Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyāyāmi nārasiṁhākhyaṁ brahmavēdāntagōcaram |
bhavābdhitaraṇōpāyaṁ śaṅkhacakradharaṁ padam ||
nīlāṁ ramāṁ ca paribhūya kr̥pārasēna
stambhē svaśaktimanaghāṁ vinidhāya dēvīm |
prahlādarakṣaṇavidhāyavatī kr̥pā tē
śrīnārasiṁha paripālaya māṁ ca bhaktam || 1 ||
indrādidēvanikarasya kirīṭakōṭi-
-pratyuptaratnapratibimbitapādapadma |
kalpāntakālaghanagarjanatulyanāda
śrīnārasiṁha paripālaya māṁ ca bhaktam || 2 ||
prahlāda īḍya pralayārkasamānavaktra
huṅkāranirjitaniśācarabr̥ndanātha |
śrīnāradādimunisaṅghasugīyamāna
śrīnārasiṁha paripālaya māṁ ca bhaktam || 3 ||
rātriñcarādrijaṭharātparisraṁsyamāna
raktaṁ nipīya parikalpitasāntramāla |
vidrāvitā:’khilasurōgranr̥siṁharūpa
śrīnārasiṁha paripālaya māṁ ca bhaktam || 4 ||
yōgīndra yōgaparirakṣaka dēvadēva
dīnārtihāri vibhavāgama gīyamāna |
māṁ vīkṣya dīnamaśaraṇyamagaṇyaśīla
śrīnārasiṁha paripālaya māṁ ca bhaktam || 5 ||
prahlādaśōkavinivāraṇa bhadrasiṁha
naktañcarēndra madakhaṇḍana vīrasiṁha |
indrādidēvajanasannutapādapadma
śrīnārasiṁha paripālaya māṁ ca bhaktam || 6 ||
tāpatrayābdhipariśōṣaṇabāḍabāgnē
tārādhipapratinibhānana dānavārē |
śrīrājarājavaradākhilalōkanātha
śrīnārasiṁha paripālaya māṁ ca bhaktam || 7 ||
jñānēna kēcidavalambya padāmbujaṁ tē
kēcit sukarmanikarēṇa parē ca bhaktyā |
muktiṁ gatāḥ khalu janā kr̥payā murārē
śrīnārasiṁha paripālaya māṁ ca bhaktam || 8 ||
namastē nārasiṁhāya namastē madhuvairiṇē |
namastē padmanētrāya namastē duḥkhahāriṇē ||
iti śrī nr̥siṁhāṣṭakam |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.