Aarthi Hara Stotram – ārtiharastōtram


śrīśambhō mayi karuṇāśiśirāṁ dr̥ṣṭiṁ diśan sudhāvr̥ṣṭim |
santāpamapākuru mē mantā paramēśa tava dayāyāḥ syām || 1 ||

avasīdāmi yadārtibhiranuguṇamidamōkasō:’ṁhasāṁ khalu mē |
tava sannavasīdāmi yadantakaśāsana na tattavānuguṇam || 2 ||

dēva smaranti tava yē tēṣāṁ smaratō:’pi nārtiriti kīrtim |
kalayasi śiva pāhīti krandan sīdāmyahaṁ kimucitamidam || 3 ||

ādiśyāghakr̥tau māmantaryāminnasāvaghātmēti |
ārtiṣu majjayasē māṁ kiṁ brūyāṁ tava kr̥paikapātramaham || 4 ||

mandāgraṇīrahaṁ tava mayi karuṇāṁ ghaṭayituṁ vibhō nālam |
ākraṣṭuṁ tāntu balādalamiha maddainyamiti samāśvasimi || 5 ||

tvaṁ sarvajñō:’haṁ punarajñō:’nīśō:’hamīśvarastvamasi |
tvaṁ mayi dōṣān gaṇayasi kiṁ kathayē tudati kiṁ dayā na tvām || 6 ||

āśritamārtataraṁ māmupēkṣasē kimiti śiva na kiṁ dayasē |
śritagōptā dīnārtihr̥diti khalu śaṁsanti jagati santastvām || 7 ||

praharāharēti vādī phaṇitamadākhya iti pālitō bhavatā |
śiva pāhīti vadō:’haṁ śritō na kiṁ tvāṁ kathaṁ na pālyastē || 8 ||

śaraṇaṁ vraja śivamārtīḥ sa tava harēditi satāṁ girā:’haṁ tvām |
śaraṇaṁ gatō:’smi pālaya khalamapi tēṣvīśa pakṣapātānmām || 9 ||

iti śrīśrīdharavēṅkaṭēśāryakr̥taṁ ārtiharastōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed