Sri Lalitha Stavaraja (Vishwarupa Stotram) – śrī lalitā stavarājaḥ (viśvarūpa stōtram)


dēvā ūcuḥ |
jaya dēvi jaganmātarjaya dēvi parātparē |
jaya kalyāṇanilayē jaya kāmakalātmikē || 1 ||

jayakāri ca vāmākṣi jaya kāmākṣi sundari |
jayākhilasurārādhyē jaya kāmēśi mānadē || 2 ||

jaya brahmamayē dēvi brahmātmakarasātmikē |
jaya nārāyaṇi parē nanditāśēṣaviṣṭapē || 3 ||

jaya śrīkaṇṭhadayitē jaya śrīlalitēmbikē |
jaya śrīvijayē dēvi vijayaśrīsamr̥ddhidē || 4 ||

jātasya jāyamānasya iṣṭāpūrtasya hētavē |
namastasyai trijagatāṁ pālayitryai parātparē || 5 ||

kalāmuhūrtakāṣṭhāharmāsartuśaradātmanē |
namaḥ sahasraśīrṣāyai sahasramukhalōcanē || 6 ||

namaḥ sahasrahastābjapādapaṅkajaśōbhitē |
aṇōraṇutarē dēvi mahatō:’pi mahīyasi || 7 ||

parātparatarē mātastējastējīyasāmapi |
atalaṁ tu bhavētpādau vitalaṁ jānunī tava || 8 ||

rasātalaṁ kaṭīdēśaḥ kukṣistē dharaṇī bhavēt |
hr̥dayaṁ tu bhuvarlōkaḥ svastē mukhamudāhr̥tam || 9 ||

dr̥śaścandrārkadahanā diśastē bāhavōmbikē |
marutastu tavōcchvāsā vācastē śrutayō:’khilāḥ || 10 ||

krīḍā tē lōkaracanā sakhā tē cinmayaḥ śivaḥ |
āhārastē sadānandō vāsastē hr̥dayē satām || 11 ||

dr̥śyādr̥śyasvarūpāṇi rūpāṇi bhuvanāni tē |
śirōruhā ghanāstē tu tārakāḥ kusumāni tē || 12 ||

dharmādyā bāhavastē syuradharmādyāyudhāni tē |
yamāśca niyamāścaiva karapādaruhāstathā || 13 ||

stanau svāhāsvadhākārau lōkōjjīvanakārakau |
prāṇāyāmastu tē nāsā rasanā tē sarasvatī || 14 ||

pratyāhārastvindriyāṇi dhyānam tē dhīstu sattamā |
manastē dhāraṇāśaktirhr̥dayaṁ tē samādhikaḥ || 15 ||

mahīruhāstē:’ṅgaruhāḥ prabhātaṁ vasanaṁ tava |
bhūtaṁ bhavyaṁ bhaviṣyacca nityaṁ ca tava vigrahaḥ || 16 ||

yajñarūpā jagaddhātrī viṣvagrūpā ca pāvanī |
ādau yā tu dayā bhūtā sasarja nikhilāḥ prajāḥ || 17 ||

hr̥dayasthāpi lōkānāmadr̥śyā mōhanātmikā |
nāmarūpavibhāgaṁ ca yā karōti svalīlayā || 18 ||

tānyadhiṣṭhāya tiṣṭhanti tēṣvasaktārthakāmadā |
namastasyai mahādēvyai sarvaśaktyai namō namaḥ || 19 ||

yadājñayā pravartantē vahnisūryēndumārutāḥ |
pr̥thivyādīni bhūtāni tasyai dēvyai namō namaḥ || 20 ||

yā sasarjādidhātāraṁ sargādāvādibhūridam |
dadhāra svayamēvaikā tasyai dēvyai namō namaḥ || 21 ||

yathā dhr̥tā tu dharaṇī yayākāśamamēyayā |
yasyāmudēti savitā tasyai dēvyai namō namaḥ || 22 ||

yatrōdēti jagatkr̥tsnaṁ yatra tiṣṭhati nirbharam |
yatrāntamēti kālē tu tasyai dēvyai namō namaḥ || 23 ||

namō namastē rajasē bhavāyai
namō namaḥ sāttvikasaṁsthitāyai |
namō namastē tamasē harāyai
namō namō nirguṇataḥ śivāyai || 24 ||

namō namastē jagadēkamātrē
namō namastē jagadēkapitrē |
namō namastē:’khilarūpatantrē
namō namastē:’khilayantrarūpē || 25 ||

namō namō lōkagurupradhānē
namō namastē:’khilavāgvibhūtyai |
namō:’stu lakṣmyai jagadēkatuṣṭyai
namō namaḥ śāmbhavi sarvaśaktyai || 26 ||

anādimadhyāntamapāñcabhautikaṁ
hyavāṅmanōgamyamatarkyavaibhavam |
arūpamadvandvamadr̥ṣṭigōcaraṁ
prabhāvamagryaṁ kathamamba varṇyatē || 27 ||

prasīda viśvēśvari viśvavanditē
prasīda vidyēśvari vēdarūpiṇi |
prasīda māyāmayi mantravigrahē
prasīda sarvēśvari sarvarūpiṇi || 28 ||

iti śrībrahmāṇḍamahāpurāṇē uttarabhāgē lalitōpākhyānē trayōdaśō:’dhyāyē viśvarūpa stōtraṁ nāma śrī lalitā stavarājaḥ ||


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed