Sri Lalitha Upanishad – śrī lalitōpaniṣat


śrīlalitātripurasundaryai namaḥ |

ōṁ paramakāraṇabhūtā śaktiḥ kēna navacakrarūpō dēhaḥ | navacakraśaktimayaṁ śrīcakram vārāhīpitr̥rūpā kurukullā balidēvatā mātā | | puruṣārthāḥ sāgarāḥ | dēhō navaratnē dvīpaḥ | ādhāranavakamudrāḥ śaktayaḥ | tvagādisaptadhātubhiranēkaiḥ samyuktāḥ saṅkalpāḥ kalpataravaḥ | tējaḥ kalpakōdyānam ||

rasanayā bhāsamānā madhurāmlatiktakaṭukaṣāyalavaṇarasāḥ ṣaḍrasāḥ | kriyāśaktiḥ pīṭhaṁ kuṇḍalinī jñānaśaktirahamicchāśaktiḥ | mahātripurasundarī jñātā hōtā | jñānamardhyaṁ jñēyaṁ haviḥ
jñātr̥jñānajñēyānāṁ namōbhēdabhāvanaṁ śrīcakrapūjanam ||

niyatisahitaśr̥ṅgārādayō navarasāḥ | aṇimādayaḥ kāmakrōdhalōbhamōhamadamātsaryapuṇyapāpamayā brāhmyādayō:’ṣṭaśaktayaḥ | ādhāranavakamudrā śaktayaḥ | pr̥thvyaptējōvāyvākāśaśrōtratvakcakṣurjihvā-prāṇavākpāṇipādapāyūpasthamanōvikārāḥ ṣōḍaśaśaktayaḥ | vacanādānagamanavisargānandādānōpādānōpēkṣā-buddhayō:’naṅgakusumādiśaktayō:’ṣṭau | alambuṣākuhūviśvōdarīvaruṇāhastijihvāyaśasvinī-
gāndhārīpūṣāsarasvatīḍāpiṅgalāsuṣumnā cēti caturdaśanāḍayaḥ sarvasaṅkṣōbhiṇyādicaturdaśāradēvatāḥ ||

prāṇāpānavyānōdānasamānanāgakūrmakr̥kaladēvadattadhanañjayā daśavāyavaḥ sarvasiddhipradādi bahirdaśāradēvatāḥ | ētadvāyudaśakasaṁsargōpādhibhēdēna rēcakapūrakapōṣakadāhakālpāvakāmr̥tamiti prāṇaḥ saṅkhyatvēna pañcavidhō:’sti | jaṭharāgnirmanuṣyāṇāṁ mōhakō bhakṣyabhōjyalēhyacōṣyātmakaṁ caturvidhamannaṁ pācayati | tadā
kāśavānsakalāḥ sarvajñatvādyantardaśāradēvatāḥ ||

śītōṣṇasukhaduḥkhēcchāsatvarajastamōguṇādaya vaśinyādiśaktayō:’ṣṭau | śabdasparśarūparasagandhāḥ pañcatanmātrāḥ pañcapuṣpabāṇā mana ikṣudhanurvalyō bāṇō rāgaḥ pāśō dvēṣō:’ṅkuśaḥ | avyaktamahattattvāhaṅkārakāmēśvarīvajrēśvarī-bhagamālinyō:’ntastrikōṇāgradēvatāḥ ||

pañcadaśatithirūpēṇa kālasya pariṇāmāvalōkanapañcadaśanityāḥ śuddhānurupādhidēvatāḥ | nirupādhisārvadēvakāmēśvarī sadā:’:’nandapūrṇā | svātmyaikyarūpalalitākāmēśvarī sadā:’:’nandaghanapūrṇā svātmaikyarūpā dēvatā lalitāmiti ||

sāhityakaraṇaṁ sattvam | karttavyamakarttavyamiti bhāvanāmuktā upacārāḥ | ahaṁ tvamasti nāsti karttavyākarttavyamupāsitavyānupāsitavyamiti vikalpanā | manōvilāpanaṁ hōmaḥ ||

bāhyābhyantarakaraṇānāṁ rūpagrahaṇayōgyatāstītyāvāhanam | tasya bāhyābhyantarakaraṇānāmēkarūpaviṣayagrahaṇamāsanam | raktaśuklapadaikīkaraṇaṁ pādyam | ujjvaladāmōdā:’:’nandātsānandanamarghyam | svacchāsvataḥ śaktirityācamanam | ciccandramayīsmaraṇaṁ snānam | cidagnisvarūpaparamānandaśaktismaraṇaṁ vastram | pratyēkaṁ saptaviṁśatidhābhinnatvēna icchākriyātmakabrahmagranthimayī satantubrahmanāḍī brahmasūtraṁ savyātiriktavastram | saṅgarahitaṁ smaraṇaṁ vibhūṣaṇam | svacchandaparipūrṇasmaraṇaṁ gandhaḥ | samastaviṣayāṇāṁ manaḥsthairyēṇānusandhānaṁ kusumam | tēṣāmēva sarvadā svīkaraṇaṁ dhūpaḥ | pavanācchinnōrdhvajvālāsaccidāhlādākāśadēhō dīpaḥ | samastayātāyātavarjanaṁ naivēdyam | avasthātrayaikīkaraṇaṁ tāmbūlam | mūlādhārādābrahmarandhraparyantaṁ brahmarandhrādāmūlādhāraparyantaṁ gatāgatarūpēṇa prādakṣiṇyam | turīyāvasthānaṁ saṁskāradēhaśūnyaṁ pramāditāvatimajjanaṁ baliharaṇam | sattvamasti karttavyamakarttavyamaudāsīnyamātmavilāpanaṁ hōmaḥ | bhāvanāviṣayāṇāmabhēdabhāvanā tarpaṇam | svayaṁ tatpādukānimajjanaṁ paripūrṇadhyānam ||

ēvaṁ mūrtitrayaṁ bhāvanayā yuktō muktō bhavati | tasya dēvatātmaikyasiddhiścitikāryāṇyaprayatnēna sidhyanti sa ēva śivayōgīti kathyatē ||

iti śrīlalitōpaniṣatsampūrṇā |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed