Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
|| atha prathamaḥ khaṇḍaḥ ||
athāśvalāyanō bhagavantaṁ paramēṣṭhinamupasamētyōvāca | adhīhi bhagavanbrahmavidyāṁ variṣṭhāṁ sadā sadbhiḥ sēvyamānāṁ nigūḍhām | yathā:’cirātsarvapāpaṁ vyapōhya parātparaṁ puruṣaṁ yāti vidvān || 1 ||
tasmai sa hōvāca pitāmahaśca śraddhābhaktidhyānayōgādavaihi || 2 ||
na karmaṇā na prajayā dhanēna tyāgēnaikē amr̥tatvamānaśuḥ |
parēṇa nākaṁ nihitaṁ guhāyāṁ vibhrājatē yadyatayō viśanti || 3 ||
vēdāntavijñānasuniścitārthāḥ saṁnyāsayōgādyatayaḥ śuddhasattvāḥ |
tē brahmalōkēṣu parāntakālē parāmr̥tāḥ parimucyanti sarvē || 4 ||
viviktadēśē ca sukhāsanasthaḥ śuciḥ samagrīvaśiraḥśarīraḥ |
antyāśramasthaḥ sakalēndriyāṇi nirudhya bhaktyā svaguruṁ praṇamya || 5 ||
hr̥tpuṇḍarīkaṁ virajaṁ viśuddhaṁ vicintya madhyē viśadaṁ viśōkam |
acintyamavyaktamanantarūpaṁ śivaṁ praśāntamamr̥taṁ brahmayōnim || 6 ||
tamādimadhyāntavihīnamēkaṁ vibhuṁ cidānandamarūpamadbhutam |
umāsahāyaṁ paramēśvaraṁ prabhuṁ trilōcanaṁ nīlakaṇṭhaṁ praśāntam |
dhyātvā munirgacchati bhūtayōniṁ samastasākṣiṁ tamasaḥ parastāt || 7 ||
sa brahmā sa śivaḥ sēndraḥ sō:’kṣaraḥ paramaḥ svarāṭ |
sa ēva viṣṇuḥ sa prāṇaḥ sa kālō:’gniḥ sa candramāḥ || 8 ||
sa ēva sarvaṁ yadbhūtaṁ yacca bhavyaṁ sanātanam |
jñātvā taṁ mr̥tyumatyēti nānyaḥ panthā vimuktayē || 9 ||
sarvabhūtasthamātmānaṁ sarvabhūtāni cātmani |
saṁpaśyanbrahma paramaṁ yāti nānyēna hētunā || 10 ||
ātmānamaraṇiṁ kr̥tvā praṇavaṁ cōttarāraṇim |
jñānanirmathanābhyāsātpāpaṁ dahati paṇḍitaḥ || 11 ||
sa ēva māyāparimōhitātmā śarīramāsthāya karōti sarvam |
striyannapānādivicitrabhōgaiḥ sa ēva jāgratparitr̥ptimēti || 12 ||
svapnē sa jīvaḥ sukhaduḥkhabhōktā svamāyayā kalpitajīvalōkē |
suṣuptikālē sakalē vilīnē tamō:’bhibhūtaḥ sukharūpamēti || 13 ||
punaśca janmāntarakarmayōgāt sa ēva jīvaḥ svapiti prabuddhaḥ |
puratrayē krīḍati yaśca jīvastatastu jātaṁ sakalaṁ vicitram |
ādhāramānandamakhaṇḍabōdhaṁ yasmim̐llayaṁ yāti puratrayaṁ ca || 14 ||
ētasmājjāyatē prāṇō manaḥ sarvēndriyāṇi ca |
khaṁ vāyurjyōtirāpaḥ pr̥thivī viśvasya dhāriṇī || 15 ||
yatparaṁ brahma sarvātmā viśvasyāyatanaṁ mahat |
sūkṣmātsūkṣmataraṁ nityaṁ tattvamēva tvamēva tat || 16 ||
jāgratsvapnasuṣuptyādiprapañcaṁ yatprakāśatē |
tadbrahmāhamiti jñātvā sarvabandhaiḥ pramucyatē || 17 ||
triṣu dhāmasu yadbhōgyaṁ bhōktā bhōgaśca yadbhavēt |
tēbhyō vilakṣaṇaḥ sākṣī cinmātrō:’haṁ sadāśivaḥ || 18 ||
mayyēva sakalaṁ jātaṁ mayi sarvaṁ pratiṣṭhitam |
mayi sarvaṁ layaṁ yāti tadbrahmādvayamasmyaham || 19 ||
|| atha dvitīyaḥ khaṇḍaḥ ||
aṇōraṇīyānahamēva tadvanmahānahaṁ viśvamahaṁ vicitram |
purātanō:’haṁ puruṣō:’hamīśō hiraṇmayō:’haṁ śivarūpamasmi || 20 ||
apāṇipādō:’hamacintyaśaktiḥ paśyāmyacakṣuḥ sa śr̥ṇōmyakarṇaḥ |
ahaṁ vijānāmi viviktarūpō na cāsti vēttā mama citsadāham || 21 ||
vēdairanēkairahamēva vēdyō vēdāntakr̥dvēdavidēva cāham || 22 ||
na puṇyapāpē mama nāsti nāśō na janma dēhēndriyabuddhirasti |
na bhūmirāpō na ca vahnirasti na cānilō mē:’sti na cāmbaraṁ ca || 23 ||
ēvaṁ viditvā paramātmarūpaṁ guhāśayaṁ niṣkalamadvitīyam |
samastasākṣiṁ sadasadvihīnaṁ prayāti śuddhaṁ paramātmarūpam || 24 ||
yaḥ śatarudriyamadhītē sō:’gnipūtō bhavati sa vāyupūtō bhavati sa ātmapūtō bhavati sa surāpānātpūtō bhavati sa brahmahatyāyāḥ pūtō bhavati sa suvarṇastēyātpūtō bhavati sa kr̥tyākr̥tyātpūtō bhavati tasmādavimuktamāśritō bhavatyatyāśramī sarvadā sakr̥dvā japēt || 25 ||
anēna jñānamāpnōti saṁsārārṇavanāśanam | tasmādēvaṁ viditvainaṁ kaivalyaṁ padamaśnutē kaivalyaṁ padamaśnuta iti || 26 ||
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
ityatharvavēdīyā kaivalyōpaniṣatsamāptā ||
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.