśāntividhānajñāya namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ mahāmatsya, śyēnadr̥ṣṭāstābhyāṁ-ātmanaḥsaṁsāridharmāsaṅgitvapradarśakāya namaḥ |
ōṁ mahāmēdhājanakāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ madhukāyakundhaputramantrōpadēṣṭrē namaḥ |
ōṁ mādyandinayajuḥpriyāya namaḥ |
ōṁ madadhītantyajētyatramahāyōgapradarśakāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ mahārājaguravē namaḥ |
ōṁ madyandinōmanuṣyāṇāḥ-ityatrākhyāta matavidē namaḥ |
ōṁ madhukaguravē namaḥ |
ōṁ madhuvidyārahasyavidhē namaḥ |
ōṁ mantrabrāhmaṇatatparāya namaḥ |
ōṁ mantrōpaniṣatsārajñāya namaḥ |
ōṁ mantrākṣataprabhāvajñāya namaḥ |
ōṁ mannāmnācātraviśrāmamityatraśivatatparāya namaḥ |
ōṁ mattō:’dhītaṁvēdajālandēhētiguruvākyakr̥tē namaḥ |
ōṁ madadhītantyajētyatramahāścaryakarmakr̥tē namaḥ |
ōṁ mamāpyalantvayētyatramārtāṇḍasamavikramāya namaḥ | 600

ōṁ mahāyōginē namaḥ |
ōṁ makhanāyakāya namaḥ |
ōṁ mahāsamyamīndrāya namaḥ |
ōṁ mahāmahimānvitāya namaḥ |
ōṁ manasvinē namaḥ |
ōṁ mādyandinavarapradātrē namaḥ |
ōṁ mākōṣaṅkuruyajñēśa-ityākāśākhyātavaibhavāya namaḥ |
ōṁ mātuladvēṣinē namaḥ |
ōṁ mārtāṇḍamatamaṇḍanāya namaḥ |
ōṁ mārtāṇḍamaṇḍalapravēśāya namaḥ |
ōṁ māyāvādijanavidvēṣiṇē namaḥ |
ōṁ mātr̥garbhasthakālaikaparabrahmōpadēśakāya namaḥ |
ōṁ mātr̥garbhasthōpiviṣṇūkta-parabrahmōpadēśabhājanē namaḥ |
ōṁ mātr̥garbhasthakālaikatattvajñāya namaḥ |
ōṁ māghapūrṇimāyāṅkr̥tābhiṣēkāya namaḥ |
ōṁ mātulamahāpātakabhañjanāya namaḥ |
ōṁ mahēndrasabhāsadē namaḥ |
ōṁ mātsaryarahitāya namaḥ |
ōṁ mitrāvaruṇasvarūpajñāya namaḥ |
ōṁ mihirāvatārāya namaḥ | 620

ōṁ mithilāpuravāsāya namaḥ |
ōṁ munimānitāya namaḥ |
ōṁ munisaṅghasamāvr̥tāya namaḥ |
ōṁ munivēṣamihirāya namaḥ |
ōṁ muktyatimuktivyākhyātrē namaḥ |
ōṁ munināṅkakudē namaḥ |
ōṁ muhūrtaśāstratattvajñāya namaḥ |
ōṁ munikāṇḍōktamahimnē namaḥ |
ōṁ muhūrtaṁsahyatāndāhaṁ-ityarkavacanānugrahāya namaḥ |
ōṁ muhūrtamātrasaṁlabda-sarvavēdāntamaṇḍalāya namaḥ |
ōṁ munimaṇḍalamaṇḍitāya namaḥ |
ōṁ munipuṅgavapūjitāya namaḥ |
ōṁ mūrtimatkr̥ṣṇayājuṣavamanakr̥tē namaḥ |
ōṁ mr̥tyōrapimr̥tyusatva-tatsvarūpapravaktrē namaḥ |
ōṁ mērupr̥ṣṭhasthāya namaḥ |
ōṁ maitrēyīprāṇanāthāya namaḥ |
ōṁ maitrēyīstatvōpadēṣṭrē namaḥ |
ōṁ yajñavalkyaputrāya namaḥ |
ōṁ yātmāsarvāntarastaṁ-ityādipraśnōttaradāyakāya namaḥ |
ōṁ yajñasūtradhāriṇē namaḥ | 640

ōṁ yajñāvatārāya namaḥ |
ōṁ yajñaśiṣyāya namaḥ |
ōṁ yajñavīryāya namaḥ |
ōṁ yatrasuptētiparamalōkapradarśakāya namaḥ |
ōṁ yajurmūlakāraṇāya namaḥ |
ōṁ yadāsarvētijñānādēva-muktiritisūcakāya namaḥ |
ōṁ yajurvēdamahāvākya-phalāsvādanapaṇḍitāya namaḥ |
ōṁ yajamānāya namaḥ |
ōṁ yadhākāmaprakāśadhiyē namaḥ |
ōṁ yadārṣavidē namaḥ |
ōṁ yajñapūjitāya namaḥ |
ōṁ yathēṣṭamārgasañcāriṇē namaḥ |
ōṁ yathābhilaṣitadēśamārgasthāya namaḥ |
ōṁ yadēvasākṣādityatraprakhyātaparākramāya namaḥ |
ōṁ yaḥ pr̥thivyātiṣṭanityādhauadhidaivataṁ-antaryāmisvarūpapañcabōdhakāya namaḥ |
ōṁ yaḥ sarvēṣvitiadhibhūtaṁ-antaryāmirahasyōpadēṣṭrē namaḥ |
ōṁ yaḥprāṇētiṣṭanityādau-adhyātmamantaryāmitattvōpadēśakāya namaḥ |
ōṁ yadētanmaṇḍalaṁ tapati iti mantra tattvārthavidē namaḥ |
ōṁ yattēkaścādityādimantrēṣu janakājñānabhañjakāya namaḥ |
ōṁ yajūmṣiśuklāni ityāmnāyōkta kīrtimatē namaḥ | 660

ōṁ yajurvēdassāttvikasyādityādiguṇavidē namaḥ |
ōṁ yajurōṅkārarūpēṇavartatēti viśēṣavidē namaḥ |
ōṁ yatirājapaṭ-ṭābhiṣiktāya namaḥ |
ōṁ yatīśvarāya namaḥ |
ōṁ yatinē namaḥ |
ōṁ yātayāmā:’yātayāmavibhāgavidē namaḥ |
ōṁ yātayāmayajustyāginē namaḥ |
ōṁ yājñavalkyādyājñavalkyētyācāryānvayānvitāya namaḥ |
ōṁ yājñavalkyaṁ samādāyēti mahātmya samyutāya namaḥ |
ōṁ yājñavalkyamatē sthitvā itīratakīrtimatē namaḥ |
ōṁ yājayāmāsati prēda ityatrākhyāta vikramāya namaḥ |
ōṁ yudhiṣṭhirāśvamēdhapūjitāya namaḥ |
ōṁ yudhiṣṭhirāśvamēdhādhvaryavē namaḥ |
ōṁ yōgayājñavalkyāya namaḥ |
ōṁ yōgīśvarāya namaḥ |
ōṁ yōgānanda munīśvarāya namaḥ |
ōṁ yōgaśāstrapraṇētrē namaḥ |
ōṁ yōgamārgōpadēśakāya namaḥ |
ōṁ yōgajñāya namaḥ |
ōṁ yōgaśirōmaṇayē namaḥ | 680

ōṁ yōgīśvaradvādaśīpriyāya namaḥ |
ōṁ yōha jyēṣṭhamityukta sarvaśrēṣṭhyasamanvitāya namaḥ |
ōṁ yōgasāmarthyayuktāya namaḥ |
ōṁ yōgināmagragaṇyāya namaḥ |
ōṁ yōgīndravanditāya namaḥ |
ōṁ yōgirājāya namaḥ |
ōṁ rathamārōpyataṁ bhānurityāduktapratāpāya namaḥ |
ōṁ rathārūḍhāya namaḥ |
ōṁ ravistōtraparāyaṇāya namaḥ |
ōṁ raviprītikarasatrayāgakartrē namaḥ |
ōṁ rahasyārthaviśāradāya namaḥ |
ōṁ rāmamantrarahasyajñāya namaḥ |
ōṁ rāmadarśanatatparāya namaḥ |
ōṁ rāmamantrapradātrē namaḥ |
ōṁ rājaguravē namaḥ |
ōṁ rudrādhyāyaprabhāvajñāya namaḥ |
ōṁ rudhirākta yajurvamanakr̥tē namaḥ |
ōṁ rudramantraparāyaṇāya namaḥ |
ōṁ rōmaharṣaṇaśiṣyāya namaḥ |
ōṁ lakṣmīpautrāya namaḥ | 700

ōṁ lakṣagāyatrījapānuṣṭhātrē namaḥ |
ōṁ lōkōpakāriṇē namaḥ |
ōṁ lōkaguravē namaḥ |
ōṁ lōkapūjitāya namaḥ |
ōṁ lōkādbhutakāryakr̥tē namaḥ |
ōṁ vasiṣṭhavadvariṣṭhāya namaḥ |
ōṁ vamanajāḍyāpahantrē namaḥ |
ōṁ vyavasthita prakaraṇa yajurvēda prakāśakāya namaḥ |
ōṁ vasuñcāpi samāhūya ityādi parvastha kīrtimatē namaḥ |
ōṁ varamunīndrāya namaḥ |
ōṁ vājinē namaḥ |
ōṁ vājasaniputrāya namaḥ |
ōṁ vājasanēyāya namaḥ |
ōṁ vāyupurāṇōktavaibhavāya namaḥ |
ōṁ vāyubhakṣaṇatatparāya namaḥ |
ōṁ vājimantrārthasiddhāya namaḥ |
ōṁ vājirūpadhāriṇē namaḥ |
ōṁ vājivipraguravē namaḥ |
ōṁ vyāsōktamahimnē namaḥ |
ōṁ vyāsavēdōpadēśakāya namaḥ | 720

ōṁ vāṇī mahāmantrōpāsanālabdha aṣṭādaśa mahāvidyāya namaḥ |
ōṁ vāmadēvārcanapriya viprēndrāya namaḥ |
ōṁ vājiśabdaprasiddhāya namaḥ |
ōṁ vājivēdaprabhāvajñāya namaḥ |
ōṁ vājimantrarahasyavidē namaḥ |
ōṁ vājināmāṣṭakāya namaḥ |
ōṁ vājigrīvāpta vāgvibhūti vijr̥mbhita digantāya namaḥ |
ōṁ vājapēyātirātrādi yajñādīkṣāsamanvitāya namaḥ |
ōṁ vidvatsanyāsinē namaḥ |
ōṁ vividiṣā vidvatsanyāsa prakāśakr̥tē namaḥ |
ōṁ viśvāvasōḥ saṁśayaghnāya namaḥ |
ōṁ vijayajanakāya namaḥ |
ōṁ viṣṇvavatārāya namaḥ |
ōṁ viṣṇupurāṇōktavaibhavāya namaḥ |
ōṁ viśvāvasujñānaguravē namaḥ |
ōṁ viprēndrāya namaḥ |
ōṁ vidēha vājimēdhayājakāya namaḥ |
ōṁ vibhāvasōdvarabalātsarva-vēdāntapāragāya namaḥ |
ōṁ viśvāvasuvivēkadāya namaḥ |
ōṁ viśvāvasuvibhāgajñāya namaḥ | 740

ōṁ vidagda vidyāvaitaṇḍa vivādē viśvarūpa dhr̥tē namaḥ |
ōṁ virajākṣētra śivaliṅgapratiṣṭhātrē namaḥ |
ōṁ viśvataijasa prājña turīya brahmōpadēśakāya namaḥ |
ōṁ virajātīrē tapaḥ kr̥tē namaḥ |
ōṁ vidyamānēgurau-janakasakhyāya namaḥ |
ōṁ vidyākarmapūrva prajñānāṁ dēhāntarārambhakatva pravaktrē namaḥ |
ōṁ viṣṇōrāptajanmanē namaḥ |
ōṁ viṣṇumantraika hr̥ṣṭhadhiyē namaḥ |
ōṁ vijñānamānandamiti jagatkāraṇa viduṣē namaḥ |
ōṁ vīryavattara vēdajñāya namaḥ |
ōṁ vīryavattaravaidikapālanē kr̥ta niścayāya namaḥ |
ōṁ vr̥ddhayājñavalkyāya namaḥ |
ōṁ vēdaśarīrāya namaḥ |
ōṁ vēdabhāṣyārthakōvidāya namaḥ |
ōṁ vēdaśarīrāya namaḥ |
ōṁ vēdyamatayē namaḥ |
ōṁ vēdāntajñānavicchrēṣṭhāya namaḥ |
ōṁ vēdāvēdavibhāgavidē namaḥ |
ōṁ vēdaṁ samarpayāmāsa ityatra asādhāraṇa karma kr̥tē namaḥ |
ōṁ vēdapuruṣaśiṣyāya namaḥ | 760

ōṁ vēdavr̥kṣamahāvākya-phalāsvādapaṇḍitāya namaḥ |
ōṁ vēdō:’nādiḥ śabdamayaḥ ityādi pramāṇavidē namaḥ |
ōṁ vēdavaṭamūlaikatattvavidē namaḥ |
ōṁ vēdavaṭamūlēvirājamānāya namaḥ |
ōṁ vēdaikavibhāgakaraṇōtsukāya namaḥ |
ōṁ vēdāntavēdyāya namaḥ |
ōṁ vēdapārāyaṇaprītāya namaḥ |
ōṁ vēdōktamahimnē namaḥ |
ōṁ vēdāntajñāninē namaḥ |
ōṁ vēdānāhr̥tyacauryēṇētyāgamaikapravr̥ttividē namaḥ |
ōṁ vēdavr̥kṣōdbhavannityamityasminnityamaṅgalāya namaḥ |
ōṁ vaidēhaguravē namaḥ |
ōṁ vaidēhōpādhyāya namaḥ |
ōṁ vaidēhāśvamēdhagavāmpatayē namaḥ |
ōṁ vainēyādhyāpakāya namaḥ |
ōṁ vaidēhavivēkadātrē namaḥ |
ōṁ vaiśampāyanavēdabhēdakāya namaḥ |
ōṁ vaidēhā:’bhayadāyakāya namaḥ |
ōṁ vaidēhasabhāpatayē namaḥ |
ōṁ vaidēhīprāṇanāthācāryāya namaḥ | 780

ōṁ vaiśampāyanavaitaṇḍavāda-khaṇḍanapaṇḍitāya namaḥ |
ōṁ vaiśampāyana vēdaikadānaśauṇḍāya namaḥ |
ōṁ vaikuṇṭhastha sunandābrahmarātānandavardhanāya namaḥ |
ōṁ vaiśampāyanahatyādribhañjanaika mahāśanayē namaḥ |
ōṁ śatapathabrāhmaṇabījāya namaḥ |
ōṁ śatatārōdbhavāya namaḥ |
ōṁ śaratkālajanmanē namaḥ |
ōṁ śatānīkaguravē namaḥ |
ōṁ śaktimantrōpadēśakāya namaḥ |
ōṁ śaṅkhacakragadāpadmahastāya namaḥ |
ōṁ śataśiṣyasamāvr̥tāya namaḥ |
ōṁ śataśiṣyādhyāpakāya namaḥ |
ōṁ śatapathapariṣkartrē namaḥ |
ōṁ śaraṇāgatagandharvāya namaḥ |
ōṁ śaraṇāgatagārgyāya namaḥ |
ōṁ śaraṇāgataśākalyāya namaḥ |
ōṁ śaraṇāgatagandharva-śatasandēhaprabhañjakāya namaḥ |
ōṁ śaraṇāgatamaitrēyī-śāśvatajñānadātrē namaḥ |
ōṁ śaṅkhacakratriśūlābja-gadāḍhamarukāyudhāya namaḥ |
ōṁ śatarudrīyēṇāmr̥tō-bhavatītyupadēṣṭrē namaḥ | 800

ōṁ śatasamśayaviccētrē namaḥ |
ōṁ śaṅkaraprasādalabdhāya namaḥ |
ōṁ śākalyajīvadānakr̥tē namaḥ |
ōṁ śāntyādiguṇasamyutāya namaḥ |
ōṁ śāntiparvasthavaibhavāya namaḥ |
ōṁ śāstrakartrē namaḥ |
ōṁ śāpēyadēśikāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ śākalyaprāṇapatiṣṭhāpanācāryāya namaḥ |
ōṁ śākalyā:’bhayadāyakāya namaḥ |
ōṁ śāstravicchrēṣṭhāya namaḥ |
ōṁ śākalyaprāṇadānavratāya namaḥ |
ōṁ śākhāparamparācāryāya namaḥ |
ōṁ śākalyasaṁstutāya namaḥ |
ōṁ śākhārantatvadōṣanirākaraṇapaṇḍitāya namaḥ |
ōṁ śākhāstatra śikhākārāḥ ityatrēti śr̥timūlavidē namaḥ |
ōṁ śākhāścakrē pañcadaśa kaṇvādyāśēti kīrtidāya namaḥ |
ōṁ śākalyamānadātrē namaḥ |
ōṁ śāśvatikapadā:’dhiṣṭhitāya namaḥ |
ōṁ śivārādhanatatparāya namaḥ | 820

ōṁ śivaliṅgapratiṣṭhātrē namaḥ |
ōṁ śivābhaṅgarakṣāstōtrakr̥tē namaḥ |
ōṁ śivāya namaḥ |
ōṁ śivaśiṣyāya namaḥ |
ōṁ śiṣyabuddhiparīkṣakāya namaḥ |
ōṁ śrīrāmamantratattvajñāya namaḥ |
ōṁ śubhapradāya namaḥ |
ōṁ śuddhavigrahāya namaḥ |
ōṁ śuddhayājuṣaprakāśakāya namaḥ |
ōṁ śr̥tismr̥tipurāṇākhya-lōcanatrayasamyutāya namaḥ |
ōṁ śuklōpāsakāya namaḥ |
ōṁ śuklāvatārāya namaḥ |
ōṁ śuklavēdaparāyaṇāya namaḥ |
ōṁ śuklakr̥ṣṇayajurvēdakāraṇāya namaḥ |
ōṁ śuklaṁ vājasanēyaṁ syādityatrākhyātakīrtayē namaḥ |
ōṁ śuṣkastambhaprāṇadātrē namaḥ |
ōṁ śuṣkastambhaprasūnadāya namaḥ |
ōṁ śuddhasattvaguṇōpēta-yajurvēdaprakāśakr̥tē namaḥ |
ōṁ śuklānyayātayāmāni yajūmṣīti prōktavaibhavāya namaḥ |
ōṁ śuklākhyāñca yajuḥ pañcadaśa śākhāpravartakāya namaḥ | 840

ōṁ śuklāmbaradharāya namaḥ |
ōṁ śukōpanayanakārayitrē namaḥ |
ōṁ śuklapakṣōdbhavāya namaḥ |
ōṁ śvētabhasmadhāriṇē namaḥ |
ōṁ śaivavaiṣṇavamatōddhārakāya namaḥ |
ōṁ śōbhanacaritrāya namaḥ |
ōṁ śōkanāśakāya namaḥ |
ōṁ ṣaṭpurālayakr̥tādhvarasthāya namaḥ |
ōṁ ṣaṣṭhādhyāyasthavaibhavāya namaḥ |
ōṁ ṣaṣṭhādhyāyāptakīrtimatē namaḥ |
ōṁ saccidānandamūrtayē namaḥ |
ōṁ svayambhūśiṣyāya namaḥ |
ōṁ svabhūrmāyātītāya namaḥ |
ōṁ sarasvatīsadāvāsyavaktrāya namaḥ |
ōṁ sarvaśāstrārthatattvajñāya namaḥ |
ōṁ sarvavidārakatvātakṣarāntitvānumāpakāya namaḥ |
ōṁ sajātīyādi bhēda rahitatvēna brahmōpadēṣṭrē namaḥ |
ōṁ sarva r̥ṣyuttamāya namaḥ |
ōṁ sarvabrāhmaṇajaitrē namaḥ |
ōṁ sabhādhyakṣāya namaḥ | 860

ōṁ sabhāpūjyāya namaḥ |
ōṁ sarvōttamaguṇānvitāya namaḥ |
ōṁ sarvōtkr̥ṣṭajñānānvitāya namaḥ |
ōṁ sarvabhāvajñāya namaḥ |
ōṁ sarvēśvarāṁśajāya namaḥ |
ōṁ sanakādimunijñātavaibhavāya namaḥ |
ōṁ satyāsatyavibhāgavidē namaḥ |
ōṁ sayathārthēti jagataḥ utpatti brahmātmaka tvāvagamayitrē namaḥ |
ōṁ sarvamantrārthatattvavidē namaḥ |
ōṁ sabrahmabhrūṇasthāya namaḥ |
ōṁ svapnadr̥ṣṭāntēna-paralōkasādhakāya namaḥ |
ōṁ saṅgītaśāstrakartrē namaḥ |
ōṁ skandārādhanatatparāya namaḥ |
ōṁ svapnādē ātmajyōtiṣaiva vyavahārapradarśakāya namaḥ |
ōṁ svapnēvāsanāmaya-sr̥ṣṭyaṅgīkartrē namaḥ |
ōṁ samādhiyuktāya namaḥ |
ōṁ sadādhyānaparāyaṇāya namaḥ |
ōṁ sarvaduḥkhapraśamanāya namaḥ |
ōṁ sarvalakṣaṇasamyutāya namaḥ |
ōṁ sayathāsaindhavakhilya ityāntyantika pralayē viśēṣavijñānābhāvōpadēśakāya namaḥ | 880

ōṁ skandavarṇitavaibhavāya namaḥ |
ōṁ svacchānandānvitāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ sarvabhūtaguṇajñāya namaḥ |
ōṁ sabhāmadhyavirājitāya namaḥ |
ōṁ sarvabhūtahitēratāya namaḥ |
ōṁ sarvaśāstrapāragāya namaḥ |
ōṁ satāṁvariṣṭhāya namaḥ |
ōṁ samyak saṅgīyamānāya namaḥ |
ōṁ sayadhāsaryā sāmiti prākr̥ta pralayē prapañcasya brahmātmakatva bōdhayitrē namaḥ |
ōṁ samudrōpāsakāya namaḥ |
ōṁ satyāṣāḍhamunēḥ taittirīyatvadāyakāya namaḥ |
ōṁ sanyāsārthaṁ maitrēyyanumati prārthayitrē namaḥ |
ōṁ smr̥tikartrē namaḥ |
ōṁ sanyāsāśramapradarśakāya namaḥ |
ōṁ sabhāparvōktamahimnē namaḥ |
ōṁ sahasrāṁśusamaprabhāya namaḥ |
ōṁ sarasvatīpūjakāya namaḥ |
ōṁ sarasvatīstōtrakr̥tē namaḥ |
ōṁ sarvabrāhmaṇasaṁvr̥tāya namaḥ | 900

ōṁ sarvaśākhādaitr̥śiṣyaguṇānvitāya namaḥ |
ōṁ sarvalōkagurvantēvāsinē namaḥ |
ōṁ sarvapraśnōttara-dānaśauṇḍāya namaḥ |
ōṁ sarvasandēhavicchētrē namaḥ |
ōṁ satyānandasvarūpāya namaḥ |
ōṁ sāmrāṭ sampūjitāya namaḥ |
ōṁ satyakāmamatajaitrē namaḥ |
ōṁ saṁsāramōkṣayōḥ svarūpavivēcakāya namaḥ |
ōṁ saṅkōcavikāsābhyāṁ-prāṇasvarūpanirdhārayitrē namaḥ |
ōṁ sattvapradhānavēdajñāya namaḥ |
ōṁ smr̥tiprasiddhasatkīrtayē namaḥ |
ōṁ sakala r̥ṣiśrēṣṭhāya namaḥ |
ōṁ sarvakālaparipūrṇāya namaḥ |
ōṁ sakalāgamajñāya namaḥ |
ōṁ samagrakīrtisamyutāya namaḥ |
ōṁ sarvavēdapāragāya namaḥ |
ōṁ sarvāmayanivārakāya namaḥ |
ōṁ sanatkumāra-saṁhitōktasatkīrtayē namaḥ |
ōṁ sarvānukramaṇikōktamahimnē namaḥ |
ōṁ sanakāya namaḥ | 920

ōṁ sanandāya namaḥ |
ōṁ sarvaṅkaṣāya namaḥ |
ōṁ sanātanamūrtayē namaḥ |
ōṁ sanmunīndrāya namaḥ |
ōṁ satyātmanē namaḥ |
ōṁ svargalōkavāsinē namaḥ |
ōṁ svayamprakāśamūrtayē namaḥ |
ōṁ sarasvatīprasādalabdhāya namaḥ |
ōṁ satyasaṅkalpāya namaḥ |
ōṁ satyavādinē namaḥ |
ōṁ satrayāga mahādīkṣā samanvitāya namaḥ |
ōṁ savēdagarbhāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvavēdāntapāraṅgatāya namaḥ |
ōṁ sarvabhāṣābhijñāya namaḥ |
ōṁ sarvatantrasvatantrāya namaḥ |
ōṁ sāmaśravadēśikāya namaḥ |
ōṁ sāmaśākhācāryāya namaḥ |
ōṁ sāvitrīmantrasārajñāya namaḥ |
ōṁ sāmavēdōktavaibhavāya namaḥ | 940

ōṁ skandōktamahimnē namaḥ |
ōṁ sāṅgōpāṅgavidyānuṣṭitāya namaḥ |
ōṁ sāmrājyārhāya namaḥ |
ōṁ sāṅkhyayōgasārajñāya namaḥ |
ōṁ sārāṁśadharmakartrē namaḥ |
ōṁ sārabhūta yajurvēda prakāśakāya namaḥ |
ōṁ sunandānandavardhanāya namaḥ | [narṣanāya]
ōṁ suprasiddhakīrtayē namaḥ |
ōṁ suṣupti dr̥ṣṭāntēna mōkṣasvarūpa prasādakāyanamaḥ |
ōṁ sudharmajñāya namaḥ |
ōṁ suṣuptē bāhyābhyantara jñānābhāvēna brahmānandānubhava pradarśakāya namaḥ |
ōṁ sumanasāṅkāmanākalpavr̥kṣāya namaḥ |
ōṁ sumantusammānitāya namaḥ |
ōṁ suduṣkara tapaḥ kr̥tē namaḥ |
ōṁ sutasahasrasamyuktāya namaḥ |
ōṁ sunandānandakandāya namaḥ |
ōṁ sūryanārāyaṇāvatārāya namaḥ |
ōṁ sūryāntēvāsinē namaḥ |
ōṁ sūryalōkaprāptajayāya namaḥ |
ōṁ sūryamaṇḍalasthāya namaḥ | 960

ōṁ sūryasantōṣakāryakr̥tē namaḥ |
ōṁ sūryōpāsanatatparāya namaḥ |
ōṁ sūryasvarūpāya namaḥ |
ōṁ sūtrakartrē namaḥ |
ōṁ sūryasvarūpastutikr̥tē namaḥ |
ōṁ sūryalabdhavarāya namaḥ |
ōṁ sūryaprasādalabdhasārasvatāya namaḥ |
ōṁ sūryātisūryabhēdajñāya namaḥ |
ōṁ sūryatējōvijr̥mbhitāya namaḥ |
ōṁ sūryaprāptabrahmavidyā-paripūrṇamanōrathāya namaḥ |
ōṁ sūryalōkasthavaidikaprakāśana-paṭuvratāya namaḥ |
ōṁ sūtrātmatattvavidē namaḥ |
ōṁ sūtrātmasattāpradarśayitrē namaḥ |
ōṁ sōmavāravratajñāya namaḥ |
ōṁ sōmakāsurāpahr̥ta-vēdapracurakr̥tē namaḥ |
ōṁ sauramantraprabhāvajñāya namaḥ |
ōṁ saurasaṁhitōktavaibhavāya namaḥ |
ōṁ saumya maharṣēḥ śiṣyāgragaṇyāya namaḥ |
ōṁ saumya maharṣēḥ ēṣyajjanma parijñātrē namaḥ |
ōṁ hariharātmakāya namaḥ | 980

ōṁ harivadanōpāsakāya namaḥ |
ōṁ hariharaprabhavē namaḥ |
ōṁ hariprasādalabdhavaiduṣyāya namaḥ |
ōṁ hariharahiraṇyagarbha-prasādānvitāya namaḥ |
ōṁ hayaśirōrūpaprabhāvajñāya namaḥ |
ōṁ hiraṇyakēśi-vēdadātrē namaḥ |
ōṁ hiraṇmayēnētyādimantrōpāsakāya namaḥ |
ōṁ hiraṇyanābhāya-yōgatattvōpadēśakāya namaḥ |
ōṁ hēmadhēnusahasraprāṇadātrē namaḥ |
ōṁ hōtāśvalajaitrē namaḥ |
ōṁ kṣatrōpēdadvijaguravē namaḥ |
ōṁ kṣamādiguṇōpētāya namaḥ |
ōṁ kṣayavr̥ddhibhāvavivarjitāya namaḥ |
ōṁ kṣatriyavargōpayōga-rājyatantrapraṇētrē namaḥ |
ōṁ kṣatriyasahasraśirōluṭhita-caraṇapaṅkajāya namaḥ |
ōṁ kṣatrājñākartrē namaḥ |
ōṁ kṣētrajñāya namaḥ |
ōṁ kṣēmakr̥tē namaḥ |
ōṁ kṣētrajanasthānē-janakayajñasampādakāya namaḥ |
ōṁ kṣētrakṣētrajñavivēkinē namaḥ | 1000

iti śrī yājñavalkya sahasranāmāvalī |


See more 108, 300 & 1000 nāmāvalī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed