Sri Raghavendra Mangala Ashtakam – śrī rāghavēndra maṅgalāṣṭakam


śrīmadrāmapādāravindamadhupaḥ śrīmadhvavaṁśādhipaḥ
sacciṣyōḍugaṇōḍupaḥ śritajagadgīrvāṇasatpādapaḥ |
atyarthaṁ manasā kr̥tācyutajapaḥ pāpāndhakārātapaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 1 ||

karmandīndrasudhīndrasadgurukarāmbhōjōdbhavaḥ santataṁ
prājyadhyānavaśīkr̥tākhilajagadvāstavyalakṣmīdhavaḥ |
sacchāstrādi vidūṣakākhilamr̥ṣāvādībhakaṇṭhīravaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 2 ||

sālaṅkārakakāvyanāṭakakalākāṇādapātañjala
trayyarthasmr̥tijaiminīyakavitāsaṅgītapāraṅgataḥ |
viprakṣatraviḍaṅghrijātamukharānēkaprajāsēvitaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 3 ||

raṅgōttuṅgataraṅgamaṅgalakara śrītuṅgabhadrātaṭa
pratyaksthadvijapuṅgavālaya lasanmantrālayākhyē purē |
navyēndrōpalanīlabhavyakarasadvr̥ndāvanāntargataḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 4 ||

vidvadrājaśiraḥkirīṭakhacitānarghyōruratnaprabhā
rāgāghaughahapādukādvayacaraḥ padmākṣamālādharaḥ |
bhāsvaddaṇṭakamaṇḍalōjjvalakarō raktāmbarāḍambaraḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 5 ||

yadvr̥ndāvanasatpradakṣiṇanamaskārābhiṣēkastuti-
dhyānārādhanamr̥dvilēpanamukhānēkōpacārān sadā |
kāraṁ kāramabhiprayānti caturō lōkāḥ pumarthān sadā
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 6 ||

vēdavyāsamunīśamadhvayatirāṭ ṭīkāryavākyāmr̥taṁ
jñātvā:’dvaitamataṁ halāhalasamaṁ tyaktvā samākhyāptayē |
saṅkhyāvatsukhadāṁ daśōpaniṣadāṁ vyākhyāṁ samākhyanmudā
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 7 ||

śrīmadvaiṣṇavalōkajālakaguruḥ śrīmatparivrāḍguruḥ
śāstrē dēvaguruḥ śritāmarataruḥ pratyūhagōtrasvaruḥ |
cētō:’tītaśirustathā jitavarussatsaukhyasampatkaruḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 8 ||

yassandhyāsvaniśaṁ gurōryatipatēḥ sanmaṅgalasyāṣṭakaṁ
sadyaḥ pāpaharaṁ svasēvi viduṣāṁ bhaktyaitadābhāṣitam |
bhaktyā vakti susampadaṁ śubhapadaṁ dīrghāyurārōgyakaṁ
kīrtiṁ putrakalatrabāndhavasuhr̥nmūrtiḥ prayāti dhruvam ||

iti śrīmadappaṇācāryakr̥taṁ śrīrāghavēndramaṅgalāṣṭakaṁ sampūrṇam |


See more śrī rāghavēndra stōtrāṇi for chanting. See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed