Sri Narasimha Bhujanga Prayata Stotram – śrī nr̥siṁha bhujaṁga prayāta stōtram


ajōmēśadēvaṁ rajōtkarṣavadbhū-
-drajōtkarṣavadbhūdrajōddhūtabhēdam |
dvijādhīśabhēdaṁ rajōpālahētiṁ
bhajē vēdaśailasphurannārasiṁham || 1 ||

hiraṇyākṣarakṣōvarēṇyāgrajanma-
-sthirakrūravakṣōharaprauḍhadakṣam |
bhr̥taśrīnakhāgraṁ paraśrīsukhōgraṁ
bhajē vēdaśailasphurannārasiṁham || 2 ||

nijārambhaśumbhadbhujāstambhaḍambha-
-ddr̥ḍhāṅgasravadraktasamyuktabhūtam |
nijāghāvanōdvēlalīlānubhūtaṁ
bhajē vēdaśailasphurannārasiṁham || 3 ||

vaṭurjanyajāsyaṁ sphuṭālōlaghāṭī-
-saṭājhūṭamr̥tyurbahirgānaśauryam |
ghaṭōdbhūtapadbhūddhaṭastūyamānaṁ
bhajē vēdaśailasphurannārasiṁham || 4 ||

pinākyuttamāṅgaṁ svanadbhaṅgaraṅgaṁ
dhruvākāśaraṅgaṁ janaśrīpadāṅgam |
pinākinyarājapraśastastarastaṁ
bhajē vēdaśailasphurannārasiṁham || 5 ||

iti vēdaśailagata nr̥siṁha bhujaṅga prayāta stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed