Sri Krishna Kavacham – śrī kr̥ṣṇa kavacam


praṇamya dēvaṁ viprēśaṁ praṇamya ca sarasvatīm |
praṇamya ca munīn sarvān sarvaśāstra viśāradān || 1 ||

śrīkr̥ṣṇa kavacaṁ vakṣyē śrīkīrtivijayapradam |
kāntārē pathi durgē ca sadā rakṣākaraṁ nr̥ṇām || 2 ||

smr̥tvā nīlāmbudaśyāmaṁ nīlakuñcita kuntalam |
barhipiñchalasanmauliṁ śaraccandranibhānanam || 3 ||

rājīvalōcanaṁ rājadvēṇunābhūṣitādharam |
dīrghapīnamahābāhuṁ śrīvatsāṅkitavakṣasam || 4 ||

bhūbhāraharaṇōdyuktaṁ kr̥ṣṇaṁ gīrvāṇavanditam |
niṣkalaṁ dēvadēvēśaṁ nāradādibhirarcitam || 5 ||

nārāyaṇaṁ jagannāthaṁ mandasmita virājitam |
japēdēvamimaṁ bhaktyā mantraṁ sarvārthasiddhayē || 6 ||

sarvadōṣaharaṁ puṇyaṁ sakalavyādhināśanam |
vasudēvasutaḥ pātu mūrdhānaṁ mama sarvadā || 7 ||

lalāṭaṁ dēvakīsūnuḥ bhrūyugmaṁ nandanandanaḥ |
nayanau pūtanāhantā nāsāṁ śakaṭamardanaḥ || 8 ||

yamalārjunahr̥tkarṇau kapōlau nagamardanaḥ |
dantān gōpālakaḥ pātu jihvāṁ hayyaṅgavīṇadhr̥t || 9 || [*bhuk*]

ōṣṭhaṁ dhēnukajitpāyādadharaṁ kēśināśanaḥ |
cibukaṁ pātu gōvindō baladēvānujō mukham || 10 ||

akrūrasahitaḥ kaṇṭhaṁ kakṣau dantivarāntakaḥ |
bhujau cāṇūrahārirmē karau kaṁsaniṣūdanaḥ || 11 ||

vakṣō lakṣmīpatiḥ pātu hr̥dayaṁ jagadīśvaraḥ |
udaraṁ madhurānāthō nābhiṁ dvāravatīpatiḥ || 12 ||

rukmiṇīvallabhaḥ pr̥ṣṭhaṁ jaghanaṁ śiśupālahā |
ūrū pāṇḍavadūtō mē jānunī pārthasārathiḥ || 13 ||

viśvarūpadharō jaṅghē prapadē bhūmibhārahr̥t |
caraṇau yādavaḥ pātu pātu kr̥ṣṇō:’khilaṁ vapuḥ || 14 ||

divā pāyājjagannāthō rātrau nārāyaṇaḥ svayam |
sarvakālamupāsīnaḥ sarvakāmārthasiddhayē || 15 ||

idaṁ kr̥ṣṇabalōpētaṁ yaḥ paṭhēt kavacaṁ naraḥ |
sarvadā:’:’rtibhayānmuktaḥ kr̥ṣṇabhaktiṁ samāpnuyāt || 16 ||

iti śrī kr̥ṣṇa kavacam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed