Sri Narasimha Stotram (Bhagavatam) – śrī nr̥siṁha stōtram (bhāgavatē)


brahmōvāca |
natō:’smyanantāya durantaśaktayē
vicitravīryāya pavitrakarmaṇē |
viśvasya sargasthitisamyamānguṇaiḥ
svalīlayā sandadhatē:’vyayātmanē || 1 ||

śrīrudra uvāca |
kōpakālō yugāntastē hatō:’yamasurō:’lpakaḥ |
tatsutaṁ pāhyupasr̥taṁ bhaktaṁ tē bhaktavatsala || 2 ||

indra uvāca |
pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgāḥ
daityākrāntaṁ hr̥dayakamalaṁ tvadgr̥haṁ pratyabōdhi |
kālagrastaṁ kiyadidamahō nātha śuśrūṣatāṁ tē
muktistēṣāṁ na hi bahumatā nārasiṁhāparaiḥ kim || 3 ||

r̥ṣaya ūcuḥ |
tvaṁ nastapaḥ paramamāttha yadātmatējō
yēnēdamādipuruṣātmagataṁ sasarja |
tadvipraluptamamunā:’dya śaraṇyapāla
rakṣāgr̥hītavapuṣā punaranvamasthāḥ || 4 ||

pitara ūcuḥ |
śrāddhāni nō:’dhibubhujē prasabhaṁ tanūjaiḥ
dattāni tīrthasamayē:’pyapi yattilāmbu |
tasyōdarānnakhavidīrṇavapādya ārchat
tasmai namō nr̥harayē:’khiladharmagōptrē || 5 ||

siddhā ūcuḥ |
yō nō gatiṁ yōgasiddhāmasādhu-
-rahāraṣīdyōgatapōbalēna |
nānādarpaṁ taṁ nakhairnirdadāra
tasmai tubhyaṁ praṇatāḥ smō nr̥siṁha || 6 ||

vidyādharā ūcuḥ |
vidyāṁ pr̥thagdhāraṇayā:’nurāddhāṁ
nyaṣēdhadajñō balavīryadr̥ptaḥ |
sa yēna saṅkhyē paśubaddhatastaṁ
māyānr̥siṁhaṁ praṇatāḥ sma nityam || 7 ||

nāgā ūcuḥ |
yēna pāpēna ratnāni strīratnāni hr̥tāni naḥ |
tadvakṣaḥ pāṭanēnāsāṁ dattānanda namō:’stu tē || 8 ||

manava ūcuḥ |
manavō vayaṁ tava nidēśakāriṇō
ditijēna dēva paribhūtasētavaḥ |
bhavatā khalaḥ sa upasaṁhr̥taḥ prabhō
karavāma tē kimanuśādhi kiṅkarān || 9 ||

prajāpataya ūcuḥ |
prajēśā vayaṁ tē parēśābhisr̥ṣṭā
na yēna prajā vai sr̥jāmō niṣiddhāḥ |
sa ēṣa tvayā bhinnavakṣā nu śētē
jaganmaṅgalaṁ sattvamūrtē:’vatāraḥ || 10 ||

gandharvā ūcuḥ |
vayaṁ vibhō tē naṭanāṭyagāyakā
yēnātmasādvīryabalaujasā kr̥tāḥ |
sa ēṣa nītō bhavatā daśāmimāṁ
kimutpathasthaḥ kuśalāya kalpatē || 11 ||

cāraṇā ūcuḥ |
harē tavāṅghripaṅkajaṁ bhavāpavargamāśritaḥ |
yadēva sādhu hr̥cchayastvayā:’suraḥ samāpitaḥ || 12 ||

yakṣā ūcuḥ |
vayamanucaramukhyāḥ karmabhistē manōjñai-
-sta iha ditisutēna prāpitā vāhakatvam |
sa tu janaparitāpaṁ tatkr̥taṁ jānatā tē
narahara upanītaḥ pañcatāṁ pañcaviṁśaḥ || 13 ||

kimpuruṣā ūcuḥ |
vayaṁ kimpuruṣāstvaṁ tu mahāpuruṣa īśvaraḥ |
ayaṁ kupuruṣō naṣṭō dhikkr̥taḥ sādhubhiryadā || 14 ||

vaitālikā ūcuḥ |
sabhāsu sattrēṣu tavāmalaṁ yaśō
gītvā saparyāṁ mahatīṁ labhāmahē |
yastāṁ vyanaiṣīdbhr̥śamēṣa durjanō
diṣṭyā hatastē bhagavanyathā:’:’mayaḥ || 15 ||

kinnarā ūcuḥ |
vayamīśa kinnaragaṇāstavānugā
ditijēna viṣṭimamunā:’nukāritāḥ |
bhavatā harē sa vr̥jinō:’vasāditō
narasiṁha nātha vibhavāya nō bhava || 16 ||

viṣṇupārṣadā ūcuḥ |
adyaitaddharinararūpamadbhutaṁ tē
dr̥ṣṭaṁ naḥ śaraṇada sarvalōkaśarma |
sō:’yaṁ tē vidhikara īśa vipraśapta-
-stasyēdaṁ nidhanamanugrahāya vidmaḥ || 17 ||

iti śrīmadbhāgavatē mahāpurāṇē saptamaskandhē prahlādānucaritē daityavadhē śrī nr̥siṁha stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed