Sri Raghavendra Ashtakam – śrī rāghavēndra aṣṭakam


jaya tuṅgātaṭavasatē vara mantrālayamūrtē |
kuru karuṇāṁ mayi bhītē parimalatatakīrtē ||

tava pādārcanasaktē tava nāmāmr̥tamattē
diśadivyāṁ dr̥śamūrtē tava santata bhaktē ||

kr̥tagītāsuvivr̥ttē kavijanasaṁstutavr̥ttē |
kuru vasatiṁ mama cittē parivr̥ta bhaktārtē ||

yōgīndrārcitapādē yōgijanārpitamōdē |
timmaṇṇānvayacandrē ramatāṁ mama hr̥dayam ||

taptasukāñcanasadr̥śē daṇḍakamaṇḍalahastē |
japamālāvarabhūṣē ramatāṁ mama hr̥dayam ||

śrīrāmārpitacittē kāṣāyāmbarayuktē |
śrītulasīmaṇimālē ramatāṁ mama hr̥dayam ||

madhvamunīḍitatattvaṁ vyākhyāntaṁ parivārē |
īḍēhaṁ satataṁ mē saṅkaṭaparihāram ||

vaiṇikavaṁśōttaṁsaṁ varavidvanmaṇimānyam |
varadānē kalpataruṁ vandē gururājam ||

suśamīndrāryakumārai-rvidyēndrairgurubhaktyā |
racitā śrīgurugāthā sajjanamōdakarī ||

iti śrī suvidyēndratīrtha viracita śrī rāghavēndra aṣṭakam |


See more śrī rāghavēndra stōtrāṇi for chanting. See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed