Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अजोमेशदेवं रजोत्कर्षवद्भू-
-द्रजोत्कर्षवद्भूद्रजोद्धूतभेदम् ।
द्विजाधीशभेदं रजोपालहेतिं
भजे वेदशैलस्फुरन्नारसिंहम् ॥ १ ॥
हिरण्याक्षरक्षोवरेण्याग्रजन्म-
-स्थिरक्रूरवक्षोहरप्रौढदक्षम् ।
भृतश्रीनखाग्रं परश्रीसुखोग्रं
भजे वेदशैलस्फुरन्नारसिंहम् ॥ २ ॥
निजारम्भशुम्भद्भुजास्तम्भडम्भ-
-द्दृढाङ्गस्रवद्रक्तसम्युक्तभूतम् ।
निजाघावनोद्वेललीलानुभूतं
भजे वेदशैलस्फुरन्नारसिंहम् ॥ ३ ॥
वटुर्जन्यजास्यं स्फुटालोलघाटी-
-सटाझूटमृत्युर्बहिर्गानशौर्यम् ।
घटोद्भूतपद्भूद्धटस्तूयमानं
भजे वेदशैलस्फुरन्नारसिंहम् ॥ ४ ॥
पिनाक्युत्तमाङ्गं स्वनद्भङ्गरङ्गं
ध्रुवाकाशरङ्गं जनश्रीपदाङ्गम् ।
पिनाकिन्यराजप्रशस्तस्तरस्तं
भजे वेदशैलस्फुरन्नारसिंहम् ॥ ५ ॥
इति वेदशैलगत नृसिंह भुजङ्ग प्रयात स्तोत्रम् ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.