Sri Shiva Sahasranamavali – śrī śiva sahasranāmāvalī


ōṁ sthirāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ prabhavē namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ pravarāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ varāya namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ sarvavikhyātāya namaḥ |
ōṁ sarvasmai namaḥ |
ōṁ sarvakarāya namaḥ |
ōṁ bhavāya namaḥ |
ōṁ jaṭinē namaḥ |
ōṁ carmiṇē namaḥ |
ōṁ śikhaṇḍinē namaḥ |
ōṁ sarvāṅgāya namaḥ |
ōṁ sarvabhāvanāya namaḥ |
ōṁ harāya namaḥ |
ōṁ hariṇākṣāya namaḥ |
ōṁ sarvabhūtaharāya namaḥ | 20 |

ōṁ prabhavē namaḥ |
ōṁ pravr̥ttayē namaḥ |
ōṁ nivr̥ttayē namaḥ |
ōṁ niyatāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ dhruvāya namaḥ |
ōṁ śmaśānavāsinē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ khacarāya namaḥ |
ōṁ gōcarāya namaḥ |
ōṁ ardanāya namaḥ |
ōṁ abhivādyāya namaḥ |
ōṁ mahākarmaṇē namaḥ |
ōṁ tapasvinē namaḥ |
ōṁ bhūtabhāvanāya namaḥ |
ōṁ unmattavēṣapracchannāya namaḥ |
ōṁ sarvalōkaprajāpatayē namaḥ |
ōṁ mahārūpāya namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ vr̥ṣarūpāya namaḥ | 40 |

ōṁ mahāyaśasē namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ sarvabhūtātmanē namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ mahāhanavē namaḥ |
ōṁ lōkapālāya namaḥ |
ōṁ antarhitātmanē namaḥ |
ōṁ prasādāya namaḥ |
ōṁ hayagardabhayē namaḥ |
ōṁ pavitrāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ niyamāya namaḥ |
ōṁ niyamāśritāya namaḥ |
ōṁ sarvakarmaṇē namaḥ |
ōṁ svayambhūtāya namaḥ |
ōṁ ādayē namaḥ |
ōṁ ādikarāya namaḥ |
ōṁ nidhayē namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ viśālākṣāya namaḥ | 60 |

ōṁ sōmāya namaḥ |
ōṁ nakṣatrasādhakāya namaḥ |
ōṁ candrāya namaḥ |
ōṁ sūryāya namaḥ |
ōṁ śanayē namaḥ |
ōṁ kētavē namaḥ |
ōṁ grahāya namaḥ |
ōṁ grahapatayē namaḥ |
ōṁ varāya namaḥ
ōṁ atrayē namaḥ |
ōṁ atryā namaskartrē namaḥ |
ōṁ mr̥gabāṇārpaṇāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ mahātapasē namaḥ |
ōṁ ghōratapasē namaḥ |
ōṁ adīnāya namaḥ |
ōṁ dīnasādhakāya namaḥ |
ōṁ saṁvatsarakarāya namaḥ |
ōṁ mantrāya namaḥ |
ōṁ pramāṇāya namaḥ | 80 |

ōṁ paramāya tapasē namaḥ |
ōṁ yōginē namaḥ |
ōṁ yōjyāya namaḥ |
ōṁ mahābījāya namaḥ |
ōṁ mahārētasē namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ suvarṇarētasē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ subījāya namaḥ |
ōṁ bījavāhanāya namaḥ |
ōṁ daśabāhavē namaḥ |
ōṁ animiṣāya namaḥ |
ōṁ nīlakaṇṭhāya namaḥ |
ōṁ umāpatayē namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ svayaṁśrēṣṭhāya namaḥ |
ōṁ balavīrāya namaḥ |
ōṁ balāya namaḥ |
ōṁ gaṇāya gaṇakartrē namaḥ |
ōṁ gaṇapatayē namaḥ | 100 |

ōṁ digvāsasē namaḥ |
ōṁ kāmāya namaḥ |
ōṁ mantravidē namaḥ |
ōṁ paramō mantrāya namaḥ |
ōṁ sarvabhāvakarāya namaḥ |
ōṁ harāya namaḥ |
ōṁ kamaṇḍaludharāya namaḥ |
ōṁ dhanvinē namaḥ |
ōṁ bāṇahastāya namaḥ |
ōṁ kapālavatē namaḥ |
ōṁ aśaninē namaḥ |
ōṁ śataghninē namaḥ |
ōṁ khaḍginē namaḥ |
ōṁ paṭ-ṭiśinē namaḥ |
ōṁ āyudhinē namaḥ |
ōṁ mahatē namaḥ |
ōṁ sruvahastāya namaḥ |
ōṁ surūpāya namaḥ |
ōṁ tējasē namaḥ |
ōṁ tējaskarāya nidhayē namaḥ | 120 |

ōṁ uṣṇīṣiṇē namaḥ |
ōṁ suvaktrāya namaḥ |
ōṁ udagrāya namaḥ |
ōṁ vinatāya namaḥ |
ōṁ dīrghāya namaḥ |
ōṁ harikēśāya namaḥ |
ōṁ sutīrthāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ sr̥gālarūpāya namaḥ |
ōṁ siddhārthāya namaḥ |
ōṁ muṇḍāya namaḥ |
ōṁ sarvaśubhaṅkarāya namaḥ |
ōṁ ajāya namaḥ |
ōṁ bahurūpāya namaḥ |
ōṁ gandhadhāriṇē namaḥ |
ōṁ kapardinē namaḥ |
ōṁ ūrdhvarētasē namaḥ |
ōṁ ūrdhvaliṅgāya namaḥ |
ōṁ ūrdhvaśāyinē namaḥ |
ōṁ nabhaḥ sthalāya namaḥ | 140 |

ōṁ trijaṭinē namaḥ |
ōṁ cīravāsasē namaḥ |
ōṁ rudrāya namaḥ |
ōṁ sēnāpatayē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ ahaścarāya namaḥ |
ōṁ naktañcarāya namaḥ |
ōṁ tigmamanyavē namaḥ |
ōṁ suvarcasāya namaḥ |
ōṁ gajaghnē namaḥ |
ōṁ daityaghnē namaḥ |
ōṁ kālāya namaḥ |
ōṁ lōkadhātrē namaḥ |
ōṁ guṇākarāya namaḥ |
ōṁ siṁhaśārdūlarūpāya namaḥ |
ōṁ ārdracarmāmbarāvr̥tāya namaḥ |
ōṁ kālayōginē namaḥ |
ōṁ mahānādāya namaḥ |
ōṁ sarvakāmāya namaḥ |
ōṁ catuṣpathāya namaḥ | 160 |

ōṁ niśācarāya namaḥ |
ōṁ prētacāriṇē namaḥ |
ōṁ bhūtacāriṇē namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ bahubhūtāya namaḥ |
ōṁ bahudharāya namaḥ |
ōṁ svarbhānavē namaḥ |
ōṁ amitāya namaḥ |
ōṁ gatayē namaḥ |
ōṁ nr̥tyapriyāya namaḥ |
ōṁ nityanartāya namaḥ |
ōṁ nartakāya namaḥ |
ōṁ sarvalālasāya namaḥ |
ōṁ ghōrāya namaḥ |
ōṁ mahātapasē namaḥ |
ōṁ pāśāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ giriruhāya namaḥ |
ōṁ nabhasē namaḥ |
ōṁ sahasrahastāya namaḥ | 180 |

ōṁ vijayāya namaḥ |
ōṁ vyavasāyāya namaḥ |
ōṁ atandritāya namaḥ |
ōṁ adharṣaṇāya namaḥ |
ōṁ dharṣaṇātmanē namaḥ |
ōṁ yajñaghnē namaḥ |
ōṁ kāmanāśakāya namaḥ |
ōṁ dakṣayāgāpahāriṇē namaḥ |
ōṁ susahāya namaḥ |
ōṁ madhyamāya namaḥ |
ōṁ tējōpahāriṇē namaḥ |
ōṁ balaghnē namaḥ |
ōṁ muditāya namaḥ |
ōṁ arthāya namaḥ |
ōṁ ajitāya namaḥ |
ōṁ avarāya namaḥ |
ōṁ gambhīraghōṣaya namaḥ |
ōṁ gambhīrāya namaḥ |
ōṁ gambhīrabalavāhanāya namaḥ |
ōṁ nyagrōdharūpāya namaḥ | 200 |

ōṁ nyagrōdhāya namaḥ |
ōṁ vr̥kṣakarṇasthitayē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ sutīkṣṇadaśanāya namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ mahānanāya namaḥ |
ōṁ viṣvaksēnāya namaḥ |
ōṁ harāya namaḥ |
ōṁ yajñāya namaḥ |
ōṁ samyugāpīḍavāhanāya namaḥ |
ōṁ tīkṣṇatāpāya namaḥ |
ōṁ haryaśvāya namaḥ |
ōṁ sahāyāya namaḥ |
ōṁ karmakālavidē namaḥ |
ōṁ viṣṇuprasāditāya namaḥ |
ōṁ yajñāya namaḥ |
ōṁ samudrāya namaḥ
ōṁ baḍabāmukhāya namaḥ |
ōṁ hutāśanasahāyāya namaḥ |
ōṁ praśāntātmanē namaḥ | 220 |

ōṁ hutāśanāya namaḥ |
ōṁ ugratējasē namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ janyāya namaḥ |
ōṁ vijayakālavidē namaḥ |
ōṁ jyōtiṣāmayanāya namaḥ |
ōṁ siddhayē namaḥ |
ōṁ sarvavigrahāya namaḥ |
ōṁ śikhinē namaḥ |
ōṁ muṇḍinē namaḥ |
ōṁ jaṭinē namaḥ |
ōṁ jvālinē namaḥ |
ōṁ mūrtijāya namaḥ |
ōṁ mūrdhagāya namaḥ |
ōṁ balinē namaḥ |
ōṁ vaiṇavinē namaḥ |
ōṁ paṇavinē namaḥ |
ōṁ tālinē namaḥ |
ōṁ khalinē namaḥ |
ōṁ kālakaṭaṅkaṭāya namaḥ | 240 |

ōṁ nakṣatravigrahamatayē namaḥ |
ōṁ guṇabuddhayē namaḥ |
ōṁ layāya namaḥ |
ōṁ agamāya namaḥ |
ōṁ prajāpatayē namaḥ |
ōṁ viśvabāhavē namaḥ |
ōṁ vibhāgāya namaḥ |
ōṁ sarvagāya
ōṁ amukhāya namaḥ |
ōṁ vimōcanāya namaḥ |
ōṁ susaraṇāya namaḥ |
ōṁ hiraṇyakavacōdbhavāya namaḥ |
ōṁ mēḍhrajāya namaḥ |
ōṁ balacāriṇē namaḥ |
ōṁ mahīcāriṇē namaḥ |
ōṁ srutāya namaḥ |
ōṁ sarvatūryaninādinē namaḥ |
ōṁ sarvatōdyaparigrahāya namaḥ |
ōṁ vyālarūpāya namaḥ |
ōṁ guhāvāsinē namaḥ | 260 |

ōṁ guhāya namaḥ |
ōṁ mālinē namaḥ |
ōṁ taraṅgavidē namaḥ |
ōṁ tridaśāya namaḥ |
ōṁ trikāladr̥śē namaḥ |
ōṁ karmasarvabandhavimōcanāya namaḥ |
ōṁ asurēndrāṇāṁ bandhanāya namaḥ |
ōṁ yudhi śatruvināśanāya namaḥ |
ōṁ sāṅkhyapradāya namaḥ |
ōṁ durvāsasē namaḥ |
ōṁ sarvasādhuniṣēvitāya namaḥ |
ōṁ praskandanāya namaḥ |
ōṁ vibhāgajñāya namaḥ |
ōṁ atulyāya namaḥ |
ōṁ yajñavibhāgavidē namaḥ |
ōṁ sarvavāsāya namaḥ |
ōṁ sarvacāriṇē namaḥ |
ōṁ durvāsasē namaḥ |
ōṁ vāsavāya namaḥ |
ōṁ amarāya namaḥ | 280 |

ōṁ haimāya namaḥ |
ōṁ hēmakarāya namaḥ |
ōṁ ayajñāya namaḥ |
ōṁ sarvadhāriṇē namaḥ |
ōṁ dharōttamāya namaḥ |
ōṁ lōhitākṣāya namaḥ |
ōṁ mahākṣāya namaḥ |
ōṁ vijayākṣāya namaḥ |
ōṁ viśāradāya namaḥ |
ōṁ saṅgrahāya namaḥ |
ōṁ nigrahāya namaḥ |
ōṁ kartrē namaḥ |
ōṁ sarpacīranivāsanāya namaḥ |
ōṁ mukhyāya namaḥ |
ōṁ amukhyāya namaḥ |
ōṁ dēhāya namaḥ |
ōṁ kāhalayē namaḥ |
ōṁ sarvakāmadāya namaḥ |
ōṁ sarvakālaprasādayē namaḥ |
ōṁ subalāya namaḥ | 300 |

ōṁ balarūpadhr̥tē namaḥ |
ōṁ sarvakāmavarāya namaḥ |
ōṁ sarvadāya namaḥ |
ōṁ sarvatōmukhāya namaḥ |
ōṁ ākāśanirvirūpāya namaḥ |
ōṁ nipātinē namaḥ |
ōṁ avaśāya namaḥ |
ōṁ khagāya namaḥ |
ōṁ raudrarūpāya namaḥ |
ōṁ aṁśavē namaḥ |
ōṁ ādityāya namaḥ |
ōṁ bahuraśmayē namaḥ |
ōṁ suvarcasinē namaḥ |
ōṁ vasuvēgāya namaḥ |
ōṁ mahāvēgāya namaḥ |
ōṁ manōvēgāya namaḥ |
ōṁ niśācarāya namaḥ |
ōṁ sarvavāsinē namaḥ |
ōṁ śriyāvāsinē namaḥ |
ōṁ upadēśakarāya namaḥ | 320 |

ōṁ akarāya namaḥ |
ōṁ munayē namaḥ |
ōṁ ātmanirālōkāya namaḥ |
ōṁ sambhagnāya namaḥ |
ōṁ sahasradāya namaḥ |
ōṁ pakṣiṇē namaḥ |
ōṁ pakṣarūpāya namaḥ |
ōṁ atidīptāya namaḥ |
ōṁ viśāṁ patayē namaḥ |
ōṁ unmādāya namaḥ |
ōṁ madanāya namaḥ |
ōṁ kāmāya namaḥ |
ōṁ aśvatthāya namaḥ |
ōṁ arthakarāya namaḥ |
ōṁ yaśasē namaḥ |
ōṁ vāmadēvāya namaḥ |
ōṁ vāmāya namaḥ |
ōṁ prācē namaḥ |
ōṁ dakṣiṇāya namaḥ |
ōṁ vāmanāya namaḥ | 340 |

ōṁ siddhayōginē namaḥ |
ōṁ maharṣayē namaḥ |
ōṁ siddhārthāya namaḥ |
ōṁ siddhasādhakāya namaḥ |
ōṁ bhikṣavē namaḥ |
ōṁ bhikṣurūpāya namaḥ |
ōṁ vipaṇāya namaḥ |
ōṁ mr̥davē namaḥ |
ōṁ avyayāya namaḥ |
ōṁ mahāsēnāya namaḥ |
ōṁ viśākhāya namaḥ |
ōṁ ṣaṣṭibhāgāya namaḥ |
ōṁ gavāṁ patayē namaḥ |
ōṁ vajrahastāya namaḥ |
ōṁ viṣkambhinē namaḥ |
ōṁ camūstambhanāya namaḥ |
ōṁ vr̥ttāvr̥ttakarāya namaḥ |
ōṁ tālāya namaḥ |
ōṁ madhavē namaḥ |
ōṁ madhukalōcanāya namaḥ | 360 |

ōṁ vācaspatyāya namaḥ |
ōṁ vājasanāya namaḥ |
ōṁ nityamāśramapūjitāya namaḥ |
ōṁ brahmacāriṇē namaḥ |
ōṁ lōkacāriṇē namaḥ |
ōṁ sarvacāriṇē namaḥ |
ōṁ vicāravidē namaḥ |
ōṁ īśānāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ kālāya namaḥ |
ōṁ niśācāriṇē namaḥ |
ōṁ pinākabhr̥tē namaḥ |
ōṁ nimittasthāya namaḥ |
ōṁ nimittāya namaḥ |
ōṁ nandayē namaḥ |
ōṁ nandikarāya namaḥ |
ōṁ harayē namaḥ |
ōṁ nandīśvarāya namaḥ |
ōṁ nandinē namaḥ |
ōṁ nandanāya namaḥ | 380 |

ōṁ nandivardhanāya namaḥ |
ōṁ bhagahāriṇē namaḥ |
ōṁ nihantrē namaḥ |
ōṁ kālāya namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ pitāmahāya namaḥ |
ōṁ caturmukhāya namaḥ |
ōṁ mahāliṅgāya namaḥ |
ōṁ cāruliṅgāya namaḥ |
ōṁ liṅgādhyakṣāya namaḥ |
ōṁ surādhyakṣāya namaḥ |
ōṁ yōgādhyakṣāya namaḥ |
ōṁ yugāvahāya namaḥ |
ōṁ bījādhyakṣāya namaḥ |
ōṁ bījakartrē namaḥ |
ōṁ adhyātmānugatāya namaḥ |
ōṁ balāya namaḥ |
ōṁ itihāsāya namaḥ |
ōṁ sakalpāya namaḥ |
ōṁ gautamāya namaḥ | 400 |

ōṁ niśākarāya namaḥ |
ōṁ dambhāya namaḥ |
ōṁ adambhāya namaḥ |
ōṁ vaidambhāya namaḥ |
ōṁ vaśyāya namaḥ |
ōṁ vaśakarāya namaḥ |
ōṁ kalayē namaḥ |
ōṁ lōkakartrē namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ mahākartrē namaḥ |
ōṁ anauṣadhāya namaḥ |
ōṁ akṣarāya namaḥ |
ōṁ paramāya brahmaṇē namaḥ |
ōṁ balavatē namaḥ |
ōṁ śakrāya namaḥ |
ōṁ nītayē namaḥ |
ōṁ anītayē namaḥ |
ōṁ śuddhātmanē namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ mānyāya namaḥ | 420 |

ōṁ gatāgatāya namaḥ |
ōṁ bahuprasādāya namaḥ |
ōṁ susvapnāya namaḥ |
ōṁ darpaṇāya namaḥ |
ōṁ amitrajitē namaḥ |
ōṁ vēdakārāya namaḥ |
ōṁ mantrakārāya namaḥ |
ōṁ viduṣē namaḥ |
ōṁ samaramardanāya namaḥ |
ōṁ mahāmēghanivāsinē namaḥ |
ōṁ mahāghōrāya namaḥ |
ōṁ vaśīnē namaḥ |
ōṁ karāya namaḥ |
ōṁ agnijvālāya namaḥ |
ōṁ mahājvālāya namaḥ |
ōṁ atidhūmrāya namaḥ |
ōṁ hutāya namaḥ |
ōṁ haviṣē namaḥ |
ōṁ vr̥ṣaṇāya namaḥ |
ōṁ śaṅkarāya namaḥ | 440 |

ōṁ nityavarcasvinē namaḥ |
ōṁ dhūmakētanāya namaḥ |
ōṁ nīlāya namaḥ |
ōṁ aṅgalubdhāya namaḥ |
ōṁ śōbhanāya namaḥ |
ōṁ niravagrahāya namaḥ |
ōṁ svastidāya namaḥ |
ōṁ svastibhāvāya namaḥ |
ōṁ bhāginē namaḥ |
ōṁ bhāgakarāya namaḥ |
ōṁ laghavē namaḥ |
ōṁ utsaṅgāya namaḥ |
ōṁ mahāṅgāya namaḥ |
ōṁ mahāgarbhaparāyaṇāya namaḥ |
ōṁ kr̥ṣṇavarṇāya namaḥ |
ōṁ suvarṇāya namaḥ |
ōṁ sarvadēhināmindriyāya namaḥ |
ōṁ mahāpādāya namaḥ |
ōṁ mahāhastāya namaḥ |
ōṁ mahākāyāya namaḥ | 460 |

ōṁ mahāyaśasē namaḥ |
ōṁ mahāmūrdhnē namaḥ |
ōṁ mahāmātrāya namaḥ |
ōṁ mahānētrāya namaḥ |
ōṁ niśālayāya namaḥ |
ōṁ mahāntakāya namaḥ |
ōṁ mahākarṇāya namaḥ |
ōṁ mahōṣṭhāya namaḥ |
ōṁ mahāhanavē namaḥ |
ōṁ mahānāsāya namaḥ |
ōṁ mahākambavē namaḥ |
ōṁ mahāgrīvāya namaḥ |
ōṁ śmaśānabhājē namaḥ |
ōṁ mahāvakṣasē namaḥ |
ōṁ mahōraskāya namaḥ |
ōṁ antarātmanē namaḥ |
ōṁ mr̥gālayāya namaḥ |
ōṁ lambanāya namaḥ |
ōṁ lambitōṣṭhāya namaḥ |
ōṁ mahāmāyāya namaḥ | 480 |

ōṁ payōnidhayē namaḥ |
ōṁ mahādantāya namaḥ |
ōṁ mahādaṁṣṭrāya namaḥ |
ōṁ mahajihvāya namaḥ |
ōṁ mahāmukhāya namaḥ |
ōṁ mahānakhāya namaḥ |
ōṁ mahārōmāya namaḥ |
ōṁ mahākōśāya namaḥ |
ōṁ mahājaṭāya namaḥ |
ōṁ prasannāya namaḥ |
ōṁ prasādāya namaḥ |
ōṁ pratyayāya namaḥ |
ōṁ girisādhanāya namaḥ |
ōṁ snēhanāya namaḥ |
ōṁ asnēhanāya namaḥ |
ōṁ ajitāya namaḥ |
ōṁ mahāmunayē namaḥ |
ōṁ vr̥kṣākārāya namaḥ |
ōṁ vr̥kṣakētavē namaḥ |
ōṁ analāya namaḥ | 500 |

ōṁ vāyuvāhanāya namaḥ |
ōṁ gaṇḍalinē namaḥ |
ōṁ mērudhāmnē namaḥ |
ōṁ dēvādhipatayē namaḥ |
ōṁ atharvaśīrṣāya namaḥ |
ōṁ sāmāsyāya namaḥ |
ōṁ r̥ksahasrāmitēkṣaṇāya namaḥ |
ōṁ yajuḥpādabhujāya namaḥ |
ōṁ guhyāya namaḥ |
ōṁ prakāśāya namaḥ |
ōṁ jaṅgamāya namaḥ |
ōṁ amōghārthāya namaḥ |
ōṁ prasādāya namaḥ |
ōṁ abhigamyāya namaḥ |
ōṁ sudarśanāya namaḥ |
ōṁ upakārāya namaḥ |
ōṁ priyāya namaḥ |
ōṁ sarvāya namaḥ |
ōṁ kanakāya namaḥ |
ōṁ kāñcanacchavayē namaḥ | 520 |

ōṁ nābhayē namaḥ |
ōṁ nandikarāya namaḥ |
ōṁ bhāvāya namaḥ |
ōṁ puṣkarasthapatayē namaḥ |
ōṁ sthirāya namaḥ |
ōṁ dvādaśāya namaḥ |
ōṁ trāsanāya namaḥ |
ōṁ ādyāya namaḥ |
ōṁ yajñāya namaḥ |
ōṁ yajñasamāhitāya namaḥ |
ōṁ naktāya namaḥ |
ōṁ kalayē namaḥ |
ōṁ kālāya namaḥ |
ōṁ makarāya namaḥ |
ōṁ kālapūjitāya namaḥ |
ōṁ sagaṇāya namaḥ |
ōṁ gaṇakārāya namaḥ |
ōṁ bhūtavāhanasārathayē namaḥ |
ōṁ bhasmaśayāya namaḥ |
ōṁ bhasmagōptrē namaḥ | 540 |

ōṁ bhasmabhūtāya namaḥ |
ōṁ taravē namaḥ |
ōṁ gaṇāya namaḥ |
ōṁ lōkapālāya namaḥ |
ōṁ alōkāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ sarvapūjitāya namaḥ |
ōṁ śuklāya namaḥ |
ōṁ triśuklāya namaḥ |
ōṁ sampannāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ bhūtaniṣēvitāya namaḥ |
ōṁ āśramasthāya namaḥ |
ōṁ kriyāvasthāya namaḥ |
ōṁ viśvakarmamatayē namaḥ |
ōṁ varāya namaḥ |
ōṁ viśālaśākhāya namaḥ |
ōṁ tāmrōṣṭhāya namaḥ |
ōṁ ambujālāya namaḥ |
ōṁ suniścalāya namaḥ | 560 |

ōṁ kapilāya namaḥ |
ōṁ kapiśāya namaḥ |
ōṁ śuklāya namaḥ |
ōṁ āyuṣē namaḥ |
ōṁ parāya namaḥ |
ōṁ aparāya namaḥ |
ōṁ gandharvāya namaḥ |
ōṁ aditayē namaḥ |
ōṁ tārkṣyāya namaḥ |
ōṁ suvijñēyāya namaḥ |
ōṁ suśāradāya namaḥ |
ōṁ paraśvadhāyudhāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ anukāriṇē namaḥ |
ōṁ subāndhavāya namaḥ |
ōṁ tumbavīṇāya namaḥ |
ōṁ mahākrōdhāya namaḥ |
ōṁ ūrdhvarētasē namaḥ |
ōṁ jalēśayāya namaḥ |
ōṁ ugrāya namaḥ | 580 |

ōṁ vaṁśakarāya namaḥ |
ōṁ vaṁśāya namaḥ |
ōṁ vaṁśanādāya namaḥ |
ōṁ aninditāya namaḥ |
ōṁ sarvāṅgarūpāya namaḥ |
ōṁ māyāvinē namaḥ |
ōṁ suhr̥dāya namaḥ |
ōṁ anilāya namaḥ |
ōṁ analāya namaḥ |
ōṁ bandhanāya namaḥ |
ōṁ bandhakartrē namaḥ |
ōṁ subandhanavimōcanāya namaḥ |
ōṁ yajñārayē namaḥ |
ōṁ kāmārayē namaḥ |
ōṁ mahādaṁṣṭrāya namaḥ |
ōṁ mahāyudhāya namaḥ |
ōṁ bahudhā ninditāya namaḥ |
ōṁ śarvāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ śaṅkarāya namaḥ | 600 |

ōṁ adhanāya namaḥ |
ōṁ amarēśāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ viśvadēvāya namaḥ |
ōṁ surārighnē namaḥ |
ōṁ ahirbudhnyāya namaḥ |
ōṁ anilābhāya namaḥ |
ōṁ cēkitānāya namaḥ |
ōṁ haviṣē namaḥ |
ōṁ ajaikapādē namaḥ |
ōṁ kāpālinē namaḥ |
ōṁ triśaṅkavē namaḥ |
ōṁ ajitāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ dhanvantarayē namaḥ |
ōṁ dhūmakētavē namaḥ |
ōṁ skandāya namaḥ |
ōṁ vaiśravaṇāya namaḥ |
ōṁ dhātrē namaḥ |
ōṁ śakrāya namaḥ | 620 |

ōṁ viṣṇavē namaḥ |
ōṁ mitrāya namaḥ |
ōṁ tvaṣṭrē namaḥ |
ōṁ dhruvāya namaḥ |
ōṁ dharāya namaḥ |
ōṁ prabhāvāya namaḥ |
ōṁ sarvagāya vāyavē namaḥ |
ōṁ aryamṇē namaḥ |
ōṁ savitrē namaḥ |
ōṁ ravayē namaḥ |
ōṁ uṣaṅgavē namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ māndhātrē namaḥ |
ōṁ bhūtabhāvanāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ varṇavibhāvinē namaḥ |
ōṁ sarvakāmaguṇāvahāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ mahāgarbhāya namaḥ |
ōṁ candravaktrāya namaḥ | 640 |

ōṁ anilāya namaḥ |
ōṁ analāya namaḥ |
ōṁ balavatē namaḥ |
ōṁ upaśāntāya namaḥ |
ōṁ purāṇāya namaḥ |
ōṁ puṇyacañcuriṇē namaḥ |
ōṁ kurukartrē namaḥ |
ōṁ kuruvāsinē namaḥ |
ōṁ kurubhūtāya namaḥ |
ōṁ guṇauṣadhāya namaḥ |
ōṁ sarvāśayāya namaḥ |
ōṁ darbhacāriṇē namaḥ |
ōṁ sarvēṣaṁ prāṇināṁ patayē namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ sukhāsaktāya namaḥ |
ōṁ satē namaḥ |
ōṁ asatē namaḥ |
ōṁ sarvaratnavidē namaḥ |
ōṁ kailāsagirivāsinē namaḥ |
ōṁ himavadgirisaṁśrayāya namaḥ | 660 |

ōṁ kūlahāriṇē namaḥ |
ōṁ kulakartrē namaḥ |
ōṁ bahuvidyāya namaḥ |
ōṁ bahupradāya namaḥ |
ōṁ vaṇijāya namaḥ |
ōṁ vardhakinē namaḥ |
ōṁ vr̥kṣāya namaḥ |
ōṁ vakulāya namaḥ |
ōṁ candanāya namaḥ |
ōṁ chadāya namaḥ |
ōṁ sāragrīvāya namaḥ |
ōṁ mahājatravē namaḥ |
ōṁ alōlāya namaḥ |
ōṁ mahauṣadhāya namaḥ |
ōṁ siddhārthakāriṇē namaḥ |
ōṁ siddhārthaśchandōvyākaraṇōttarāya namaḥ |
ōṁ siṁhanādāya namaḥ |
ōṁ siṁhadaṁṣṭrāya namaḥ |
ōṁ siṁhagāya namaḥ |
ōṁ siṁhavāhanāya namaḥ | 680 |

ōṁ prabhāvātmanē namaḥ |
ōṁ jagatkālasthālāya namaḥ |
ōṁ lōkahitāya namaḥ |
ōṁ taravē namaḥ |
ōṁ sāraṅgāya namaḥ |
ōṁ navacakrāṅgāya namaḥ |
ōṁ kētumālinē namaḥ |
ōṁ sabhāvanāya namaḥ |
ōṁ bhūtālayāya namaḥ |
ōṁ bhūtapatayē namaḥ |
ōṁ ahōrātrāya namaḥ |
ōṁ aninditāya namaḥ |
ōṁ sarvabhūtānāṁ vāhitrē namaḥ |
ōṁ sarvabhūtānāṁ nilayāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ bhavāya namaḥ |
ōṁ amōghāya namaḥ |
ōṁ samyatāya namaḥ |
ōṁ aśvāya namaḥ |
ōṁ bhōjanāya namaḥ | 700 |

ōṁ prāṇadhāraṇāya namaḥ |
ōṁ dhr̥timatē namaḥ |
ōṁ matimatē namaḥ |
ōṁ dakṣāya namaḥ |
ōṁ satkr̥tāya namaḥ |
ōṁ yugādhipāya namaḥ |
ōṁ gōpālinē namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ grāmāya namaḥ |
ōṁ gōcarmavasanāya namaḥ |
ōṁ harayē namaḥ |
ōṁ hiraṇyabāhavē namaḥ |
ōṁ pravēśināṁ guhāpālāya namaḥ |
ōṁ prakr̥ṣṭārayē namaḥ |
ōṁ mahāharṣāya namaḥ |
ōṁ jitakāmāya namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ gāndhārāya namaḥ |
ōṁ suvāsāya namaḥ |
ōṁ tapaḥ saktāya namaḥ | 720 |

ōṁ ratayē namaḥ |
ōṁ narāya namaḥ |
ōṁ mahāgītāya namaḥ |
ōṁ mahānr̥tyāya namaḥ |
ōṁ apsarōgaṇasēvitāya namaḥ |
ōṁ mahākētavē namaḥ |
ōṁ mahādhātavē namaḥ |
ōṁ naikasānucarāya namaḥ |
ōṁ calāya namaḥ |
ōṁ āvēdanīyāya namaḥ |
ōṁ ādēśāya namaḥ |
ōṁ sarvagandhasukhāhavāya namaḥ |
ōṁ tōraṇāya namaḥ |
ōṁ tāraṇāya namaḥ |
ōṁ vātāya namaḥ |
ōṁ paridhinē namaḥ |
ōṁ patikhēcarāya namaḥ |
ōṁ samyōgāya vardhanāya namaḥ |
ōṁ vr̥ddhāya namaḥ |
ōṁ ativr̥ddhāya namaḥ | 740 |

ōṁ guṇādhikāya namaḥ |
ōṁ nitya ātmasahāyāya namaḥ |
ōṁ dēvāsurapatayē namaḥ |
ōṁ patayē namaḥ |
ōṁ yuktāya namaḥ |
ōṁ yuktabāhavē namaḥ |
ōṁ dēvāya divisuparvaṇāya namaḥ |
ōṁ āṣāḍhāya namaḥ |
ōṁ suṣāḍhāya namaḥ |
ōṁ dhruvāya namaḥ |
ōṁ hariṇāya namaḥ |
ōṁ harāya namaḥ |
ōṁ vapurāvartamānēbhyō namaḥ |
ōṁ vasuśrēṣṭhāya namaḥ |
ōṁ mahāpathāya namaḥ |
ōṁ śirōhāriṇē vimarśāya namaḥ |
ōṁ sarvalakṣaṇalakṣitāya namaḥ |
ōṁ akṣaśca rathayōginē namaḥ |
ōṁ sarvayōginē namaḥ |
ōṁ mahābalāya namaḥ | 760 |

ōṁ samāmnāyāya namaḥ |
ōṁ asamāmnāyāya namaḥ |
ōṁ tīrthadēvāya namaḥ |
ōṁ mahārathāya namaḥ |
ōṁ nirjīvāya namaḥ |
ōṁ jīvanāya namaḥ |
ōṁ mantrāya namaḥ |
ōṁ śubhākṣāya namaḥ |
ōṁ bahukarkaśāya namaḥ |
ōṁ ratnaprabhūtāya namaḥ |
ōṁ ratnāṅgāya namaḥ |
ōṁ mahārṇavanipānavidē namaḥ |
ōṁ mūlāya namaḥ |
ōṁ viśālāya namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ vyaktāvyaktāya namaḥ |
ōṁ tapōnidhayē namaḥ |
ōṁ ārōhaṇāya namaḥ |
ōṁ adhirōhāya namaḥ |
ōṁ śīladhāriṇē namaḥ | 780 |

ōṁ mahāyaśasē namaḥ |
ōṁ sēnākalpāya namaḥ |
ōṁ mahākalpāya namaḥ |
ōṁ yōgāya namaḥ |
ōṁ yugakarāya namaḥ |
ōṁ harayē namaḥ |
ōṁ yugarūpāya namaḥ |
ōṁ mahārūpāya namaḥ |
ōṁ mahānāgahanāya namaḥ |
ōṁ vadhāya namaḥ |
ōṁ nyāyanirvapaṇāya namaḥ |
ōṁ pādāya namaḥ |
ōṁ paṇḍitāya namaḥ |
ōṁ acalōpamāya namaḥ |
ōṁ bahumālāya namaḥ |
ōṁ mahāmālāya namaḥ |
ōṁ śaśinē harasulōcanāya namaḥ |
ōṁ vistārāya lavaṇāya kūpāya namaḥ |
ōṁ triyugāya namaḥ |
ōṁ saphalōdayāya namaḥ | 800 |

ōṁ trilōcanāya namaḥ |
ōṁ viṣaṇṇāṅgāya namaḥ |
ōṁ maṇividdhāya namaḥ |
ōṁ jaṭādharāya namaḥ |
ōṁ bindavē namaḥ |
ōṁ visargāya namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ śarāya namaḥ |
ōṁ sarvāyudhāya namaḥ |
ōṁ sahāya namaḥ |
ōṁ nivēdanāya namaḥ |
ōṁ sukhājātāya namaḥ |
ōṁ sugandhārāya namaḥ |
ōṁ mahādhanuṣē namaḥ |
ōṁ gandhapālinē bhagavatē namaḥ |
ōṁ sarvakarmaṇāṁ utthānāya namaḥ |
ōṁ manthānō bahulō vāyavē namaḥ |
ōṁ sakalāya namaḥ |
ōṁ sarvalōcanāya namaḥ |
ōṁ talastālāya namaḥ | 820 |

ōṁ karasthālinē namaḥ |
ōṁ ūrdhvasaṁhananāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ chatrāya namaḥ |
ōṁ suchatrāya namaḥ |
ōṁ vikhyātāya lōkāya namaḥ |
ōṁ sarvāśraya kramāya namaḥ |
ōṁ muṇḍāya namaḥ |
ōṁ virūpāya namaḥ |
ōṁ vikr̥tāya namaḥ |
ōṁ daṇḍinē namaḥ |
ōṁ kuṇḍinē namaḥ |
ōṁ vikurvaṇāya namaḥ |
ōṁ haryakṣāya namaḥ |
ōṁ kakubhāya namaḥ |
ōṁ vajriṇē namaḥ |
ōṁ śatajihvāya namaḥ |
ōṁ sahasrapādē namaḥ |
ōṁ sahasramurdhnē namaḥ |
ōṁ dēvēndrāya namaḥ | 840 |

ōṁ sarvadēvamayāya namaḥ |
ōṁ guravē namaḥ |
ōṁ sahasrabāhavē namaḥ |
ōṁ sarvāṅgāya namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ sarvalōkakr̥tē namaḥ |
ōṁ pavitrāya namaḥ |
ōṁ trikakudē mantrāya namaḥ |
ōṁ kaniṣṭhāya namaḥ |
ōṁ kr̥ṣṇapiṅgalāya namaḥ |
ōṁ brahmadaṇḍavinirmātrē namaḥ |
ōṁ śataghnīpāśaśaktimatē namaḥ |
ōṁ padmagarbhāya namaḥ |
ōṁ mahāgarbhāya namaḥ |
ōṁ brahmagarbhāya namaḥ |
ōṁ jalōdbhavāya namaḥ |
ōṁ gabhastayē namaḥ |
ōṁ brahmakr̥tē namaḥ |
ōṁ brahmiṇē namaḥ |
ōṁ brahmavidē namaḥ | 860 |

ōṁ brāhmaṇāya namaḥ |
ōṁ gatayē namaḥ |
ōṁ anantarūpāya namaḥ |
ōṁ naikātmanē namaḥ |
ōṁ svayambhuva tigmatējasē namaḥ |
ōṁ ūrdhvagātmanē namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ vātaraṁhāya namaḥ |
ōṁ manōjavāya namaḥ |
ōṁ candaninē namaḥ |
ōṁ padmanālāgrāya namaḥ |
ōṁ surabhyuttaraṇāya namaḥ |
ōṁ narāya namaḥ |
ōṁ karṇikāramahāsragviṇē namaḥ |
ōṁ nīlamaulayē namaḥ |
ōṁ pinākadhr̥tē namaḥ |
ōṁ umāpatayē namaḥ |
ōṁ umākāntāya namaḥ |
ōṁ jāhnavīdhr̥tē namaḥ |
ōṁ umādhavāya namaḥ | 880 |

ōṁ varāya varāhāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ sumahāsvanāya namaḥ |
ōṁ mahāprasādāya namaḥ |
ōṁ damanāya namaḥ |
ōṁ śatrughnē namaḥ |
ōṁ śvētapiṅgalāya namaḥ |
ōṁ pītātmanē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ prayatātmānē namaḥ |
ōṁ pradhānadhr̥tē namaḥ |
ōṁ sarvapārśvamukhāya namaḥ |
ōṁ tryakṣāya namaḥ |
ōṁ dharmasādhāraṇō varāya namaḥ |
ōṁ carācarātmanē namaḥ |
ōṁ sūkṣmātmanē namaḥ |
ōṁ amr̥tāya gōvr̥ṣēśvarāya namaḥ |
ōṁ sādhyarṣayē namaḥ |
ōṁ vasavē ādityāya namaḥ | 900 |

ōṁ vivasvatē savitāmr̥tāya namaḥ |
ōṁ vyāsāya namaḥ |
ōṁ sargāya susaṅkṣēpāya vistarāya namaḥ |
ōṁ paryāyō narāya namaḥ |
ōṁ r̥tavē namaḥ |
ōṁ saṁvatsarāya namaḥ |
ōṁ māsāya namaḥ |
ōṁ pakṣāya namaḥ |
ōṁ saṅkhyāsamāpanāya namaḥ |
ōṁ kalābhyō namaḥ |
ōṁ kāṣṭhābhyō namaḥ |
ōṁ lavēbhyō namaḥ |
ōṁ mātrābhyō namaḥ |
ōṁ muhūrtāhaḥ kṣapābhyō namaḥ |
ōṁ kṣaṇēbhyō namaḥ |
ōṁ viśvakṣētrāya namaḥ |
ōṁ prajābījāya namaḥ |
ōṁ liṅgāya namaḥ |
ōṁ ādyāya nirgamāya namaḥ |
ōṁ satē namaḥ | 920 |

ōṁ asatē namaḥ |
ōṁ vyaktāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ pitrē namaḥ |
ōṁ mātrē namaḥ |
ōṁ pitāmahāya namaḥ |
ōṁ svargadvārāya namaḥ |
ōṁ prajādvārāya namaḥ |
ōṁ mōkṣadvārāya namaḥ |
ōṁ triviṣṭapāya namaḥ |
ōṁ nirvāṇāya namaḥ |
ōṁ hlādanāya namaḥ |
ōṁ brahmalōkāya namaḥ |
ōṁ parāgatayē namaḥ |
ōṁ dēvāsuravinirmātrē namaḥ |
ōṁ dēvāsuraparāyaṇāya namaḥ |
ōṁ dēvāsuraguravē namaḥ |
ōṁ dēvāya namaḥ |
ōṁ dēvāsuranamaskr̥tāya namaḥ |
ōṁ dēvāsuramahāmātrāya namaḥ | 940 |

ōṁ dēvāsuragaṇāśrayāya namaḥ |
ōṁ dēvāsuragaṇādhyakṣāya namaḥ |
ōṁ dēvāsuragaṇāgraṇyai namaḥ |
ōṁ dēvātidēvāya namaḥ |
ōṁ dēvarṣayē namaḥ |
ōṁ dēvāsuravarapradāya namaḥ |
ōṁ dēvāsurēśvarāya namaḥ |
ōṁ viśvāya namaḥ |
ōṁ dēvāsuramahēśvarāya namaḥ |
ōṁ sarvadēvamayāya namaḥ |
ōṁ acintyāya namaḥ |
ōṁ dēvatātmanē namaḥ |
ōṁ ātmasambhavāya namaḥ |
ōṁ udbhidē namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ vaidyāya namaḥ |
ōṁ virajāya namaḥ |
ōṁ nīrajāya namaḥ |
ōṁ amarāya namaḥ |
ōṁ īḍyāya namaḥ | 960 |

ōṁ hastīśvarāya namaḥ |
ōṁ vyaghrāya namaḥ |
ōṁ dēvasiṁhāya namaḥ |
ōṁ nararṣabhāya namaḥ |
ōṁ vibudhāya namaḥ |
ōṁ agravarāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ sarvadēvāya namaḥ |
ōṁ tapōmayāya namaḥ |
ōṁ suyuktāya namaḥ |
ōṁ śōbhanāya namaḥ |
ōṁ vajriṇē namaḥ |
ōṁ prāsānāṁ prabhavāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ guhāya namaḥ |
ōṁ kāntāya namaḥ |
ōṁ nijāya sargāya namaḥ |
ōṁ pavitrāya namaḥ |
ōṁ sarvapāvanāya namaḥ |
ōṁ śr̥ṅgiṇē namaḥ | 980 |

ōṁ śr̥ṅgapriyāya namaḥ |
ōṁ babhruvē namaḥ |
ōṁ rājarājāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ abhirāmāya namaḥ |
ōṁ suragaṇāya namaḥ |
ōṁ virāmāya namaḥ |
ōṁ sarvasādhanāya namaḥ |
ōṁ lalāṭākṣāya namaḥ |
ōṁ viśvadēvāya namaḥ |
ōṁ hariṇāya namaḥ |
ōṁ brahmavarcasāya namaḥ |
ōṁ sthāvarāṇāṁ patayē namaḥ |
ōṁ niyamēndriyavardhanāya namaḥ |
ōṁ siddhārthāya namaḥ |
ōṁ siddhabhūtārthāya namaḥ |
ōṁ acintyāya namaḥ |
ōṁ satyavratāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ vratādhipāya namaḥ | 1000 |

ōṁ parasmai namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ bhaktānāṁ paramāyai gatayē namaḥ |
ōṁ vimuktāya namaḥ |
ōṁ muktatējasē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ śrīvardhanāya namaḥ |
ōṁ jagatē namaḥ | 1008 |

iti śivasahasranāmāvalī ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed