Ayodhya Kanda Sarga 87 – ayōdhyākāṇḍa saptāśītitamaḥ sargaḥ (87)


|| rāmaśayanādipraśnaḥ ||

guhasya vacanaṁ śrutvā bharatō bhr̥śamapriyam |
dhyānam jagāma tatraiva yatra tacchrutamapriyam || 1 ||

sukumārō mahāsattvaḥ siṁhaskandhō mahābhujaḥ |
puṇḍarīkaviśālākṣastaruṇaḥ priyadarśanaḥ || 2 ||

pratyāśvasya muhūrtaṁ tu kālaṁ paramadurmanāḥ |
papāta sahasā tōtraiḥ hyatividdha iva dvipaḥ || 3 ||

tadavasthaṁ tu bharataṁ śatrughnō:’nantara sthitaḥ |
pariṣvajya rurōdōccairvisañjñaḥ śōkakarśitaḥ || 5 ||

tataḥ sarvāḥ samāpēturmātarō bharatasya tāḥ |
upavāsakr̥śā dīnā bharturvyasanakarśitāḥ || 6 ||

tāśca taṁ patitaṁ bhūmau rudantyaḥ paryavārayan |
kausalyā tvanusr̥tyainaṁ durmanāḥ pariṣasvajē || 7 ||

vatsalā svaṁ yathā vatsamupagūhya tapasvinī |
paripapraccha bharataṁ rudantī śōkalālasā || 8 ||

putra vyādhirna tē kaccit śarīraṁ paribādhatē |
adya rājakulasyāsya tvadadhīnaṁ hi jīvitam || 9 ||

tvāṁ dr̥ṣṭvā putra jīvāmi rāmē sabhrātr̥kē gatē |
vr̥ttē daśarathē rājñi nāthaikastvamadya naḥ || 10 ||

kaccinnu lakṣmaṇē putra śrutaṁ tē kiñcidapriyam |
putrē vā hyēkaputrāyāḥ sahabhāryē vanaṁ gatē || 11 ||

sa muhūrtaṁ samāśvasya rudannēva mahāyaśāḥ |
kausalyāṁ parisāntvēdaṁ guhaṁ vacanamabravīt || 12 ||

bhrātā mē kvāvasadrātrau kva sītā kva ca lakṣmaṇaḥ |
asvapacchayanē kasmin kiṁ bhuktvā guha śaṁsa mē || 13 ||

sō:’bravīdbharataṁ hr̥ṣṭō niṣādādhipatirguhaḥ |
yadvidhaṁ pratipēdē ca rāmē priyahitē:’tithau || 14 ||

annamuccāvacaṁ bhakṣāḥ phalāni vividhāni ca |
rāmāyābhyavahārārthaṁ bahu cōpahr̥taṁ mayā || 15 ||

tatsarvaṁ pratyanujñāsīdrāmaḥ satya parākramaḥ |
na tu tatpratyagr̥hṇātsa kṣatra dharmamanusmaran || 16 ||

na hyasmābhiḥ pratigrāhyaṁ sakhē dēyaṁ tu sarvadā |
iti tēna vayaṁ rājan anunītā mahātmanā || 17 ||

lakṣmaṇēna samānītaṁ pītvā vāri mahāyaśāḥ |
aupavāsyaṁ tadā:’kārṣīdrāghavaḥ saha sītayā || 18 ||

tatastu jalaśēṣēṇa lakṣmaṇō:’pyakarōttadā |
vāgyatāstē trayaḥ sandhyāṁ samupāsata saṁhitāḥ || 19 ||

saumitristu tataḥ paścādakarōtsvāstaraṁ śubham |
svayamānīya barhīṁṣi kṣipraṁ rāghavakāraṇāt || 20 ||

tasmin samāviśadrāmaḥ svāstarē saha sītayā |
prakṣālya ca tayōḥ pādau apacakrāma lakṣmaṇaḥ || 21 ||

ētattadiṅgudīmūlamidamēva ca tattr̥ṇam |
yasmin rāmaśca sītā ca rātriṁ tāṁ śayitāvubhau || 22 ||

niyamya pr̥ṣṭhē tu talāṅgulitravān
śaraiḥ supūrṇāviṣudhī parantapaḥ |
mahaddhanuḥ sajyamupōhya lakṣmaṇō
niśāmatiṣṭhatparitō:’sya kēvalam || 23 ||

tatastvahaṁ cōttamabāṇa cāpadhr̥t
sthitō:’bhavaṁ tatra sa yatra lakṣmaṇaḥ |
atandribhirjñātibhirātta kārmukaiḥ
mahēndrakalpaṁ paripālayaṁstadā || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptāśītitamaḥ sargaḥ || 87 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed