Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīlalitātripurasundaryai namaḥ |
ōṁ paramakāraṇabhūtā śaktiḥ kēna navacakrarūpō dēhaḥ | navacakraśaktimayaṁ śrīcakram vārāhīpitr̥rūpā kurukullā balidēvatā mātā | | puruṣārthāḥ sāgarāḥ | dēhō navaratnē dvīpaḥ | ādhāranavakamudrāḥ śaktayaḥ | tvagādisaptadhātubhiranēkaiḥ samyuktāḥ saṅkalpāḥ kalpataravaḥ | tējaḥ kalpakōdyānam ||
rasanayā bhāsamānā madhurāmlatiktakaṭukaṣāyalavaṇarasāḥ ṣaḍrasāḥ | kriyāśaktiḥ pīṭhaṁ kuṇḍalinī jñānaśaktirahamicchāśaktiḥ | mahātripurasundarī jñātā hōtā | jñānamardhyaṁ jñēyaṁ haviḥ
jñātr̥jñānajñēyānāṁ namōbhēdabhāvanaṁ śrīcakrapūjanam ||
niyatisahitaśr̥ṅgārādayō navarasāḥ | aṇimādayaḥ kāmakrōdhalōbhamōhamadamātsaryapuṇyapāpamayā brāhmyādayō:’ṣṭaśaktayaḥ | ādhāranavakamudrā śaktayaḥ | pr̥thvyaptējōvāyvākāśaśrōtratvakcakṣurjihvā-prāṇavākpāṇipādapāyūpasthamanōvikārāḥ ṣōḍaśaśaktayaḥ | vacanādānagamanavisargānandādānōpādānōpēkṣā-buddhayō:’naṅgakusumādiśaktayō:’ṣṭau | alambuṣākuhūviśvōdarīvaruṇāhastijihvāyaśasvinī-
gāndhārīpūṣāsarasvatīḍāpiṅgalāsuṣumnā cēti caturdaśanāḍayaḥ sarvasaṅkṣōbhiṇyādicaturdaśāradēvatāḥ ||
prāṇāpānavyānōdānasamānanāgakūrmakr̥kaladēvadattadhanañjayā daśavāyavaḥ sarvasiddhipradādi bahirdaśāradēvatāḥ | ētadvāyudaśakasaṁsargōpādhibhēdēna rēcakapūrakapōṣakadāhakālpāvakāmr̥tamiti prāṇaḥ saṅkhyatvēna pañcavidhō:’sti | jaṭharāgnirmanuṣyāṇāṁ mōhakō bhakṣyabhōjyalēhyacōṣyātmakaṁ caturvidhamannaṁ pācayati | tadā
kāśavānsakalāḥ sarvajñatvādyantardaśāradēvatāḥ ||
śītōṣṇasukhaduḥkhēcchāsatvarajastamōguṇādaya vaśinyādiśaktayō:’ṣṭau | śabdasparśarūparasagandhāḥ pañcatanmātrāḥ pañcapuṣpabāṇā mana ikṣudhanurvalyō bāṇō rāgaḥ pāśō dvēṣō:’ṅkuśaḥ | avyaktamahattattvāhaṅkārakāmēśvarīvajrēśvarī-bhagamālinyō:’ntastrikōṇāgradēvatāḥ ||
pañcadaśatithirūpēṇa kālasya pariṇāmāvalōkanapañcadaśanityāḥ śuddhānurupādhidēvatāḥ | nirupādhisārvadēvakāmēśvarī sadā:’:’nandapūrṇā | svātmyaikyarūpalalitākāmēśvarī sadā:’:’nandaghanapūrṇā svātmaikyarūpā dēvatā lalitāmiti ||
sāhityakaraṇaṁ sattvam | karttavyamakarttavyamiti bhāvanāmuktā upacārāḥ | ahaṁ tvamasti nāsti karttavyākarttavyamupāsitavyānupāsitavyamiti vikalpanā | manōvilāpanaṁ hōmaḥ ||
bāhyābhyantarakaraṇānāṁ rūpagrahaṇayōgyatāstītyāvāhanam | tasya bāhyābhyantarakaraṇānāmēkarūpaviṣayagrahaṇamāsanam | raktaśuklapadaikīkaraṇaṁ pādyam | ujjvaladāmōdā:’:’nandātsānandanamarghyam | svacchāsvataḥ śaktirityācamanam | ciccandramayīsmaraṇaṁ snānam | cidagnisvarūpaparamānandaśaktismaraṇaṁ vastram | pratyēkaṁ saptaviṁśatidhābhinnatvēna icchākriyātmakabrahmagranthimayī satantubrahmanāḍī brahmasūtraṁ savyātiriktavastram | saṅgarahitaṁ smaraṇaṁ vibhūṣaṇam | svacchandaparipūrṇasmaraṇaṁ gandhaḥ | samastaviṣayāṇāṁ manaḥsthairyēṇānusandhānaṁ kusumam | tēṣāmēva sarvadā svīkaraṇaṁ dhūpaḥ | pavanācchinnōrdhvajvālāsaccidāhlādākāśadēhō dīpaḥ | samastayātāyātavarjanaṁ naivēdyam | avasthātrayaikīkaraṇaṁ tāmbūlam | mūlādhārādābrahmarandhraparyantaṁ brahmarandhrādāmūlādhāraparyantaṁ gatāgatarūpēṇa prādakṣiṇyam | turīyāvasthānaṁ saṁskāradēhaśūnyaṁ pramāditāvatimajjanaṁ baliharaṇam | sattvamasti karttavyamakarttavyamaudāsīnyamātmavilāpanaṁ hōmaḥ | bhāvanāviṣayāṇāmabhēdabhāvanā tarpaṇam | svayaṁ tatpādukānimajjanaṁ paripūrṇadhyānam ||
ēvaṁ mūrtitrayaṁ bhāvanayā yuktō muktō bhavati | tasya dēvatātmaikyasiddhiścitikāryāṇyaprayatnēna sidhyanti sa ēva śivayōgīti kathyatē ||
iti śrīlalitōpaniṣatsampūrṇā |
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.