Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmaśayanādipraśnaḥ ||
guhasya vacanaṁ śrutvā bharatō bhr̥śamapriyam |
dhyānam jagāma tatraiva yatra tacchrutamapriyam || 1 ||
sukumārō mahāsattvaḥ siṁhaskandhō mahābhujaḥ |
puṇḍarīkaviśālākṣastaruṇaḥ priyadarśanaḥ || 2 ||
pratyāśvasya muhūrtaṁ tu kālaṁ paramadurmanāḥ |
papāta sahasā tōtraiḥ hyatividdha iva dvipaḥ || 3 ||
tadavasthaṁ tu bharataṁ śatrughnō:’nantara sthitaḥ |
pariṣvajya rurōdōccairvisañjñaḥ śōkakarśitaḥ || 5 ||
tataḥ sarvāḥ samāpēturmātarō bharatasya tāḥ |
upavāsakr̥śā dīnā bharturvyasanakarśitāḥ || 6 ||
tāśca taṁ patitaṁ bhūmau rudantyaḥ paryavārayan |
kausalyā tvanusr̥tyainaṁ durmanāḥ pariṣasvajē || 7 ||
vatsalā svaṁ yathā vatsamupagūhya tapasvinī |
paripapraccha bharataṁ rudantī śōkalālasā || 8 ||
putra vyādhirna tē kaccit śarīraṁ paribādhatē |
adya rājakulasyāsya tvadadhīnaṁ hi jīvitam || 9 ||
tvāṁ dr̥ṣṭvā putra jīvāmi rāmē sabhrātr̥kē gatē |
vr̥ttē daśarathē rājñi nāthaikastvamadya naḥ || 10 ||
kaccinnu lakṣmaṇē putra śrutaṁ tē kiñcidapriyam |
putrē vā hyēkaputrāyāḥ sahabhāryē vanaṁ gatē || 11 ||
sa muhūrtaṁ samāśvasya rudannēva mahāyaśāḥ |
kausalyāṁ parisāntvēdaṁ guhaṁ vacanamabravīt || 12 ||
bhrātā mē kvāvasadrātrau kva sītā kva ca lakṣmaṇaḥ |
asvapacchayanē kasmin kiṁ bhuktvā guha śaṁsa mē || 13 ||
sō:’bravīdbharataṁ hr̥ṣṭō niṣādādhipatirguhaḥ |
yadvidhaṁ pratipēdē ca rāmē priyahitē:’tithau || 14 ||
annamuccāvacaṁ bhakṣāḥ phalāni vividhāni ca |
rāmāyābhyavahārārthaṁ bahu cōpahr̥taṁ mayā || 15 ||
tatsarvaṁ pratyanujñāsīdrāmaḥ satya parākramaḥ |
na tu tatpratyagr̥hṇātsa kṣatra dharmamanusmaran || 16 ||
na hyasmābhiḥ pratigrāhyaṁ sakhē dēyaṁ tu sarvadā |
iti tēna vayaṁ rājan anunītā mahātmanā || 17 ||
lakṣmaṇēna samānītaṁ pītvā vāri mahāyaśāḥ |
aupavāsyaṁ tadā:’kārṣīdrāghavaḥ saha sītayā || 18 ||
tatastu jalaśēṣēṇa lakṣmaṇō:’pyakarōttadā |
vāgyatāstē trayaḥ sandhyāṁ samupāsata saṁhitāḥ || 19 ||
saumitristu tataḥ paścādakarōtsvāstaraṁ śubham |
svayamānīya barhīṁṣi kṣipraṁ rāghavakāraṇāt || 20 ||
tasmin samāviśadrāmaḥ svāstarē saha sītayā |
prakṣālya ca tayōḥ pādau apacakrāma lakṣmaṇaḥ || 21 ||
ētattadiṅgudīmūlamidamēva ca tattr̥ṇam |
yasmin rāmaśca sītā ca rātriṁ tāṁ śayitāvubhau || 22 ||
niyamya pr̥ṣṭhē tu talāṅgulitravān
śaraiḥ supūrṇāviṣudhī parantapaḥ |
mahaddhanuḥ sajyamupōhya lakṣmaṇō
niśāmatiṣṭhatparitō:’sya kēvalam || 23 ||
tatastvahaṁ cōttamabāṇa cāpadhr̥t
sthitō:’bhavaṁ tatra sa yatra lakṣmaṇaḥ |
atandribhirjñātibhirātta kārmukaiḥ
mahēndrakalpaṁ paripālayaṁstadā || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptāśītitamaḥ sargaḥ || 87 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.