Sri Narasimha Stotram 2 – śrī nr̥siṁha stōtram 2


kundēnduśaṅkhavarṇa kr̥tayugabhagavān padmapuṣpapradātā
trētāyāṁ kāñcanābhaḥ punarapi samayē dvāparē raktavarṇaḥ |
śaṅkē samprāptakālē kaliyugasamayē nīlamēghaśca nābhau
pradyōta sr̥ṣṭikartā parabalamadanaḥ pātu māṁ nārasiṁhaḥ || 1 ||

nāsāgraṁ pīnagaṇḍaṁ parabalamadanaṁ baddhakēyurahāraṁ
vajraṁ daṁṣṭrākarālaṁ parimitagaṇanaḥ kōṭisūryāgnitējaḥ |
gāmbhīryaṁ piṅgalākṣaṁ bhrukiṭitaṭamukhaṁ kēśakēśārdhabhāgaṁ
vandē bhīmāṭ-ṭahāsaṁ tribhuvanavijayaḥ pātu māṁ nārasiṁhaḥ || 2 ||

pādadvandvaṁ dharitryāṁ paṭutaravipulaṁ mēru madhyāhnasētuṁ
nābhiṁ brahmāṇḍasindhō hr̥dayamabhimukhaṁ bhūtavidhvaṁsanētaḥ |
āhuścakrantasyabāhuṁ kuliśanakhamukhaṁ candrasūryāgninētram |
vaktraṁ vahnyasya vidvatsuragaṇavinutaḥ pātu māṁ nārasiṁhaḥ || 3 ||

ghōraṁ bhīmaṁ mahōgraṁ sphaṭikakuṭilatā bhīmapālaṁ palākṣaṁ
cōrdhvaṁ kēśaṁ pralayaśaśimukhaṁ vajradaṁṣṭrākarālam |
dvātriṁśadbāhuyugmaṁ parikhagadāśūlapāśāgnidhāraṁ
vandē bhīmāṭ-ṭahāsaṁ nakhaguṇavijayaḥ pātu māṁ nārasiṁhaḥ || 4 ||

gōkaṇṭhaṁ dāruṇāntaṁ vanavaraviṭapī ḍiṇḍiḍiṇḍōṭaḍimbhaṁ
ḍimbhaṁ ḍimbhaṁ ḍiḍimbhaṁ dahamapi dahamaḥ jhamprajhamprēstu jhampraiḥ |
tulyastulyastutulya trighuma ghumaghumāṁ kuṅkumāṁ kuṅkumāṅgaṁ
ityēvaṁ nārasiṁhaṁ vahati kakubhataḥ pātu māṁ nārasiṁhaḥ || 5 ||

bhūbhr̥dbhūbhr̥dbhujaṅgaṁ makarakarakara prajvalajjvālamālaṁ
kharjantaṁ kharjakharjaṁ khajakhajakhajitaṁ kharjakharjarjayantam |
bhūbhāgaṁ bhōgabhāgaṁ gagagaga gahanaṁ kadrumadhr̥tyakaṇṭhaṁ
svacchaṁ pucchaṁ sukacchaṁ svacitahitakaraḥ pātu māṁ nārasiṁhaḥ || 6 ||

jhuñjhuñjhuṅkārakāraṁ jaṭimaṭijananaṁ jānurūpaṁ jakāraṁ
haṁhaṁ haṁsasvarūpaṁ hayaśatakakubhaṁ aṭ-ṭahāsaṁ vivēśam |
vaṁvaṁvaṁ vāyuvēgaṁ suravaravinutaṁ vāmanākṣaṁ surēśaṁ
laṁlaṁlaṁ lālitākṣaṁ nakhaguṇavijayaḥ pātu māṁ nārasiṁhaḥ || 7 ||

yaṁ dr̥ṣṭvā nārasiṁhaṁ vikr̥tanakhamukhaṁ tīkṣṇadaṁṣṭrākarālaṁ
piṅgākṣaṁ snigdhavarṇaṁ jitavapusadr̥śaḥ kuñcitāgrōgratējāḥ |
bhītā:’mīdānavēndrāḥ surabhayavinutiḥ śaktinirmuktahastaṁ
nāsāsyaṁ kiṁ kimētaṁ kṣaṁ vitajanakajaḥ pātu māṁ nārasiṁhaḥ || 8 ||

śrīvatsāṅkaṁ trinētraṁ śaśidharadhavalaṁ cakrahastaṁ surēśaṁ
vēdāṅgaṁ vēdanādaṁ vinutatanuvidaṁ vēdarūpaṁ svarūpam |
hōṁhōṁhōṅkārakāraṁ hutavahanayanaṁ prajvalajvālaphālaṁ
kṣaṅkṣaṅkṣaṁ bījarūpaṁ naraharivinutaḥ pātu māṁ nārasiṁhaḥ || 9 ||

ahō vīryamahō śauryaṁ mahābalaparākramam |
nārasiṁhaṁ mahādēvaṁ ahōbalamahābalam || 10 ||

jvālā:’hōbala mālōlaḥ krōḍa kārañja bhārgavam |
yōgānandaśchatravaṭa pāvanā navamūrtayaḥ || 11 ||

śrīmannr̥siṁha vibhavē garuḍadhvajāya
tāpatrayōpaśamanāya bhavauṣadhāya |
tr̥ṣṇādivr̥ścikajalāgnibhujaṅgarōga-
-klēśavyayāya harayē guravē namastē ||

iti śrī nr̥siṁha stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed