Sri Shankaracharya Varyam – श्री शङ्कराचार्य स्तवः (श्रीशङ्कराचार्यवर्यं)


श्रीशङ्कराचार्यवर्यं
सर्वलोकैकवन्द्यं भजे देशिकेन्द्रम् ।

धर्मप्रचारेऽतिदक्षं
योगिगोविन्दपादाप्तसन्यासदीक्षम् ।
दुर्वादिगर्वापनोदं
पद्मपादादिशिष्यालिसंसेव्यपादम् ॥ १ ॥

शङ्काद्रिदम्भोलिलीलं
किङ्कराशेषशिष्यालि सन्त्राणशीलम् ।
बालार्कनीकाशचेलं
बोधिताशेषवेदान्त गूढार्थजालम् ॥ २ ॥

रुद्राक्षमालाविभूषं
चन्द्रमौलीश्वराराधनावाप्ततोषम् ।
विद्राविताशेषदोषं
भद्रपूगप्रदं भक्तलोकस्य नित्यम् ॥ ३ ॥

पापाटवीचित्रभानुं
ज्ञानदीपेन हार्दं तमो वारयन्तम् ।
द्वैपायनप्रीतिभाजं
सर्वतापापहामोघबोधप्रदं तम् ॥ ४ ॥

राजाधिराजाभिपूज्यं
रम्यशृङ्गाद्रिवासैकलोलं यतीड्यम् ।
राकेन्दुसङ्काशवक्त्रं
रत्नगर्भेभवक्त्राङ्घ्रिपूजानुरक्तम् ॥ ५ ॥

श्रीभारतीतीर्थगीतं
शङ्करार्यस्तवं यः पठेद्भक्तियुक्तः ।
सोऽवाप्नुयात्सर्वमिष्टं
शङ्कराचार्यवर्यप्रसादेन तूर्णम् ॥ ६ ॥

इति श्रीश्री भारतीतीर्थ महास्वामि कृत श्री शङ्कराचार्य स्तवः ।


इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed