Sri Shankaracharya Varyam – śrī śaṅkarācārya stavaḥ (śrīśaṅkarācāryavaryaṁ)


śrīśaṅkarācāryavaryaṁ
sarvalōkaikavandyaṁ bhajē dēśikēndram |

dharmapracārē:’tidakṣaṁ
yōgigōvindapādāptasanyāsadīkṣam |
durvādigarvāpanōdaṁ
padmapādādiśiṣyālisaṁsēvyapādam || 1 ||

śaṅkādridambhōlilīlaṁ
kiṅkarāśēṣaśiṣyāli santrāṇaśīlam |
bālārkanīkāśacēlaṁ
bōdhitāśēṣavēdānta gūḍhārthajālam || 2 ||

rudrākṣamālāvibhūṣaṁ
candramaulīśvarārādhanāvāptatōṣam |
vidrāvitāśēṣadōṣaṁ
bhadrapūgapradaṁ bhaktalōkasya nityam || 3 ||

pāpāṭavīcitrabhānuṁ
jñānadīpēna hārdaṁ tamō vārayantam |
dvaipāyanaprītibhājaṁ
sarvatāpāpahāmōghabōdhapradaṁ tam || 4 ||

rājādhirājābhipūjyaṁ
ramyaśr̥ṅgādrivāsaikalōlaṁ yatīḍyam |
rākēndusaṅkāśavaktraṁ
ratnagarbhēbhavaktrāṅghripūjānuraktam || 5 ||

śrībhāratītīrthagītaṁ
śaṅkarāryastavaṁ yaḥ paṭhēdbhaktiyuktaḥ |
sō:’vāpnuyātsarvamiṣṭaṁ
śaṅkarācāryavaryaprasādēna tūrṇam || 6 ||

iti śrīśrī bhāratītīrtha mahāsvāmi kr̥ta śrī śaṅkarācārya stavaḥ |


See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed