Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jaya tuṅgātaṭavasatē vara mantrālayamūrtē |
kuru karuṇāṁ mayi bhītē parimalatatakīrtē ||
tava pādārcanasaktē tava nāmāmr̥tamattē
diśadivyāṁ dr̥śamūrtē tava santata bhaktē ||
kr̥tagītāsuvivr̥ttē kavijanasaṁstutavr̥ttē |
kuru vasatiṁ mama cittē parivr̥ta bhaktārtē ||
yōgīndrārcitapādē yōgijanārpitamōdē |
timmaṇṇānvayacandrē ramatāṁ mama hr̥dayam ||
taptasukāñcanasadr̥śē daṇḍakamaṇḍalahastē |
japamālāvarabhūṣē ramatāṁ mama hr̥dayam ||
śrīrāmārpitacittē kāṣāyāmbarayuktē |
śrītulasīmaṇimālē ramatāṁ mama hr̥dayam ||
madhvamunīḍitatattvaṁ vyākhyāntaṁ parivārē |
īḍēhaṁ satataṁ mē saṅkaṭaparihāram ||
vaiṇikavaṁśōttaṁsaṁ varavidvanmaṇimānyam |
varadānē kalpataruṁ vandē gururājam ||
suśamīndrāryakumārai-rvidyēndrairgurubhaktyā |
racitā śrīgurugāthā sajjanamōdakarī ||
iti śrī suvidyēndratīrtha viracita śrī rāghavēndra aṣṭakam |
See more śrī guru stōtrāṇi for chanting.
Report mistakes and corrections in Stotranidhi content.