Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīnr̥siṁha dvādaśanāma stōtra mahāmantrasya vēdavyāsō bhagavān r̥ṣiḥ, anuṣṭup chandaḥ śrīlakṣmīnr̥siṁhō dēvatā śrīlakṣmīnr̥siṁha prītyarthē japē viniyōgaḥ |
prathamaṁ tu mahājvālō dvitīyaṁ tūgrakēsarī |
tr̥tīyaṁ vajradaṁṣṭraśca caturthaṁ tu viśāradaḥ || 1 ||
pañcamaṁ nārasiṁhaśca ṣaṣṭhaḥ kaśyapamardanaḥ |
saptamō yātuhantā ca aṣṭamō dēvavallabhaḥ || 2 ||
tataḥ prahlādavaradō daśamō:’nantahastakaḥ | [navaṁ]
ēkādaśō mahārudraḥ dvādaśō dāruṇastathā || 3 ||
dvādaśaitāni nāmāni nr̥siṁhasya mahātmanaḥ |
mantrarāja iti prōktaṁ sarvapāpavināśanam || 4 ||
kṣayāpasmāra kuṣṭhādi tāpajvara nivāraṇam |
rājadvārē mahāghōrē saṅgrāmē ca jalāntarē || 5 ||
girigahvārakāraṇyē vyāghracōrāmayādiṣu |
raṇē ca maraṇē caiva śamadaṁ paramaṁ śubham || 6 ||
śatamāvartayēdyastu mucyatē vyādhibandhanāt |
āvartayan sahasraṁ tu labhatē vāñchitaṁ phalam || 7 ||
iti śrī nr̥siṁha dvādaśanāma stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.