Sri Narasimha Dwadasa Nama Stotram – श्री नृसिंह द्वादशनाम स्तोत्रम्


अस्य श्रीनृसिंह द्वादशनाम स्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः, अनुष्टुप् छन्दः श्रीलक्ष्मीनृसिंहो देवता श्रीलक्ष्मीनृसिंह प्रीत्यर्थे जपे विनियोगः ।

प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी ।
तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥ १ ॥

पञ्चमं नारसिंहश्च षष्ठः कश्यपमर्दनः ।
सप्तमो यातुहन्ता च अष्टमो देववल्लभः ॥ २ ॥

ततः प्रह्लादवरदो दशमोऽनन्तहस्तकः । [नवं]
एकादशो महारुद्रः द्वादशो दारुणस्तथा ॥ ३ ॥

द्वादशैतानि नामानि नृसिंहस्य महात्मनः ।
मन्त्रराज इति प्रोक्तं सर्वपापविनाशनम् ॥ ४ ॥

क्षयापस्मार कुष्ठादि तापज्वर निवारणम् ।
राजद्वारे महाघोरे सङ्ग्रामे च जलान्तरे ॥ ५ ॥

गिरिगह्वारकारण्ये व्याघ्रचोरामयादिषु ।
रणे च मरणे चैव शमदं परमं शुभम् ॥ ६ ॥

शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात् ।
आवर्तयन् सहस्रं तु लभते वाञ्छितं फलम् ॥ ७ ॥

इति श्री नृसिंह द्वादशनाम स्तोत्रम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Narasimha Dwadasa Nama Stotram – श्री नृसिंह द्वादशनाम स्तोत्रम्

Leave a Reply

error: Not allowed