Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीशङ्कराचार्यवर्यं
सर्वलोकैकवन्द्यं भजे देशिकेन्द्रम् ।
धर्मप्रचारेऽतिदक्षं
योगिगोविन्दपादाप्तसन्यासदीक्षम् ।
दुर्वादिगर्वापनोदं
पद्मपादादिशिष्यालिसंसेव्यपादम् ॥ १ ॥
शङ्काद्रिदम्भोलिलीलं
किङ्कराशेषशिष्यालि सन्त्राणशीलम् ।
बालार्कनीकाशचेलं
बोधिताशेषवेदान्त गूढार्थजालम् ॥ २ ॥
रुद्राक्षमालाविभूषं
चन्द्रमौलीश्वराराधनावाप्ततोषम् ।
विद्राविताशेषदोषं
भद्रपूगप्रदं भक्तलोकस्य नित्यम् ॥ ३ ॥
पापाटवीचित्रभानुं
ज्ञानदीपेन हार्दं तमो वारयन्तम् ।
द्वैपायनप्रीतिभाजं
सर्वतापापहामोघबोधप्रदं तम् ॥ ४ ॥
राजाधिराजाभिपूज्यं
रम्यशृङ्गाद्रिवासैकलोलं यतीड्यम् ।
राकेन्दुसङ्काशवक्त्रं
रत्नगर्भेभवक्त्राङ्घ्रिपूजानुरक्तम् ॥ ५ ॥
श्रीभारतीतीर्थगीतं
शङ्करार्यस्तवं यः पठेद्भक्तियुक्तः ।
सोऽवाप्नुयात्सर्वमिष्टं
शङ्कराचार्यवर्यप्रसादेन तूर्णम् ॥ ६ ॥
इति श्रीश्री भारतीतीर्थ महास्वामि कृत श्री शङ्कराचार्य स्तवः ।
इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.