Kaivalya Upanishad – kaivalyōpaniṣat


ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

|| atha prathamaḥ khaṇḍaḥ ||

athāśvalāyanō bhagavantaṁ paramēṣṭhinamupasamētyōvāca | adhīhi bhagavanbrahmavidyāṁ variṣṭhāṁ sadā sadbhiḥ sēvyamānāṁ nigūḍhām | yathā:’cirātsarvapāpaṁ vyapōhya parātparaṁ puruṣaṁ yāti vidvān || 1 ||

tasmai sa hōvāca pitāmahaśca śraddhābhaktidhyānayōgādavaihi || 2 ||

na karmaṇā na prajayā dhanēna tyāgēnaikē amr̥tatvamānaśuḥ |
parēṇa nākaṁ nihitaṁ guhāyāṁ vibhrājatē yadyatayō viśanti || 3 ||

vēdāntavijñānasuniścitārthāḥ saṁnyāsayōgādyatayaḥ śuddhasattvāḥ |
tē brahmalōkēṣu parāntakālē parāmr̥tāḥ parimucyanti sarvē || 4 ||

viviktadēśē ca sukhāsanasthaḥ śuciḥ samagrīvaśiraḥśarīraḥ |
antyāśramasthaḥ sakalēndriyāṇi nirudhya bhaktyā svaguruṁ praṇamya || 5 ||

hr̥tpuṇḍarīkaṁ virajaṁ viśuddhaṁ vicintya madhyē viśadaṁ viśōkam |
acintyamavyaktamanantarūpaṁ śivaṁ praśāntamamr̥taṁ brahmayōnim || 6 ||

tamādimadhyāntavihīnamēkaṁ vibhuṁ cidānandamarūpamadbhutam |
umāsahāyaṁ paramēśvaraṁ prabhuṁ trilōcanaṁ nīlakaṇṭhaṁ praśāntam |
dhyātvā munirgacchati bhūtayōniṁ samastasākṣiṁ tamasaḥ parastāt || 7 ||

sa brahmā sa śivaḥ sēndraḥ sō:’kṣaraḥ paramaḥ svarāṭ |
sa ēva viṣṇuḥ sa prāṇaḥ sa kālō:’gniḥ sa candramāḥ || 8 ||

sa ēva sarvaṁ yadbhūtaṁ yacca bhavyaṁ sanātanam |
jñātvā taṁ mr̥tyumatyēti nānyaḥ panthā vimuktayē || 9 ||

sarvabhūtasthamātmānaṁ sarvabhūtāni cātmani |
saṁpaśyanbrahma paramaṁ yāti nānyēna hētunā || 10 ||

ātmānamaraṇiṁ kr̥tvā praṇavaṁ cōttarāraṇim |
jñānanirmathanābhyāsātpāpaṁ dahati paṇḍitaḥ || 11 ||

sa ēva māyāparimōhitātmā śarīramāsthāya karōti sarvam |
striyannapānādivicitrabhōgaiḥ sa ēva jāgratparitr̥ptimēti || 12 ||

svapnē sa jīvaḥ sukhaduḥkhabhōktā svamāyayā kalpitajīvalōkē |
suṣuptikālē sakalē vilīnē tamō:’bhibhūtaḥ sukharūpamēti || 13 ||

punaśca janmāntarakarmayōgāt sa ēva jīvaḥ svapiti prabuddhaḥ |
puratrayē krīḍati yaśca jīvastatastu jātaṁ sakalaṁ vicitram |
ādhāramānandamakhaṇḍabōdhaṁ yasmim̐llayaṁ yāti puratrayaṁ ca || 14 ||

ētasmājjāyatē prāṇō manaḥ sarvēndriyāṇi ca |
khaṁ vāyurjyōtirāpaḥ pr̥thivī viśvasya dhāriṇī || 15 ||

yatparaṁ brahma sarvātmā viśvasyāyatanaṁ mahat |
sūkṣmātsūkṣmataraṁ nityaṁ tattvamēva tvamēva tat || 16 ||

jāgratsvapnasuṣuptyādiprapañcaṁ yatprakāśatē |
tadbrahmāhamiti jñātvā sarvabandhaiḥ pramucyatē || 17 ||

triṣu dhāmasu yadbhōgyaṁ bhōktā bhōgaśca yadbhavēt |
tēbhyō vilakṣaṇaḥ sākṣī cinmātrō:’haṁ sadāśivaḥ || 18 ||

mayyēva sakalaṁ jātaṁ mayi sarvaṁ pratiṣṭhitam |
mayi sarvaṁ layaṁ yāti tadbrahmādvayamasmyaham || 19 ||

|| atha dvitīyaḥ khaṇḍaḥ ||

aṇōraṇīyānahamēva tadvanmahānahaṁ viśvamahaṁ vicitram |
purātanō:’haṁ puruṣō:’hamīśō hiraṇmayō:’haṁ śivarūpamasmi || 20 ||

apāṇipādō:’hamacintyaśaktiḥ paśyāmyacakṣuḥ sa śr̥ṇōmyakarṇaḥ |
ahaṁ vijānāmi viviktarūpō na cāsti vēttā mama citsadāham || 21 ||

vēdairanēkairahamēva vēdyō vēdāntakr̥dvēdavidēva cāham || 22 ||

na puṇyapāpē mama nāsti nāśō na janma dēhēndriyabuddhirasti |
na bhūmirāpō na ca vahnirasti na cānilō mē:’sti na cāmbaraṁ ca || 23 ||

ēvaṁ viditvā paramātmarūpaṁ guhāśayaṁ niṣkalamadvitīyam |
samastasākṣiṁ sadasadvihīnaṁ prayāti śuddhaṁ paramātmarūpam || 24 ||

yaḥ śatarudriyamadhītē sō:’gnipūtō bhavati sa vāyupūtō bhavati sa ātmapūtō bhavati sa surāpānātpūtō bhavati sa brahmahatyāyāḥ pūtō bhavati sa suvarṇastēyātpūtō bhavati sa kr̥tyākr̥tyātpūtō bhavati tasmādavimuktamāśritō bhavatyatyāśramī sarvadā sakr̥dvā japēt || 25 ||

anēna jñānamāpnōti saṁsārārṇavanāśanam | tasmādēvaṁ viditvainaṁ kaivalyaṁ padamaśnutē kaivalyaṁ padamaśnuta iti || 26 ||

ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

ityatharvavēdīyā kaivalyōpaniṣatsamāptā ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed