Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmadrāmapādāravindamadhupaḥ śrīmadhvavaṁśādhipaḥ
sacciṣyōḍugaṇōḍupaḥ śritajagadgīrvāṇasatpādapaḥ |
atyarthaṁ manasā kr̥tācyutajapaḥ pāpāndhakārātapaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 1 ||
karmandīndrasudhīndrasadgurukarāmbhōjōdbhavaḥ santataṁ
prājyadhyānavaśīkr̥tākhilajagadvāstavyalakṣmīdhavaḥ |
sacchāstrādi vidūṣakākhilamr̥ṣāvādībhakaṇṭhīravaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 2 ||
sālaṅkārakakāvyanāṭakakalākāṇādapātañjala
trayyarthasmr̥tijaiminīyakavitāsaṅgītapāraṅgataḥ |
viprakṣatraviḍaṅghrijātamukharānēkaprajāsēvitaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 3 ||
raṅgōttuṅgataraṅgamaṅgalakara śrītuṅgabhadrātaṭa
pratyaksthadvijapuṅgavālaya lasanmantrālayākhyē purē |
navyēndrōpalanīlabhavyakarasadvr̥ndāvanāntargataḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 4 ||
vidvadrājaśiraḥkirīṭakhacitānarghyōruratnaprabhā
rāgāghaughahapādukādvayacaraḥ padmākṣamālādharaḥ |
bhāsvaddaṇṭakamaṇḍalōjjvalakarō raktāmbarāḍambaraḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 5 ||
yadvr̥ndāvanasatpradakṣiṇanamaskārābhiṣēkastuti-
dhyānārādhanamr̥dvilēpanamukhānēkōpacārān sadā |
kāraṁ kāramabhiprayānti caturō lōkāḥ pumarthān sadā
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 6 ||
vēdavyāsamunīśamadhvayatirāṭ ṭīkāryavākyāmr̥taṁ
jñātvā:’dvaitamataṁ halāhalasamaṁ tyaktvā samākhyāptayē |
saṅkhyāvatsukhadāṁ daśōpaniṣadāṁ vyākhyāṁ samākhyanmudā
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 7 ||
śrīmadvaiṣṇavalōkajālakaguruḥ śrīmatparivrāḍguruḥ
śāstrē dēvaguruḥ śritāmarataruḥ pratyūhagōtrasvaruḥ |
cētō:’tītaśirustathā jitavarussatsaukhyasampatkaruḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 8 ||
yassandhyāsvaniśaṁ gurōryatipatēḥ sanmaṅgalasyāṣṭakaṁ
sadyaḥ pāpaharaṁ svasēvi viduṣāṁ bhaktyaitadābhāṣitam |
bhaktyā vakti susampadaṁ śubhapadaṁ dīrghāyurārōgyakaṁ
kīrtiṁ putrakalatrabāndhavasuhr̥nmūrtiḥ prayāti dhruvam ||
iti śrīmadappaṇācāryakr̥taṁ śrīrāghavēndramaṅgalāṣṭakaṁ sampūrṇam |
See more śrī rāghavēndra stōtrāṇi for chanting. See more śrī guru stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.