Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| guhavākyam ||
ācacakṣē:’tha sadbhāvaṁ lakṣmaṇasya mahātmanaḥ |
bharatāyāpramēyāya guhō gahanagōcaraḥ || 1 ||
taṁ jāgrataṁ guṇairyuktaṁ śaracāpāsidhāriṇam |
bhrātr̥guptyarthamatyantamahaṁ lakṣmaṇamabravam || 2 ||
iyaṁ tāta sukhā śayyā tvadarthamupakalpitā |
pratyāśvasi hi śēṣvāsyāṁ sukhaṁ rāghavanandana || 3 ||
ucitō:’yaṁ janaḥ sarvō duḥkhānāṁ tvaṁ sukhōcitaḥ |
dharmātmaṁstasya guptyarthaṁ jāgariṣyāmahē vayam || 4 ||
na hi rāmātpriyatarō mamāsti bhuvi kaścana |
mōtsukōbhūrbravīmyētadapyasatyaṁ tavāgrataḥ || 5 ||
asya prasādādāśaṁsē lōkē:’smin sumahadyaśaḥ |
dharmāvāptiṁ ca vipulāmarthāvāptiṁ ca kēvalām || 6 ||
sō:’haṁ priyasakhaṁ rāmaṁ śayānaṁ saha sītayā |
rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svairjñātibhiḥ saha || 7 ||
na hi mē:’viditaṁ kiñcidvanē:’smiṁścarataḥ sadā |
caturaṅgaṁ hyapi balaṁ prasahēma vayaṁ yudhi || 8 ||
ēvamasmābhiruktēna lakṣmaṇēna mahātmanā |
anunītā vayaṁ sarvē dharmamēvānupaśyatā || 9 ||
kathaṁ dāśarathau bhūmau śayānē saha sītayā |
śakyā nidrā mayā labdhuṁ jīvitaṁ vā sukhāni vā || 10 ||
yō na dēvāsuraiḥ sarvaiḥ śakyaḥ prasahituṁ yudhi |
taṁ paśya guha saṁviṣṭaṁ tr̥ṇēṣu saha sītayā || 11 ||
mahatā tapasā labdhō vividhaiśca pariśramaiḥ |
ēkō daśarathasyaiṣa putraḥ sadr̥śalakṣaṇaḥ || 12 ||
asminpravrājitē rājā na ciraṁ vartayiṣyati |
vidhavā mēdinī nūnaṁ kṣipramēva bhaviṣyati || 13 ||
vinadya sumahānādaṁ śramēṇōparatāḥ striyaḥ |
nirghōṣōparataṁ nūnamadya rājanivēśanam || 14 || [viratō]
kausalyā caiva rājā ca tathaiva jananī mama |
nāśaṁsē yadi jīvēyuḥ sarvē tē śarvarīmimām || 15 ||
jīvēdapi hi mē mātā śatrughnasyānvavēkṣayā |
duḥkhitā yā tu kausalyā vīrasūrvinaśiṣyati || 16 ||
atikrāntamatikrāntamanavāpya manōratham |
rājyē rāmamanikṣipya pitā mē vinaśiṣyati || 17 ||
siddhārthāḥ pitaraṁ vr̥ttaṁ tasminkālē hyupasthitē |
prētakāryēṣu sarvēṣu saṁskariṣyanti bhūmipam || 18 ||
ramyacatvarasaṁsthānāṁ suvibhakta mahāpathām |
harmyaprāsādasampannāṁ sarvaratnavibhūṣitām || 19 ||
gajāśvarathasambādhāṁ tūryanādavināditām |
sarvakalyāṇasampūrṇāṁ hr̥ṣṭapuṣṭajanākulām || 20 ||
ārāmōdyānasampūrṇāṁ samājōtsavaśālinīm |
sukhitā vicariṣyanti rājadhānīṁ piturmama || 21 ||
api satyapratijnēna sārdhaṁ kuśalinā vayam |
nivr̥ttē samayē hyasmin sukhitāḥ praviśēmahi || 22 ||
paridēvayamānasya tasyaivaṁ sumahātmanaḥ |
tiṣṭhatō rājaputrasya śarvarī sā:’tyavartata || 23 ||
prabhātē vimalē sūryē kārayitvā jaṭāvubhau |
asmin bhāgīrathītīrē sukhaṁ santāritau mayā || 24 ||
jaṭā dharau tau drumacīravāsasau
mahābalau kuñjara yūthapōpamau |
varēṣucāpāsidharau parantapau
vyavēkṣamāṇau saha sītayā gatau || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaḍaśītitamaḥ sargaḥ || 86 ||
ayōdhyākāṇḍa saptāśītitamaḥ sargaḥ (87) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.