Sri Narasimha Dwadasa Nama Stotram – śrī nr̥siṁha dvādaśanāma stōtram


asya śrīnr̥siṁha dvādaśanāma stōtra mahāmantrasya vēdavyāsō bhagavān r̥ṣiḥ, anuṣṭup chandaḥ śrīlakṣmīnr̥siṁhō dēvatā śrīlakṣmīnr̥siṁha prītyarthē japē viniyōgaḥ |

prathamaṁ tu mahājvālō dvitīyaṁ tūgrakēsarī |
tr̥tīyaṁ vajradaṁṣṭraśca caturthaṁ tu viśāradaḥ || 1 ||

pañcamaṁ nārasiṁhaśca ṣaṣṭhaḥ kaśyapamardanaḥ |
saptamō yātuhantā ca aṣṭamō dēvavallabhaḥ || 2 ||

tataḥ prahlādavaradō daśamō:’nantahastakaḥ | [navaṁ]
ēkādaśō mahārudraḥ dvādaśō dāruṇastathā || 3 ||

dvādaśaitāni nāmāni nr̥siṁhasya mahātmanaḥ |
mantrarāja iti prōktaṁ sarvapāpavināśanam || 4 ||

kṣayāpasmāra kuṣṭhādi tāpajvara nivāraṇam |
rājadvārē mahāghōrē saṅgrāmē ca jalāntarē || 5 ||

girigahvārakāraṇyē vyāghracōrāmayādiṣu |
raṇē ca maraṇē caiva śamadaṁ paramaṁ śubham || 6 ||

śatamāvartayēdyastu mucyatē vyādhibandhanāt |
āvartayan sahasraṁ tu labhatē vāñchitaṁ phalam || 7 ||

iti śrī nr̥siṁha dvādaśanāma stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed