Ayodhya Kanda Sarga 85 – ayōdhyākāṇḍa pañcāśītitamaḥ sargaḥ (85)


|| guhasamāgamaḥ ||

ēvamuktastu bharatarniṣādādhipatiṁ guham |
pratyuvāca mahāprājñō vākyaṁ hētvarthasaṁhitam || 1 ||

ūrjitaḥ khalu tē kāmaḥ kr̥taḥ mama gurōssakhē |
yō mē tvamīdr̥śīṁ sēnāmēkō:’bhyarcitumicchasi || 2 ||

ityuktvā tu mahātējāḥ guhaṁ vacanamuttamam |
abravīdbharataḥ śrīmān niṣādādhipatiṁ punaḥ || 3 ||

katarēṇa gamiṣyāmi bharadvājāśramaṁ guha |
gahanō:’yaṁ bhr̥śaṁ dēśō gaṅgānūpō duratyayaḥ || 4 ||

tasya tadvacanaṁ śrutvā rājaputrasya dhīmataḥ |
abravīt prāñjalirvākyaṁ guhō gahanagōcaraḥ || 5 ||

dāśāstvā:’nugamiṣyanti dhanvinaḥ susamāhitāḥ |
ahaṁ tvā:’nugamiṣyāmi rājaputra mahāyaśaḥ || 6 ||

kacchinna duṣṭaḥ vrajasi rāmasyākliṣṭakarmaṇaḥ |
iyaṁ tē mahatī sēnā śaṅkāṁ janayatīva mē || 7 ||

tamēvamabhibhāṣantamākāśaiva nirmalaḥ |
bharataḥ ślakṣṇayā vācā guhaṁ vacanamabravīt || 8 ||

mābhūtsa kālō yatkaṣṭaṁ na māṁ śaṅkitumarhasi |
rāghavaḥ sa hi mē bhrātā jyēṣṭhaḥ pitr̥samō mataḥ || 9 ||

taṁ nivartayituṁ yāmi kākutsthaṁ vanavāsinam |
buddhiranyā na tē kāryā guha satyaṁ bravīmi tē || 10 ||

sa tu saṁhr̥ṣṭavadanaḥ śrutvā bharatabhāṣitam |
punarēvābravīdvākyaṁ bharataṁ prati harṣitaḥ || 11 ||

dhanyastvaṁ na tvayā tulyaṁ paśyāmi jagatītalē |
ayatnādāgataṁ rājyaṁ yastvaṁ tyaktumihēcchasi || 12 ||

śāśvatī khalu tē kīrtiḥ lōkānanucariṣyati |
yastvaṁ kr̥cchragataṁ rāmaṁ pratyānayitumicchasi || 13 ||

ēvaṁ sambhāṣamāṇasya guhasya bharataṁ tadā |
babhau naṣṭaprabhaḥ sūryō rajanī cābhyavartata || 14 ||

sannivēśya sa tāṁ sēnāṁ guhēna paritōṣitaḥ |
śatrughnēna saha śrīmān śayanaṁ punarāgamat || 15 ||

rāma cintāmayaḥ śōkō bharatasya mahātmanaḥ |
upasthitaḥ hyanarhasya dharmaprēkṣasya tādr̥śaḥ || 16 ||

antardāhēna dahanaḥ santāpayati rāghavam |
vana dāhābhisantaptaṁ gūḍhō:’gniriva pādapam || 17 ||

prasr̥taḥ sarvagātrēbhyaḥ svēdaṁ śōkāgnisambhavam |
yathā sūryāṁśusantaptaḥ himavān prasr̥taḥ himam || 18 ||

dhyānanirdaraśailēna viniśśvasitadhātunā |
dainyapādapasaṅghēna śōkāyāsādhiśr̥ṅgiṇā || 19 ||

pramōhānanta sattvēna santāpauṣadhivēṇunā |
ākrāntarduḥkha śailēna mahatā kaikayīsutaḥ || 20 ||

viniśśvasanvai bhr̥śadurmanāstataḥ
pramūḍhasañjñaḥ paramāpadaṁ gataḥ |
śamaṁ na lēbhē hr̥dayajvarārditaḥ
nararṣabhō:’yūthagatō yatharṣabhaḥ || 21 ||

guhēna sārdhaṁ bharataḥ samāgataḥ
mahānubhāvaḥ sajanaḥ samāhitaḥ |
sudurmanāstaṁ bharataṁ tadā punaḥ
guhaḥ samāśvāsayadagrajaṁ prati || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcāśītitamaḥ sargaḥ || 85 ||

ayōdhyākāṇḍa ṣaḍaśītitamaḥ sargaḥ (86) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed