Skandopanishad – skandōpaniṣat


yatrāsambhinnatāṁ yāti svātiriktabhidātatiḥ |
saṁvinmātraṁ paraṁ brahma tatsvamātraṁ vijr̥mbhatē ||

ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvi nāvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

acyutō:’smi mahādēva tava kāruṇyalēśataḥ |
vijñānaghana ēvāsmi śivō:’smi kimataḥ param || 1 ||

na nijaṁ nijavadbhātyantaḥkaraṇajr̥mbhaṇāt |
antaḥkaraṇanāśēna saṁvinmātrasthitō hariḥ || 2 ||

saṁvinmātrasthitaścāhamajō:’smi kimataḥ param |
vyatiriktaṁ jaḍaṁ sarvaṁ svapnavacca vinaśyati || 3 ||

cijjaḍānāṁ tu yō draṣṭā sō:’cyutō jñānavigrahaḥ |
sa ēva hi mahādēvaḥ sa ēva hi mahāhariḥ || 4 ||

sa ēva hi jyōtiṣāṁ jyōtiḥ sa ēva paramēśvaraḥ |
sa ēva hi paraṁ brahma tadbrahmāhaṁ na saṁśayaḥ || 5 ||

jīvaḥ śivaḥ śivō jīvaḥ sa jīvaḥ kēvalaḥ śivaḥ |
tuṣēṇa baddhō vrīhiḥ syāttuṣābhāvēna taṇḍulaḥ || 6 ||

ēvaṁ baddhastathā jīvaḥ karmanāśē sadāśivaḥ |
pāśabaddhastathā jīvaḥ pāśamuktaḥ sadāśivaḥ || 7 ||

śivāya viṣṇurūpāya śivarūpāya viṣṇavē |
śivasya hr̥dayaṁ viṣṇurviṣṇōśca hr̥dayaṁ śivaḥ || 8 ||

yathā śivamayō viṣṇurēvaṁ viṣṇumayaḥ śivaḥ |
yathāntaraṁ na paśyāmi tathā mē svastirāyuṣi || 9 ||

yathāntaraṁ na bhēdāḥ syuḥ śivakēśavayōstathā |
dēhō dēvālayaḥ prōktaḥ sa jīvaḥ kēvalaḥ śivaḥ |
tyajēdajñānanirmālyaṁ sō:’haṁ-bhāvēna pūjayēt || 10 ||

abhēdadarśanaṁ jñānaṁ dhyānam nirviṣayaṁ manaḥ |
snānaṁ manōmalatyāgaḥ śaucamindriyanigrahaḥ || 11 ||

brahmāmr̥taṁ pibēdbhaikṣyamācarēddēharakṣaṇē |
vasēdēkāntikō bhūtvā caikāntē dvaitavarjitē || 12 ||

ityēvamācarēddhīmānsa ēvaṁ muktimāpnuyāt |
śrīparamadhāmnē svasti cirāyuṣyōnnama iti || 13 ||

viriñcinārāyaṇaśaṅkarātmakaṁ
nr̥siṁha dēvēśa tava prasādataḥ |
acintyamavyaktamanantamavyayaṁ
vēdātmakaṁ brahma nijaṁ vijānatē || 14 ||

tadviṣṇōḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ | divīva cakṣurātatam | tadviprāsō vipanyavō jāgr̥vāṁsaḥ samindhatē | viṣṇōryatparamaṁ padam | ityētannirvāṇānuśāsanamiti vēdānuśāsanamiti vēdānuśāsanamityupaniṣat || 15 ||

ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvi nāvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

iti skandōpaniṣatsamāptā |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed