Sri Narasimha Kavacham (Prahlada Krutam) – śrī nr̥siṁha kavacam (prahlāda kr̥tam)


nr̥siṁhakavacaṁ vakṣyē prahlādēnōditaṁ purā |
sarvarakṣākaraṁ puṇyaṁ sarvōpadravanāśanam || 1 ||

sarvasampatkaraṁ caiva svargamōkṣapradāyakam |
dhyātvā nr̥siṁhaṁ dēvēśaṁ hēmasiṁhāsanasthitam || 2 ||

vivr̥tāsyaṁ trinayanaṁ śaradindusamaprabham |
lakṣmyāliṅgitavāmāṅgaṁ vibhūtibhirupāśritam || 3 ||

caturbhujaṁ kōmalāṅgaṁ svarṇakuṇḍalaśōbhitam |
sarōjaśōbhitōraskaṁ ratnakēyūramudritam || 4 ||

taptakāñcanasaṅkāśaṁ pītanirmalavāsasam |
indrādisuramaulisthasphuranmāṇikyadīptibhiḥ || 5 ||

virājitapadadvandvaṁ śaṅkhacakrādihētibhiḥ |
garutmatā savinayaṁ stūyamānaṁ mudānvitam || 6 ||

svahr̥tkamalasaṁvāsaṁ kr̥tvā tu kavacaṁ paṭhēt |
nr̥siṁhō mē śiraḥ pātu lōkarakṣātmasambhavaḥ || 7 ||

sarvagō:’pi stambhavāsaḥ phālaṁ mē rakṣatu dhvanim |
nr̥siṁhō mē dr̥śau pātu sōmasūryāgnilōcanaḥ || 8 ||

smr̥tiṁ mē pātu nr̥harirmunivaryastutipriyaḥ |
nāsāṁ mē siṁhanāsastu mukhaṁ lakṣmīmukhapriyaḥ || 9 ||

sarvavidyādhipaḥ pātu nr̥siṁhō rasanāṁ mama |
vaktraṁ pātvinduvadanaḥ sadā prahlādavanditaḥ || 10 ||

nr̥siṁhaḥ pātu mē kaṇṭhaṁ skandhau bhūbharaṇāntakr̥t |
divyāstraśōbhitabhujō nr̥siṁhaḥ pātu mē bhujau || 11 ||

karau mē dēvavaradō nr̥siṁhaḥ pātu sarvataḥ |
hr̥dayaṁ yōgisādhyaśca nivāsaṁ pātu mē hariḥ || 12 ||

madhyaṁ pātu hiraṇyākṣavakṣaḥkukṣividāraṇaḥ |
nābhiṁ mē pātu nr̥hariḥ svanābhibrahmasaṁstutaḥ || 13 ||

brahmāṇḍakōṭayaḥ kaṭyāṁ yasyāsau pātu mē kaṭim |
guhyaṁ mē pātu guhyānāṁ mantrāṇāṁ guhyarūpadhr̥k || 14 ||

ūrū manōbhavaḥ pātu jānunī nararūpadhr̥k |
jaṅghē pātu dharābhārahartā yō:’sau nr̥kēsarī || 15 ||

surarājyapradaḥ pātu pādau mē nr̥harīśvaraḥ |
sahasraśīrṣā puruṣaḥ pātu mē sarvaśastanum || 16 ||

mahōgraḥ pūrvataḥ pātu mahāvīrāgrajō:’gnitaḥ |
mahāviṣṇurdakṣiṇē tu mahājvālastu nairr̥tau || 17 ||

paścimē pātu sarvēśō diśi mē sarvatōmukhaḥ |
nr̥siṁhaḥ pātu vāyavyāṁ saumyāṁ bhūṣaṇavigrahaḥ || 18 ||

īśānyāṁ pātu bhadrō mē sarvamaṅgaladāyakaḥ |
saṁsārabhayadaḥ pātu mr̥tyōrmr̥tyurnr̥kēsarī || 19 ||

idaṁ nr̥siṁhakavacaṁ prahlādamukhamaṇḍitam |
bhaktimānyaḥ paṭhēnnityaṁ sarvapāpaiḥ pramucyatē || 20 ||

putravān dhanavān lōkē dīrghāyurupajāyatē |
yaṁ yaṁ kāmayatē kāmaṁ taṁ taṁ prāpnōtyasaṁśayam || 21 ||

sarvatra jayamāpnōti sarvatra vijayī bhavēt |
bhūmyantarikṣadivyānāṁ grahāṇāṁ vinivāraṇam || 22 ||

vr̥ścikōragasambhūtaviṣāpaharaṇaṁ param |
brahmarākṣasayakṣāṇāṁ dūrōtsāraṇakāraṇam || 23 ||

bhūrjē vā tālapatrē vā kavacaṁ likhitaṁ śubham |
karamūlē dhr̥taṁ yēna sidhyēyuḥ karmasiddhayaḥ || 24 ||

dēvāsuramanuṣyēṣu svaṁ svamēva jayaṁ labhēt |
ēkasandhyaṁ trisandhyaṁ vā yaḥ paṭhēnniyatō naraḥ || 25 ||

sarvamaṅgalamāṅgalyaṁ bhuktiṁ muktiṁ ca vindati |
dvātriṁśacca sahasrāṇi paṭhēcchuddhātmanāṁ nr̥ṇām || 26 ||

kavacasyāsya mantrasya mantrasiddhiḥ prajāyatē |
anēna mantrarājēna kr̥tvā bhasmābhimantraṇam || 27 ||

tilakaṁ vinyasēdyastu tasya grahabhayaṁ harēt |
trivāraṁ japamānastu dattaṁ vāryabhimantrya ca || 28 ||

prāśayēdyō narō mantraṁ nr̥siṁhadhyānamācarēt |
tasya rōgāḥ praṇaśyanti yē ca syuḥ kukṣisambhavāḥ || 29 ||

kimatra bahunōktēna nr̥siṁhasadr̥śō bhavēt |
manasā cintitaṁ yattu sa taccāpnōtyasaṁśayam || 30 ||

garjantaṁ garjayantaṁ nijabhujapaṭalaṁ sphōṭayantaṁ haṭantaṁ
rūpyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣēpayantaṁ kṣipantam |
krandantaṁ rōṣayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ
vīkṣantaṁ ghūrṇayantaṁ śaranikaraśatairdivyasiṁhaṁ namāmi || 31 ||

iti śrībrahmāṇḍapurāṇē prahlādōktaṁ śrī nr̥siṁha kavacam |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed