Ayodhya Kanda Sarga 85 – अयोध्याकाण्ड पञ्चाशीतितमः सर्गः (८५)


॥ गुहसमागमः ॥

एवमुक्तस्तु भरतर्निषादाधिपतिं गुहम् ।
प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् ॥ १ ॥

ऊर्जितः खलु ते कामः कृतः मम गुरोस्सखे ।
यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि ॥ २ ॥

इत्युक्त्वा तु महातेजाः गुहं वचनमुत्तमम् ।
अब्रवीद्भरतः श्रीमान् निषादाधिपतिं पुनः ॥ ३ ॥

कतरेण गमिष्यामि भरद्वाजाश्रमं गुह ।
गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः ॥ ४ ॥

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
अब्रवीत् प्राञ्जलिर्वाक्यं गुहो गहनगोचरः ॥ ५ ॥

दाशास्त्वाऽनुगमिष्यन्ति धन्विनः सुसमाहिताः ।
अहं त्वाऽनुगमिष्यामि राजपुत्र महायशः ॥ ६ ॥

कच्छिन्न दुष्टः व्रजसि रामस्याक्लिष्टकर्मणः ।
इयं ते महती सेना शङ्कां जनयतीव मे ॥ ७ ॥

तमेवमभिभाषन्तमाकाशैव निर्मलः ।
भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् ॥ ८ ॥

माभूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि ।
राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मतः ॥ ९ ॥

तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् ।
बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते ॥ १० ॥

स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् ।
पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः ॥ ११ ॥

धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले ।
अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥ १२ ॥

शाश्वती खलु ते कीर्तिः लोकाननुचरिष्यति ।
यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥ १३ ॥

एवं सम्भाषमाणस्य गुहस्य भरतं तदा ।
बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत ॥ १४ ॥

सन्निवेश्य स तां सेनां गुहेन परितोषितः ।
शत्रुघ्नेन सह श्रीमान् शयनं पुनरागमत् ॥ १५ ॥

राम चिन्तामयः शोको भरतस्य महात्मनः ।
उपस्थितः ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः ॥ १६ ॥

अन्तर्दाहेन दहनः सन्तापयति राघवम् ।
वन दाहाभिसन्तप्तं गूढोऽग्निरिव पादपम् ॥ १७ ॥

प्रसृतः सर्वगात्रेभ्यः स्वेदं शोकाग्निसम्भवम् ।
यथा सूर्यांशुसन्तप्तः हिमवान् प्रसृतः हिमम् ॥ १८ ॥

ध्याननिर्दरशैलेन विनिश्श्वसितधातुना ।
दैन्यपादपसङ्घेन शोकायासाधिशृङ्गिणा ॥ १९ ॥

प्रमोहानन्त सत्त्वेन सन्तापौषधिवेणुना ।
आक्रान्तर्दुःख शैलेन महता कैकयीसुतः ॥ २० ॥

विनिश्श्वसन्वै भृशदुर्मनास्ततः
प्रमूढसञ्ज्ञः परमापदं गतः ।
शमं न लेभे हृदयज्वरार्दितः
नरर्षभोऽयूथगतो यथर्षभः ॥ २१ ॥

गुहेन सार्धं भरतः समागतः
महानुभावः सजनः समाहितः ।
सुदुर्मनास्तं भरतं तदा पुनः
गुहः समाश्वासयदग्रजं प्रति ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥

अयोध्याकाण्ड षडशीतितमः सर्गः (८६) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed