Ayodhya Kanda Sarga 84 – ayōdhyākāṇḍa caturaśītitamaḥ sargaḥ (84)


|| guhāgamanam ||

tatarniviṣṭāṁ dhvajinīṁ gaṅgāmanvāśritāṁ nadīm |
niṣādarājō dr̥ṣṭvaiva jñātīn santvaritō:’bravīt || 1 ||

mahatīyamitaḥ sēnā sāgarābhā pradr̥śyatē |
nāsyāntamadhigacchāmi manasāpi vicintayan || 2 ||

yathā tu khalu durbuddhirbharataḥ svayamāgataḥ |
sa ēṣa hi mahākāyaḥ kōvidāradhvajō rathē || 3 ||

bandhayiṣyati vā dāśān athavā:’smān vadhiṣyati |
atha dāśarathiṁ rāmaṁ pitrā rājyādvivāsitam || 4 ||

sampannāṁ śriyamanviccan tasya rājñaḥ sudurlabhām |
bharataḥ kaikēyīputraḥ hantuṁ samadhigacchati || 5 ||

bhartā caiva sakhā caiva rāmardāśarathirmama |
tasyārthakāmāḥ sannaddhā gaṅgā:’nūpē pratiṣṭhata || 6 ||

tiṣṭhantu sarva dāśāśca gaṅgāmanvāśritā nadīm |
balayuktā nadīrakṣā māṁsamūlaphalāśanāḥ || 7 ||

nāvāṁ śatānāṁ pañcānāṁ kaivartānāṁ śataṁ śatam |
sannaddhānāṁ tathā yūnāṁ tiṣṭhantvityabhyacōdayat || 8 ||

yadā tuṣṭastu bharataḥ rāmasyēha bhaviṣyati |
sēyaṁ svastimatī sēnā gaṅgāmadya tariṣyati || 9 ||

ityuktvōpāyanaṁ gr̥hya matsyamāṁsamadhūni ca |
abhicakrāma bharataṁ niṣādādhipatirguhaḥ || 10 ||

tamāyāntaṁ tu samprēkṣya sūtaputraḥ pratāpavān |
bharatāyā:’cacakṣē:’tha vinayajñō vinītavat || 11 ||

ēṣa jñātisahasrēṇa sthapatiḥ parivāritaḥ |
kuśalō daṇḍakāraṇyē vr̥ddhō bhrātuśca tē sakhā || 12 ||

tasmātpaśyatu kākutstha tvāṁ niṣādādhipō guhaḥ |
asaṁśayaṁ vijānītē yatra tau rāmalakṣmaṇau || 13 ||

ētattu vacanaṁ śrutvā sumantrādbharataḥ śubham |
uvāca vacanaṁ śīghraṁ guhaḥ paśyatu māmiti || 14 ||

labdhvā:’bhyanujñāṁ saṁhr̥ṣṭaḥ jñātibhiḥ parivāritaḥ |
āgamya bharataṁ prahvō guhō vacanamabravīt || 15 ||

niṣkuṭaścaiva dēśō:’yaṁ vañcitāścāpi tē vayam |
nivēdayāmastē sarvē svakē dāsakulē vasa || 16 ||

asti mūlaṁ phalaṁ caiva niṣādaiḥ samupāhr̥tam |
ārdraṁ ca māṁsaṁ śuṣkaṁ ca vanyaṁ cōccāvacaṁ mahat || 17 ||

āśaṁsē svāśitā sēnā vatsyatīmāṁ vibhāvarīm |
arcitaḥ vividhaiḥ kāmaiḥ śvassasainyō gamiṣyasi || 18 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturaśītitamaḥ sargaḥ || 84 ||

ayōdhyākāṇḍa pañcāśītitamaḥ sargaḥ (85) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed