Manidweepa Varnanam (Devi Bhagavatam) Part 2 – मणिद्वीपवर्णनम् (देवीभागवतम्) – २


[ प्रथम भागम्द्वितीय भागम् तृतीय भागम्  ]

अथ श्रीमद्देवीभागवते द्वादशस्कन्धे एकादशोऽध्यायः ॥

व्यास उवाच ।
पुष्परागमयादग्रे कुङ्कुमारुणविग्रहः ।
पद्मरागमयः सालो मध्ये भूश्चैव तादृशी ॥ १ ॥

दशयोजनवान्दैर्घ्ये गोपुरद्वारसम्युतः ।
तन्मणिस्तम्भसम्युक्ता मण्डपाः शतशो नृप ॥ २ ॥

मध्ये भुवि समासीनाश्चतुःषष्टिमिताः कलाः ।
नानायुधधरा वीरा रत्नभूषणभूषिताः ॥ ३ ॥

प्रत्येकलोकस्तासां तु तत्तल्लोकस्य नायकाः ।
समन्तात्पद्मरागस्य परिवार्य स्थिताः सदा ॥ ४ ॥

स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः ।
तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय ॥ ५ ॥

पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ।
श्रद्धा स्वाहा स्वधाभिख्या माया सञ्ज्ञा वसुन्धरा ॥ ६ ॥

त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी ।
सुरूपा बहुरूपा च स्कन्दमाताऽच्युतप्रिया ॥ ७ ॥

विमला चामला तद्वदरुणी पुनरारुणी ।
प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ ८ ॥

सन्ध्या माता सती हंसी मर्दिका वज्रिका परा ।
देवमाता भगवती देवकी कमलासना ॥ ९ ॥

त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी ।
लम्बोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ॥ १० ॥

रथरेखाह्वया पश्चाच्छशिरेखा तथापरा ।
गगनवेगा पवनवेगा चैव ततः परम् ॥ ११ ॥

अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा ।
अनङ्गानङ्गमथना तथैवानङ्गमेखला ॥ १२ ॥

अनङ्गकुसुमा पश्चाद्विश्वरूपा सुरादिका ।
क्षयङ्करी भवेच्छक्तिरक्षोभ्या च ततः परम् ॥ १३ ॥

सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचिव्रता ।
उदाराख्या च वागीशी चतुःषष्टिमिताः स्मृताः ॥ १४ ॥

ज्वलज्जिह्वाननाः सर्वा वमन्त्यो वह्निमुल्बणम् ।
जलं पिबामः सकलं संहरामो विभावसुम् ॥ १५ ॥

पवनं स्तम्भयामोऽद्य भक्षयामोऽखिलं जगत् ।
इति वाचं सङ्गिरन्ते क्रोधसंरक्तलोचनाः ॥ १६ ॥

चापबाणधराः सर्वा युद्धायैवोत्सुकाः सदा ।
दंष्ट्राकटकटारावैर्बधिरीकृतदिङ्मुखाः ॥ १७ ॥

पिङ्गोर्ध्वकेश्यः सम्प्रोक्ताश्चापबाणकराः सदा ।
शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥ १८ ॥

एकैकशक्तेः सामर्थ्यं लक्षब्रह्माण्डनाशने ।
शताक्षौहिणिका सेना तादृशी नृपसत्तम ॥ १९ ॥

किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् ।
सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने ॥ २० ॥

रथानां गणना नास्ति हयानां करिणां तथा ॥

शस्त्राणां गणना तद्वद्गणानां गणना तथा ॥ २१ ॥

पद्मरागमयादग्रे गोमेदमणिनिर्मितः ।
दशयोजनदैर्घ्येण प्राकारो वर्तते महान् ॥ २२ ॥

भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी ।
गोमेदकल्पितान्येव तद्वासिसदनानि च ॥ २३ ॥

पक्षिणः स्तम्भवर्याश्च वृक्षा वाप्यः सरांसि च ।
गोमेदकल्पिता एव कुङ्कुमारुणविग्रहाः ॥ २४ ॥

तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः ।
नानाशस्त्रप्रहरणा गोमेदमणिभूषिताः ॥ २५ ॥

प्रत्येकलोकवासिन्यः परिवार्य समन्ततः ।
गोमेदसाले सन्नद्धा पिशाचवदना नृप ॥ २६ ॥

स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः ।
क्रोधरक्तेक्षणा भिन्धि पचच्छिन्धि दहेति च ॥ २७ ॥

वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः ।
एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता ॥ २८ ॥

सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी ।
तादृशीनां महासेना वर्णनीया कथं नृप ॥ २९ ॥

रथानां नैव गणाना वाहनानां तथैव च ।
सर्वयुद्धसमारम्भस्तत्र देव्या विराजते ॥ ३० ॥

तासां नामानि वक्ष्यामि पापनाशकराणि च ।
विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥ ३१ ॥

रुद्रा वीर्या प्रभा नन्दा पोषिणी ऋद्धिदा शुभा ।
कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ ३२ ॥

विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ।
निशुम्भशुम्भमथिनी महिषासुरमर्दिनी ॥ ३३ ॥

इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी ।
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ ३४ ॥

अम्बिका ह्लादिनी पश्चादित्येवं शक्तयः स्मृताः ।
यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम् ॥ ३५ ॥

पराजयो न चैतासां कदाचित्क्वचिदस्ति हि ।
गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥ ३६ ॥

दशयोजनतुङ्गोऽसौ गोपुरद्वारसम्युतः ।
कपाटशृङ्खलाबद्धो नववृक्षसमुज्ज्वलः ॥ ३७ ॥

सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् ।
गृहाणि वीथयो रथ्या महामार्गाङ्गणानि च ॥ ३८ ॥

वृक्षालवालतरवः सारङ्गा अपि तादृशाः ।
दीर्घिकाश्रेणयो वाप्यस्तडागाः कूपसम्युताः ॥ ३९ ॥

तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः ।
एकैका लक्षदासीभिः सेविता मदगर्विताः ॥ ४० ॥

तालवृन्तधराः काश्चिच्चषकाढ्यकराम्बुजाः ।
काश्चित्ताम्बूलपात्राणि धारयन्त्योऽतिगर्विताः ॥ ४१ ॥

काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः ।
नानावस्त्रधराः काश्चित्काश्चित्पुष्पकराम्बुजाः ॥ ४२ ॥

नानादर्शकराः काश्चित्काश्चित्कुङ्कुमलेपनम् ।
धारयन्त्यः कज्जलं च सिन्दूरचषकं पराः ॥ ४३ ॥

काश्चिच्चित्रकनिर्मात्र्यः पादसंवाहने रताः ।
काश्चित्तु भूषाकारिण्यो नानाभूषाधराः पराः ॥ ४४ ॥

पुष्पभूषणनिर्मात्र्यः पुष्पशृङ्गारकारिकाः ।
नानाविलासचतुरा बह्व्य एवं विधाः पराः ॥ ४५ ॥

निबद्धपरिधानीया युवत्यः सकला अपि ।
देवीकृपालेशवशात्तुच्छीकृतजगत्त्रयाः ॥ ४६ ॥

एता दूत्यः स्मृता देव्यः शृङ्गारमदगर्विताः ।
तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ॥ ४७ ॥

अनङ्गरूपा प्रथमाप्यनङ्गमदना परा ।
तृतीया तु ततः प्रोक्ता सुन्दरी मदनातुरा ॥ ४८ ॥

ततो भुवनवेगा स्यात्तथा भुवनपालिका ।
स्यात्सर्वशिशिरानङ्गवदनानङ्गमेखला ॥ ४९ ॥

विद्युद्दामसमानाङ्ग्यः क्वणत्काञ्चीगुणान्विताः ।
रणन्मञ्जीरचरणा बहिरन्तरितस्ततः ॥ ५० ॥

धावमानास्तु शोभन्ते सर्वा विद्युल्लतोपमाः ।
कुशलाः सर्वकार्येषु वेत्रहस्ताः समन्ततः ॥ ५१ ॥

अष्टदिक्षु तथैतासां प्राकाराद्बहिरेव च ।
सदनानि विराजन्ते नानावाहनहेतिभिः ॥ ५२ ॥

वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः ।
दशयोजनतुङ्गोऽसौ गोपुरद्वारभूषितः ॥ ५३ ॥

वैदूर्यभूमिः सर्वापि गृहाणि विविधानि च ।
वीथ्यो रथ्या महामार्गाः सर्वे वैदूर्यनिर्मिताः ॥ ५४ ॥

वापीकूपतडागाश्च स्रवन्तीनां तटानि च ।
वालुका चैव सर्वापि वैदूर्यमणिनिर्मिता ॥ ५५ ॥

तत्राष्टदिक्षु परितो ब्राह्म्यादीनां च मण्डलम् ।
निजैर्गणैः परिवृतं भ्राजते नृपसत्तम ॥ ५६ ॥

प्रतिब्रह्माण्डमातॄणां ताः समष्टय ईरिताः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ ५७ ॥

वाराही च तथेन्द्राणी चामुण्डाः सप्त मातरः ।
अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥ ५८ ॥

ब्रह्मरुद्रादिदेवानां समाकारास्तु ताः स्मृताः ।
जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥ ५९ ॥

तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः ।
सज्जानि नृपते सन्ति सालङ्काराणि नित्यशः ॥ ६० ॥

दन्तिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा ।
हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥ ६१ ॥

तैर्युक्ताः स्यन्दनास्तद्वत्कोटिशो नृपनन्दन ।
पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुम्बिनः ॥ ६२ ॥

कोटिशस्तु विमानानि नानाचिह्नान्वितानि च ।
नानावादित्रयुक्तानि महाध्वजयुतानि च ॥ ६३ ॥

वैदूर्यमणिसालस्याप्यग्रे सालः परः स्मृतः ।
दशयोजनतुङ्गोऽसाविन्द्रनीलाश्मनिर्मितः ॥ ६४ ॥

तन्मध्यभूस्तथा वीथ्यो महामार्गा गृहाणि च ।
वापीकूपतडागाश्च सर्वे तन्मणिनिर्मिताः ॥ ६५ ॥

तत्र पद्मं तु सम्प्रोक्तं बहुयोजन विस्तृतम् ।
षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥ ६६ ॥

तत्र षोडशशक्तीनां स्थानानि विविधानि च ।
सर्वोपस्करयुक्तानि समृद्धानि वसन्ति हि ॥ ६७ ॥

तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ।
कराली विकराली च तथोमा च सरस्वती ॥ ६८ ॥

श्री दुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः ।
श्रद्धा मेधा मतिः कान्तिरार्या षोडशशक्तयः ॥ ६९ ॥

नीलजीमूतसङ्काशाः करवालकराम्बुजाः ।
समाः खेटकधारिण्यो युद्धोपक्रान्तमानसाः ॥ ७० ॥

सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः ।
प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः ॥ ७१ ॥

ब्रह्माण्डक्षोभकारिण्यो देवी शक्त्युपबृंहिताः ।
नानारथसमारूढा नानाशक्तिभिरन्विताः ॥ ७२ ॥

एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः ।
इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः ॥ ७३ ॥

मुक्ताप्राकार उदितो दशयोजनदैर्घ्यवान् ।
मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम् ॥ ७४ ॥

मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् ।
तत्र देवीसमाकारा देव्यायुधधराः सदा ॥ ७५ ॥

सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः ।
देवीसमानभोगास्ता इङ्गितज्ञास्तु पण्डिताः ॥ ७६ ॥

कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः ।
देव्यभिप्रायबोध्यस्ताश्चतुरा अतिसुन्दराः ॥ ७७ ॥

नानाशक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् ।
प्राणिनां ताः समाचारं ज्ञानशक्त्या विदन्ति च ॥ ७८ ॥

तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम ।
अनङ्गकुसुमा प्रोक्ताप्यनङ्गकुसुमातुरा ॥ ७९ ॥

अनङ्गमदना तद्वदनङ्गमदनातुरा ।
भुवनपाला गगनवेगा चैव ततः परम् ॥ ८० ॥

शशिरेखा च गगनरेखा चैव ततः परम् ।
पाशाङ्कुशवराभीतिधरा अरुणविग्रहाः ॥ ८१ ॥

विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् ।
मुक्तासालादग्रभागे महामारकतोः ॥ ८२ ॥

सालोत्तमः समुद्दिष्टो दशयोजनदैर्घ्यवान् ।
नानासौभाग्यसम्युक्तो नानाभोगसमन्वितः ॥ ८३ ॥

मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च ।
षट्कोणमत्र विस्तीर्णं कोणस्था देवताः शृणुः ॥ ८४ ॥

पूर्वकोणे चतुर्वक्त्रो गायत्रीसहितो विधिः ।
कुण्डिकाक्षगुणाभीतिदण्डायुधधरः परः ॥ ८५ ॥

तदायुधधरा देवी गायत्री परदेवता ।
वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च ॥ ८६ ॥

स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि ।
ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये ॥ ८७ ॥

व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि ।
रक्षःकोणे शङ्खचक्रगदाम्बुजकराम्बुजा ॥ ८८ ॥

सावित्री वर्तते तत्र महाविष्णुश्च तादृशः ।
ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोऽखिलाः ॥ ८९ ॥

सावित्रीविग्रहा ये च ते सर्वे तत्र सन्ति हि ।
वायुकोणे परश्वक्षमालाभयवरान्वितः ॥ ९० ॥

महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी ।
ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ॥ ९१ ॥

गौरीभेदाश्च ये सर्वे ते तत्र निवसन्ति हि ।
चतुःषष्ट्यागमा ये च ये चान्येऽप्यागमाः स्मृताः ॥ ९२ ॥

ते सर्वे मूर्तिमन्तश्च तत्रैव निवसन्ति हि ।
अग्निकोणे रत्नकुम्भं तथा मणिकरण्डकम् ॥ ९३ ॥

दधानो निजहस्ताभ्यां कुबेरो धनदायकः ।
नानावीथीसमायुक्तो महालक्ष्मीसमन्वितः ॥ ९४ ॥

देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः ।
वारुणे तु महाकोणे मदनो रतिसम्युतः ॥ ९५ ॥

पाशाङ्कुशधनुर्बाणधरो नित्यं विराजते ।
शृङ्गारा मूर्तिमन्तस्तु तत्र सन्निहिताः सदा ॥ ९६ ॥

ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः ।
पाशाङ्कुशधरो वीरो विघ्नहर्ता विराजते ॥ ९७ ॥

विभूतयो गणेशस्य या याः सन्ति नृपोत्तम ।
ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः ॥ ९८ ॥

प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः ।
एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम् ॥ ९९ ॥

महामारकतस्याग्रे शतयोजनदैर्घ्यवान् ।
प्रवालसालोऽस्त्यपरः कुङ्कुमारुणविग्रहः ॥ १०० ॥

मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् ।
तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च ॥ १०१ ॥

हृल्लेखा गगना रक्ता चतुर्थी तु करालिका ।
महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः ॥ १०२ ॥

पाशाङ्कुशवराभीतिधारिण्योऽमितभूषणाः ।
देवीसमानवेषाढ्या नवयौवनगर्विताः ॥ १०३ ॥

प्रवालसालादग्रे तु नवरत्नविनिर्मितः ।
बहुयोजनविस्तीर्णो महासालोऽस्ति भूमिप ॥ १०४ ॥

तत्र चाम्नायदेवीनां सदनानि बहून्यपि ।
नवरत्नमयान्येव तडागाश्च सरांसि च ॥ १०५ ॥

श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि ।
महाविद्या महाभेदाः सन्ति तत्रैव भूमिप ॥ १०६ ॥

निजावरणदेवीभिर्निजभूषणवाहनैः ।
सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः ॥ १०७ ॥

सप्तकोटिमहामन्त्रदेवताः सन्ति तत्र हि ।
नवरत्नमयादग्रे चिन्तामणिगृहं महत् ॥ १०८ ॥

तत्रत्यं वस्तुमात्रं तु चिन्तामणिविनिर्मितम् ।
सूर्योद्गारोपलैस्तद्वच्चन्द्रोद्गारोपलैस्तथा ॥ १०९ ॥

विद्युत्प्रभोपलैः स्तम्भाः कल्पितास्तु सहस्रशः ।
येषां प्रभाभिरन्तःस्थं वस्तु किञ्चिन्न दृश्यते ॥ ११० ॥

इति श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे पद्मरागादिमणिविनिर्मितप्राकारवर्णनं नामैकादशोऽध्यायः ।

[ प्रथम भागम्द्वितीय भागम् तृतीय भागम्  ]


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed