Manidweepa Varnanam (Devi Bhagavatam) Part 1 – maṇidvīpavarṇanam (dēvībhāgavatam) – 1


[ prathama bhāgaṁdvitīya bhāgaṁtr̥tīya bhāgaṁ ]

atha śrīmaddēvībhāgavatē dvādaśaskandhē daśamō:’dhyāyaḥ ||

vyāsa uvāca |
brahmalōkādūrdhvabhāgē sarvalōkō:’sti yaḥ śrutaḥ |
maṇidvīpaḥ sa ēvāsti yatra dēvī virājatē || 1 ||

sarvasmādadhikō yasmātsarvalōkastataḥ smr̥taḥ |
purā parāmbayaivāyaṁ kalpitō manasēcchayā || 2 ||

sarvādau nijavāsārthaṁ prakr̥tyā mūlabhūtayā |
kailāsādadhikō lōkō vaikuṇṭhādapi cōttamaḥ || 3 ||

gōlōkādapi sarvasmātsarvalōkō:’dhikaḥ smr̥taḥ |
na tatsamaṁ trilōkyāṁ tu sundaraṁ vidyatē kvacit || 4 ||

chatrībhūtaṁ trijagatō bhavasantāpanāśakam |
chāyābhūtaṁ tadēvāsti brahmāṇḍānāṁ tu sattama || 5 ||

bahuyōjanavistīrṇō gambhīrastāvadēva hi |
maṇidvīpasya paritō vartatē tu sudhōdadhiḥ || 6 ||

marutsaṅghaṭ-ṭanōtkīrṇataraṅgaśatasaṅkulaḥ |
ratnācchavālukāyuktō jhaṣaśaṅkhasamākulaḥ || 7 ||

vīcisaṅgharṣasañjātalaharīkaṇaśītalaḥ |
nānādhvajasamāyuktā nānāpōtagatāgataiḥ || 8 ||

virājamānaḥ paritastīraratnadrumō mahān |
taduttaramayōdhātunirmitō gaganē tataḥ || 9 ||

saptayōjanavistīrṇaḥ prākārō vartatē mahān |
nānāśastrapraharaṇā nānāyuddhaviśāradāḥ || 10 ||

rakṣakā nivasantyatra mōdamānāḥ samantataḥ |
caturdvārasamāyuktō dvārapālaśatānvitaḥ || 11 ||

nānāgaṇaiḥ parivr̥tō dēvībhaktiyutairnr̥pa |
darśanārthaṁ samāyānti yē dēvā jagadīśituḥ || 12 ||

tēṣāṁ gaṇā vasantyatra vāhanāni ca tatra hi |
vimānaśatasaṅgharṣaghaṇṭāsvanasamākulaḥ || 13 ||

hayahēṣākhurāghātabadhirīkr̥tadiṅmukhaḥ |
gaṇaiḥ kilakilārāvairvētrahastaiśca tāḍitāḥ || 14 ||

sēvakā dēvasaṅghānāṁ bhrājantē tatra bhūmipa |
tasminkōlāhalē rājanna śabdaḥ kēnacitkvacit || 15 ||

kasyacicchrūyatē:’tyantaṁ nānādhvanisamākulē |
padē padē miṣṭavāriparipūrṇasarāṁsi ca || 16 ||

vāṭikā vividhā rājan ratnadrumavirājitāḥ |
taduttaraṁ mahāsāradhātunirmitamaṇḍalaḥ || 17 ||

sālō:’parō mahānasti gaganasparśi yacchiraḥ |
tējasā syācchataguṇaḥ pūrvasālādayaṁ paraḥ || 18 ||

gōpuradvārasahitō bahuvr̥kṣasamanvitaḥ |
yā vr̥kṣajātayaḥ santi sarvāstāstatra santi ca || 19 ||

nirantaraṁ puṣpayutāḥ sadā phalasamanvitāḥ |
navapallavasamyuktāḥ parasaurabhasaṅkulāḥ || 20 ||

panasā vakulā lōdhrāḥ karṇikārāśca śiṁśapāḥ |
dēvadārukāñcanārā āmrāścaiva sumēravaḥ || 21 ||

likucā hiṅgulāścailā lavaṅgāḥ kaṭphalāstathā |
pāṭalā mucukundāśca phalinyō jaghanēphalāḥ || 22 ||

tālāstamālāḥ sālāśca kaṅkōlā nāgabhadrakāḥ |
punnāgāḥ pīlavaḥ sālvakā vai karpūraśākhinaḥ || 23 ||

aśvakarṇā hastikarṇāstālaparṇāśca dāḍimāḥ |
gaṇikā bandhujīvāśca jambīrāśca kuraṇḍakāḥ || 24 ||

cāmpēyā bandhujīvāśca tathā vai kanakadrumāḥ |
kālāgurudrumāścaiva tathā candanapādapāḥ || 25 ||

kharjūrā yūthikāstālaparṇyaścaiva tathēkṣavaḥ |
kṣīravr̥kṣāśca khadirāściñcābhallātakāstathā || 26 ||

rucakāḥ kuṭajā vr̥kṣā bilvavr̥kṣāstathaiva ca |
tulasīnāṁ vanānyēvaṁ mallikānāṁ tathaiva ca || 27 ||

ityāditarujātīnāṁ vanānyupavanāni ca |
nānāvāpīśatairyuktānyēvaṁ santi dharādhipa || 28 ||

kōkilārāvasamyuktā guñjadbhramarabhūṣitāḥ |
niryāsasrāviṇaḥ sarvē snigdhacchāyāstarūttamāḥ || 29 ||

nānār̥tubhavā vr̥kṣā nānāpakṣisamākulāḥ |
nānārasasrāviṇībhirnadībhiratiśōbhitāḥ || 30 ||

pārāvataśukavrātasārikāpakṣamārutaiḥ |
haṁsapakṣasamudbhūtavātavrātaiścaladdrumam || 31 ||

sugandhagrāhipavanapūritaṁ tadvanōttamam |
sahitaṁ hariṇīyūthairdhāvamānairitastataḥ || 32 ||

nr̥tyadbarhikadambasya kēkārāvaiḥ sukhapradaiḥ |
nāditaṁ tadvanaṁ divyaṁ madhusrāvi samantataḥ || 33 ||

kāṁsyasālāduttarē tu tāmrasālaḥ prakīrtitaḥ |
caturasrasamākāra unnatyā saptayōjanaḥ || 34 ||

dvayōstu sālayōrmadhyē samprōktā kalpavāṭikā |
yēṣāṁ tarūṇāṁ puṣpāṇi kāñcanābhāni bhūmipa || 35 ||

patrāṇi kāñcanābhāni ratnabījaphalāni ca |
daśayōjanagandhō hi prasarpati samantataḥ || 36 ||

tadvanaṁ rakṣitaṁ rājanvasantēnartunāniśam |
puṣpasiṁhāsanāsīnaḥ puṣpacchatravirājitaḥ || 37 ||

puṣpabhūṣābhūṣitaśca puṣpāsavavighūrṇitaḥ |
madhuśrīrmādhavaśrīśca dvē bhāryē tasya sammatē || 38 ||

krīḍataḥ smēravadanē sumastabakakandukaiḥ |
atīva ramyaṁ vipinaṁ madhusrāvi samantataḥ || 39 ||

daśayōjanaparyantaṁ kusumāmōdavāyunā |
pūritaṁ divyagandharvaiḥ sāṅganairgānalōlupaiḥ || 40 ||

śōbhitaṁ tadvanaṁ divyaṁ mattakōkilanāditam |
vasantalakṣmīsamyuktaṁ kāmikāmapravardhanam || 41 ||

tāmrasālāduttaratra sīsasālaḥ prakīrtitaḥ |
samucchrāyaḥ smr̥tō:’pyasya saptayōjanasaṅkhyayā || 42 ||

santānavāṭikāmadhyē sālayōstu dvayōrnr̥pa |
daśayōjanagandhastu prasūnānāṁ samantataḥ || 43 ||

hiraṇyābhāni kusumānyutphullāni nirantaram |
amr̥tadravasamyuktaphalāni madhurāṇi ca || 44 ||

grīṣmarturnāyakastasyā vāṭikāyā nr̥pōttama |
śukraśrīśca śuciśrīśca dvē bhāryē tasya sammatē || 45 ||

santāpatrastalōkāstu vr̥kṣamūlēṣu saṁsthitāḥ |
nānāsiddhaiḥ parivr̥tō nānādēvaiḥ samanvitaḥ || 46 ||

vilāsinīnāṁ br̥ndaistu candanadravapaṅkilaiḥ |
puṣpamālābhūṣitaistu tālavr̥ntakarāmbujaiḥ || 47 ||

prākāraḥ śōbhitō rājan śītalāmbuniṣēvibhiḥ | [ējat]
sīsasālāduttaratrāpyārakūṭamayaḥ śubhaḥ || 48 ||

prākārō vartatē rājanmuniyōjanadairghyavān |
haricandanavr̥kṣāṇāṁ vāṭī madhyē tayōḥ smr̥tā || 49 ||

sālayōradhināthastu varṣarturmēghavāhanaḥ |
vidyutpiṅgalanētraśca jīmūtakavacaḥ smr̥taḥ || 50 ||

vajranirghōṣamukharaścēndradhanvā samantataḥ |
sahasraśō vāridhārā muñcannāstē gaṇāvr̥taḥ || 51 ||

nabhaḥ śrīśca nabhasyaśrīḥ svarasyā rasyamālinī |
ambā dulā niratniścābhramantī mēghayantikā || 52 ||

varṣayantī cipuṇikā vāridhārā ca sammatāḥ |
varṣartōrdvādaśa prōktāḥ śaktayō madavihvalāḥ || 53 ||

navapallavavr̥kṣāśca navīnalatikānvitāḥ |
haritāni tr̥ṇānyēva vēṣṭitā yairdharākhilā || 54 ||

nadīnadapravāhāśca pravahanti ca vēgataḥ |
sarāṁsi kaluṣāmbūni rāgicittasamāni ca || 55 ||

vasanti dēvāḥ siddhāśca yē dēvīkarmakāriṇaḥ |
vāpīkūpataṭākāśca yē dēvyarthaṁ samarpitāḥ || 56 ||

tē gaṇā nivasantyatra savilāsāśca sāṅganāḥ |
ārakūṭamayādagrē saptayōjanadairghyavān || 57 ||

pañcalōhātmakaḥ sālō madhyē mandāravāṭikā |
nānāpuṣpalatākīrṇā nānāpallavaśōbhitā || 58 ||

adhiṣṭhātātra samprōktaḥ śaradr̥turanāmayaḥ |
iṣulakṣmīrūrjalakṣmīrdvē bhāryē tasya sammatē || 59 ||

nānāsiddhā vasantyatra sāṅganāḥ saparicchadāḥ |
pañcalōhamayādagrē saptayōjanadairghyavān || 60 ||

dīpyamānō mahāśr̥ṅgairvartatē raupyasālakaḥ |
pārijātāṭavīmadhyē prasūnastabakānvitā || 61 ||

daśayōjanagandhīni kusumāni samantataḥ |
mōdayanti gaṇānsarvānyē dēvīkarmakāriṇaḥ || 62 ||

tatrādhināthaḥ samprōktō hēmantarturmahōjjvalaḥ |
sagaṇaḥ sāyudhaḥ sarvān rāgiṇō rañjayannr̥pa || 63 ||

sahaśrīśca sahasyaśrīrdvē bhāryē tasya sammatē |
vasanti tatra siddhāśca yē dēvīvratakāriṇaḥ || 64 ||

raupyasālamayādagrē saptayōjanadairghyavān |
sauvarṇasālaḥ samprōktastaptahāṭakakalpitaḥ || 65 ||

madhyē kadambavāṭī tu puṣpapallavaśōbhitā |
kadambamadirādhārāḥ pravartantē sahasraśaḥ || 66 ||

yābhirnipītapītābhirnijānandō:’nubhūyatē |
tatrādhināthaḥ samprōktaḥ śaiśirarturmahōdayaḥ || 67 ||

tapaḥśrīśca tapasyaśrīrdvē bhāryē tasya sammatē |
mōdamānaḥ sahaitābhyāṁ vartatē śiśirākr̥tiḥ || 68 ||

nānāvilāsasamyuktō nānāgaṇasamāvr̥taḥ |
nivasanti mahāsiddhā yē dēvīdānakāriṇaḥ || 69 ||

nānābhōgasamutpannamahānandasamanvitāḥ |
sāṅganāḥ parivāraistu saṅghaśaḥ parivāritāḥ || 70 ||

svarṇasālamayādagrē muniyōjanadairghyavān |
puṣparāgamayaḥ sālaḥ kuṅkumāruṇavigrahaḥ || 71 ||

puṣparāgamayī bhūmirvanānyupavanāni ca |
ratnavr̥kṣālavālāśca puṣparāgamayāḥ smr̥tāḥ || 72 ||

prākārō yasya ratnasya tadratnaracitā drumāḥ |
vanabhūḥ pakṣiṇaścaiva ratnavarṇajalāni ca || 73 ||

maṇḍapā maṇḍapastambhāḥ sarāṁsi kamalāni ca |
prākārē tatra yadyatsyāttatsarvaṁ tatsamaṁ bhavēt || 74 ||

paribhāṣēyamuddiṣṭā ratnasālādiṣu prabhō |
tējasā syāllakṣaguṇaḥ pūrvasālātparō nr̥pa || 75 ||

dikpālā nivasantyatra pratibrahmāṇḍavartinām |
dikpālānāṁ samaṣṭyātmarūpāḥ sphūrjadvarāyudhāḥ || 76 ||

pūrvāśāyāṁ samuttuṅgaśr̥ṅgā pūramarāvatī |
nānōpavanasamyuktō mahēndrastatra rājatē || 77 ||

svargaśōbhā ca yā svargē yāvatī syāttatō:’dhikā |
samaṣṭiśatanētrasya sahasraguṇataḥ smr̥tā || 78 ||

airāvatasamārūḍhō vajrahastaḥ pratāpavān |
dēvasēnāparivr̥tō rājatē:’tra śatakratuḥ || 79 ||

dēvāṅganāgaṇayutā śacī tatra virājatē |
vahnikōṇē vahnipurī vahnipūḥ sadr̥śī nr̥pa || 80 ||

svāhāsvadhāsamāyuktō vahnistatra virājatē |
nijavāhanabhūṣāḍhyō nijadēvagaṇairvr̥taḥ || 81 ||

yāmyāśāyāṁ yamapurī tatra daṇḍadharō mahān |
svabhaṭairvēṣṭitō rājan citraguptapurōgamaiḥ || 82 ||

nijaśaktiyutō bhāsvattanayō:’sti yamō mahān |
nairr̥tyāṁ diśi rākṣasyāṁ rākṣasaiḥ parivāritaḥ || 83 ||

khaḍgadhārī sphurannāstē nirr̥tirnijaśaktiyuk |
vāruṇyāṁ varuṇō rājā pāśadhārī pratāpavān || 84 ||

mahājhaṣasamārūḍhō vāruṇīmadhuvihvalaḥ |
nijaśaktisamāyuktō nijayādōgaṇānvitaḥ || 85 ||

samāstē vāruṇē lōkē varuṇānīratākulaḥ |
vāyukōṇē vāyulōkō vāyustatrādhitiṣṭhati || 86 ||

vāyusādhanasaṁsiddhayōgibhiḥ parivāritaḥ |
dhvajahastō viśālākṣō mr̥gavāhanasaṁsthitaḥ || 87 ||

marudgaṇaiḥ parivr̥tō nijaśaktisamanvitaḥ |
uttarasyāṁ diśi mahān yakṣalōkō:’sti bhūmipa || 88 ||

yakṣādhirājastatrāstē vr̥ddhir̥ddhyādiśaktibhiḥ |
navabhirnidhibhiryuktastundilō dhananāyakaḥ || 89 ||

maṇibhadraḥ pūrṇabhadrō maṇimānmaṇikandharaḥ |
maṇibhūṣō maṇisragvī maṇikārmukadhārakaḥ || 90 ||

ityādiyakṣasēnānīsahitō nijaśaktiyuk |
īśānakōṇē samprōktō rudralōkō mahattaraḥ || 91 ||

anarghyaratnakhacitō yatra rudrō:’dhidaivatam |
manyumāndīptanayanō baddhapr̥ṣṭhamahēṣudhiḥ || 92 ||

sphūrjaddhanurvāmahastō:’dhijyadhanvabhirāvr̥taḥ |
svasamānairasaṅkhyātarudraiḥ śūlavarāyudhaiḥ || 93 ||

vikr̥tāsyaiḥ karālāsyairvamadvahnibhirāsyataḥ |
daśahastaiḥ śatakaraiḥ sahasrabhujasamyutaiḥ || 94 ||

daśapādairdaśagrīvaistrinētrairugramūrtibhiḥ |
antarikṣacarā yē ca yē ca bhūmicarāḥ smr̥tāḥ || 95 ||

rudrādhyāyē smr̥tā rudrāstaiḥ sarvaiśca samāvr̥taḥ |
rudrāṇīkōṭisahitō bhadrakālyādimātr̥bhiḥ || 96 ||

nānāśaktisamāviṣṭa ḍāmaryādigaṇāvr̥taḥ |
vīrabhadrādisahitō rudrō rājanvirājatē || 97 ||

muṇḍamālādharō nāgavalayō nāgakandharaḥ |
vyāghracarmaparīdhānō gajacarmōttarīyakaḥ || 98 ||

citābhasmāṅgaliptāṅgaḥ pramathādigaṇāvr̥taḥ |
ninadaḍḍamarudhvānairbadhirīkr̥tadiṅmukhaḥ || 99 ||

aṭ-ṭahāsāsphōṭaśabdaiḥ santrāsitanabhastalaḥ |
bhūtasaṅghasamāviṣṭō bhūtāvāsō mahēśvaraḥ |
īśānadikpatiḥ sō:’yaṁ nāmnā cēśāna ēva ca || 100 ||

iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē maṇidvīpavarṇanaṁ nāma daśamō:’dhyāyaḥ ||

maṇidvīpavarṇanam (dēvībhāgavatam) – 2 >>


See more dēvī stōtrāṇi for chanting. See more śrī lalitā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed