Ayodhya Kanda Sarga 86 – ayōdhyākāṇḍa ṣaḍaśītitamaḥ sargaḥ (86)


|| guhavākyam ||

ācacakṣē:’tha sadbhāvaṁ lakṣmaṇasya mahātmanaḥ |
bharatāyāpramēyāya guhō gahanagōcaraḥ || 1 ||

taṁ jāgrataṁ guṇairyuktaṁ śaracāpāsidhāriṇam |
bhrātr̥guptyarthamatyantamahaṁ lakṣmaṇamabravam || 2 ||

iyaṁ tāta sukhā śayyā tvadarthamupakalpitā |
pratyāśvasi hi śēṣvāsyāṁ sukhaṁ rāghavanandana || 3 ||

ucitō:’yaṁ janaḥ sarvō duḥkhānāṁ tvaṁ sukhōcitaḥ |
dharmātmaṁstasya guptyarthaṁ jāgariṣyāmahē vayam || 4 ||

na hi rāmātpriyatarō mamāsti bhuvi kaścana |
mōtsukōbhūrbravīmyētadapyasatyaṁ tavāgrataḥ || 5 ||

asya prasādādāśaṁsē lōkē:’smin sumahadyaśaḥ |
dharmāvāptiṁ ca vipulāmarthāvāptiṁ ca kēvalām || 6 ||

sō:’haṁ priyasakhaṁ rāmaṁ śayānaṁ saha sītayā |
rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svairjñātibhiḥ saha || 7 ||

na hi mē:’viditaṁ kiñcidvanē:’smiṁścarataḥ sadā |
caturaṅgaṁ hyapi balaṁ prasahēma vayaṁ yudhi || 8 ||

ēvamasmābhiruktēna lakṣmaṇēna mahātmanā |
anunītā vayaṁ sarvē dharmamēvānupaśyatā || 9 ||

kathaṁ dāśarathau bhūmau śayānē saha sītayā |
śakyā nidrā mayā labdhuṁ jīvitaṁ vā sukhāni vā || 10 ||

yō na dēvāsuraiḥ sarvaiḥ śakyaḥ prasahituṁ yudhi |
taṁ paśya guha saṁviṣṭaṁ tr̥ṇēṣu saha sītayā || 11 ||

mahatā tapasā labdhō vividhaiśca pariśramaiḥ |
ēkō daśarathasyaiṣa putraḥ sadr̥śalakṣaṇaḥ || 12 ||

asminpravrājitē rājā na ciraṁ vartayiṣyati |
vidhavā mēdinī nūnaṁ kṣipramēva bhaviṣyati || 13 ||

vinadya sumahānādaṁ śramēṇōparatāḥ striyaḥ |
nirghōṣōparataṁ nūnamadya rājanivēśanam || 14 || [viratō]

kausalyā caiva rājā ca tathaiva jananī mama |
nāśaṁsē yadi jīvēyuḥ sarvē tē śarvarīmimām || 15 ||

jīvēdapi hi mē mātā śatrughnasyānvavēkṣayā |
duḥkhitā yā tu kausalyā vīrasūrvinaśiṣyati || 16 ||

atikrāntamatikrāntamanavāpya manōratham |
rājyē rāmamanikṣipya pitā mē vinaśiṣyati || 17 ||

siddhārthāḥ pitaraṁ vr̥ttaṁ tasminkālē hyupasthitē |
prētakāryēṣu sarvēṣu saṁskariṣyanti bhūmipam || 18 ||

ramyacatvarasaṁsthānāṁ suvibhakta mahāpathām |
harmyaprāsādasampannāṁ sarvaratnavibhūṣitām || 19 ||

gajāśvarathasambādhāṁ tūryanādavināditām |
sarvakalyāṇasampūrṇāṁ hr̥ṣṭapuṣṭajanākulām || 20 ||

ārāmōdyānasampūrṇāṁ samājōtsavaśālinīm |
sukhitā vicariṣyanti rājadhānīṁ piturmama || 21 ||

api satyapratijnēna sārdhaṁ kuśalinā vayam |
nivr̥ttē samayē hyasmin sukhitāḥ praviśēmahi || 22 ||

paridēvayamānasya tasyaivaṁ sumahātmanaḥ |
tiṣṭhatō rājaputrasya śarvarī sā:’tyavartata || 23 ||

prabhātē vimalē sūryē kārayitvā jaṭāvubhau |
asmin bhāgīrathītīrē sukhaṁ santāritau mayā || 24 ||

jaṭā dharau tau drumacīravāsasau
mahābalau kuñjara yūthapōpamau |
varēṣucāpāsidharau parantapau
vyavēkṣamāṇau saha sītayā gatau || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaḍaśītitamaḥ sargaḥ || 86 ||

ayōdhyākāṇḍa saptāśītitamaḥ sargaḥ (87) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed