Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvā ūcuḥ |
jaya dēvi jaganmātarjaya dēvi parātparē |
jaya kalyāṇanilayē jaya kāmakalātmikē || 1 ||
jayakāri ca vāmākṣi jaya kāmākṣi sundari |
jayākhilasurārādhyē jaya kāmēśi mānadē || 2 ||
jaya brahmamayē dēvi brahmātmakarasātmikē |
jaya nārāyaṇi parē nanditāśēṣaviṣṭapē || 3 ||
jaya śrīkaṇṭhadayitē jaya śrīlalitēmbikē |
jaya śrīvijayē dēvi vijayaśrīsamr̥ddhidē || 4 ||
jātasya jāyamānasya iṣṭāpūrtasya hētavē |
namastasyai trijagatāṁ pālayitryai parātparē || 5 ||
kalāmuhūrtakāṣṭhāharmāsartuśaradātmanē |
namaḥ sahasraśīrṣāyai sahasramukhalōcanē || 6 ||
namaḥ sahasrahastābjapādapaṅkajaśōbhitē |
aṇōraṇutarē dēvi mahatō:’pi mahīyasi || 7 ||
parātparatarē mātastējastējīyasāmapi |
atalaṁ tu bhavētpādau vitalaṁ jānunī tava || 8 ||
rasātalaṁ kaṭīdēśaḥ kukṣistē dharaṇī bhavēt |
hr̥dayaṁ tu bhuvarlōkaḥ svastē mukhamudāhr̥tam || 9 ||
dr̥śaścandrārkadahanā diśastē bāhavōmbikē |
marutastu tavōcchvāsā vācastē śrutayō:’khilāḥ || 10 ||
krīḍā tē lōkaracanā sakhā tē cinmayaḥ śivaḥ |
āhārastē sadānandō vāsastē hr̥dayē satām || 11 ||
dr̥śyādr̥śyasvarūpāṇi rūpāṇi bhuvanāni tē |
śirōruhā ghanāstē tu tārakāḥ kusumāni tē || 12 ||
dharmādyā bāhavastē syuradharmādyāyudhāni tē |
yamāśca niyamāścaiva karapādaruhāstathā || 13 ||
stanau svāhāsvadhākārau lōkōjjīvanakārakau |
prāṇāyāmastu tē nāsā rasanā tē sarasvatī || 14 ||
pratyāhārastvindriyāṇi dhyānam tē dhīstu sattamā |
manastē dhāraṇāśaktirhr̥dayaṁ tē samādhikaḥ || 15 ||
mahīruhāstē:’ṅgaruhāḥ prabhātaṁ vasanaṁ tava |
bhūtaṁ bhavyaṁ bhaviṣyacca nityaṁ ca tava vigrahaḥ || 16 ||
yajñarūpā jagaddhātrī viṣvagrūpā ca pāvanī |
ādau yā tu dayā bhūtā sasarja nikhilāḥ prajāḥ || 17 ||
hr̥dayasthāpi lōkānāmadr̥śyā mōhanātmikā |
nāmarūpavibhāgaṁ ca yā karōti svalīlayā || 18 ||
tānyadhiṣṭhāya tiṣṭhanti tēṣvasaktārthakāmadā |
namastasyai mahādēvyai sarvaśaktyai namō namaḥ || 19 ||
yadājñayā pravartantē vahnisūryēndumārutāḥ |
pr̥thivyādīni bhūtāni tasyai dēvyai namō namaḥ || 20 ||
yā sasarjādidhātāraṁ sargādāvādibhūridam |
dadhāra svayamēvaikā tasyai dēvyai namō namaḥ || 21 ||
yathā dhr̥tā tu dharaṇī yayākāśamamēyayā |
yasyāmudēti savitā tasyai dēvyai namō namaḥ || 22 ||
yatrōdēti jagatkr̥tsnaṁ yatra tiṣṭhati nirbharam |
yatrāntamēti kālē tu tasyai dēvyai namō namaḥ || 23 ||
namō namastē rajasē bhavāyai
namō namaḥ sāttvikasaṁsthitāyai |
namō namastē tamasē harāyai
namō namō nirguṇataḥ śivāyai || 24 ||
namō namastē jagadēkamātrē
namō namastē jagadēkapitrē |
namō namastē:’khilarūpatantrē
namō namastē:’khilayantrarūpē || 25 ||
namō namō lōkagurupradhānē
namō namastē:’khilavāgvibhūtyai |
namō:’stu lakṣmyai jagadēkatuṣṭyai
namō namaḥ śāmbhavi sarvaśaktyai || 26 ||
anādimadhyāntamapāñcabhautikaṁ
hyavāṅmanōgamyamatarkyavaibhavam |
arūpamadvandvamadr̥ṣṭigōcaraṁ
prabhāvamagryaṁ kathamamba varṇyatē || 27 ||
prasīda viśvēśvari viśvavanditē
prasīda vidyēśvari vēdarūpiṇi |
prasīda māyāmayi mantravigrahē
prasīda sarvēśvari sarvarūpiṇi || 28 ||
iti śrībrahmāṇḍamahāpurāṇē uttarabhāgē lalitōpākhyānē trayōdaśō:’dhyāyē viśvarūpa stōtraṁ nāma śrī lalitā stavarājaḥ ||
See more śrī lalitā stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.