Sri Rudra Trishati Namavali – śrī rudra triśatī nāmāvalī


dhyānam |
brahmāṇḍavyāptadēhā bhasitahimarucā bhāsamānā bhujaṅgaiḥ
kaṇṭhē kālāḥ kapardākalita śaśikalāścaṇḍakōdaṇḍahastāḥ |
tryakṣā rudrākṣamālāḥ sulalitavapuṣaḥ śāmbhavā mūrtibhēdāḥ
rudrāḥ śrīrudrasūktaprakaṭitavibhavāḥ naḥ prayacchantu saukhyam ||

|| namō bhagavatē rudrāya ||

ōṁ hiraṇyabāhavē namaḥ |
sēnānyē namaḥ |
diśāṁ ca patayē namaḥ |
vr̥kṣēbhyō namaḥ |
harikēśēbhyō namaḥ |
paśūnāṁ patayē namaḥ |
saspiñjarāya namaḥ |
tviṣīmatē namaḥ |
pathīnāṁ patayē namaḥ |
babhluśāya namaḥ |
vivyādhinē namaḥ |
annānāṁ patayē namaḥ |
harikēśāya namaḥ |
upavītinē namaḥ |
puṣṭānāṁ patayē namaḥ |
bhavasya hētyai namaḥ |
jagatāṁ patayē namaḥ |
rudrāya namaḥ |
ātatāvinē namaḥ |
kṣētrāṇāṁ patayē namaḥ | 20 ||

sūtāya namaḥ |
ahantyāya namaḥ |
vanānāṁ patayē namaḥ |
rōhitāya namaḥ |
sthapatayē namaḥ |
vr̥kṣāṇaṁ patayē namaḥ |
mantriṇē namaḥ |
vāṇijāya namaḥ |
kakṣāṇāṁ patayē namaḥ |
bhuvantayē namaḥ |
vārivaskr̥tāya namaḥ |
ōṣadhīnāṁ patayē namaḥ |
uccairghōṣāya namaḥ |
ākrandayatē namaḥ |
pattīnāṁ patayē namaḥ |
kr̥tsnavītāya namaḥ |
dhāvatē namaḥ |
sattvanāṁ patayē namaḥ |
sahamānāya namaḥ |
nivyādhinē namaḥ | 40 ||

āvyādhinīnāṁ patayē namaḥ |
kakubhāya namaḥ |
niṣaṅgiṇē namaḥ |
stēnānāṁ patayē namaḥ |
niṣaṅgiṇē namaḥ |
iṣudhimatē namaḥ |
taskarāṇāṁ patayē namaḥ |
vañcatē namaḥ |
parivañcatē namaḥ |
stāyūnāṁ patayē namaḥ |
nicēravē namaḥ |
paricarāya namaḥ |
araṇyānāṁ patayē namaḥ |
sr̥kāvibhyō namaḥ |
jighāgṁsadbhyō namaḥ |
muṣṇatāṁ patayē namaḥ |
asimadbhyō namaḥ |
naktañcaradbhyō namaḥ |
prakr̥ntānāṁ patayē namaḥ |
uṣṇīṣiṇē namaḥ | 60 ||

giricarāya namaḥ |
kuluñcānāṁ patayē namaḥ |
iṣumadbhyō namaḥ |
dhanvāvibhyaśca namaḥ |
vō namaḥ |
ātanvānēbhyō namaḥ|
pratidadhānēbhyō namaḥ |
vō namaḥ |
āyacchadbhyō namaḥ |
visr̥jadbhyō namaḥ |
vō namaḥ |
asyadbhyō namaḥ |
vidhyadbhyō namaḥ |
vō namaḥ |
āsīnēbhyō namaḥ |
śayānēbhyō namaḥ |
vō namaḥ |
svapadbhyō namaḥ |
jāgradbhyō namaḥ |
vō namaḥ | 80 ||

tiṣṭhadbhyō namaḥ |
dhāvadbhyō namaḥ |
vō namaḥ |
sabhābhyō namaḥ |
sabhāpatibhyō namaḥ |
vō namaḥ |
aśvēbhyō namaḥ |
aśvapatibhyō namaḥ |
vō namaḥ |
āvyādhinībhyō namaḥ |
vividhyantībhyō namaḥ |
vō namaḥ |
ugaṇābhyō namaḥ |
tr̥ṁhatībhyō namaḥ |
vō namaḥ |
gr̥tsēbhyō namaḥ |
gr̥tsapatibhyō namaḥ |
vō namaḥ |
vrātēbhyō namaḥ |
vrātapatibhyō namaḥ | 100 ||

vō namaḥ |
gaṇēbhyō namaḥ |
gaṇapatibhyō namaḥ |
vō namaḥ |
virūpēbhyō namaḥ |
viśvarūpēbhyō namaḥ |
vō namaḥ |
mahadbhyō namaḥ |
kṣullakēbhyō namaḥ |
vō namaḥ |
rathibhyō namaḥ |
arathēbhyō namaḥ |
vō namaḥ |
rathēbhyō namaḥ |
rathapatibhyō namaḥ |
vō namaḥ |
sēnābhyō namaḥ |
sēnānibhyō namaḥ |
vō namaḥ |
kṣattr̥bhyō namaḥ | 120 ||

saṅgrahītr̥bhyō namaḥ |
vō namaḥ |
takṣabhyō namaḥ |
rathakārēbhyō namaḥ |
vō namaḥ |
kulālēbhyō namaḥ |
karmārēbhyō namaḥ |
vō namaḥ |
puñjiṣṭēbhyō namaḥ |
niṣādēbhyō namaḥ |
vō namaḥ |
iṣukr̥dbhyō namaḥ |
dhanvakr̥dbhyō namaḥ |
vō namaḥ |
mr̥gayubhyō namaḥ |
śvanibhyō namaḥ |
vō namaḥ |
śvabhyō namaḥ |
śvapatibhyō namaḥ |
vō namaḥ | 140 ||

bhavāya namaḥ |
rudrāya namaḥ |
śarvāya namaḥ |
paśupatayē namaḥ |
nīlagrīvāya namaḥ |
śitikaṇṭhāya namaḥ |
kapardinē namaḥ |
vyuptakēśāya namaḥ |
sahasrākṣāya namaḥ |
śatadhanvanē namaḥ |
giriśāya namaḥ |
śipiviṣṭāya namaḥ |
mīḍhuṣṭamāya namaḥ |
iṣumatē namaḥ |
hrasvāya namaḥ |
vāmanāya namaḥ |
br̥hatē namaḥ |
varṣīyasē namaḥ |
vr̥ddhāya namaḥ |
saṁvr̥dhvanē namaḥ | 160 ||

agriyāya namaḥ |
prathamāya namaḥ |
āśavē namaḥ |
ajirāya namaḥ |
śīghriyāya namaḥ |
śībhyāya namaḥ |
ūrmyāya namaḥ |
avasvanyāya namaḥ |
srōtasyāya namaḥ |
dvīpyāya namaḥ |
jyēṣṭhāya namaḥ |
kaniṣṭhāya namaḥ |
pūrvajāya namaḥ |
aparajāya namaḥ |
madhyamāya namaḥ |
apagalbhāya namaḥ |
jaghanyāya namaḥ |
budhniyāya namaḥ |
sōbhyāya namaḥ |
pratisaryāya namaḥ | 180 ||

yāmyāya namaḥ |
kṣēmyāya namaḥ |
urvaryāya namaḥ |
khalyāya namaḥ |
ślōkyāya namaḥ |
avasānyāya namaḥ |
vanyāya namaḥ |
kakṣyāya namaḥ |
śravāya namaḥ |
pratiśravāya namaḥ |
āśuṣēṇāya namaḥ |
āśurathāya namaḥ |
śūrāya namaḥ |
avabhindatē namaḥ |
varmiṇē namaḥ |
varūthinē namaḥ |
bilminē namaḥ |
kavacinē namaḥ |
śrutāya namaḥ |
śrutasēnāya namaḥ | 200 ||

dundubhyāya namaḥ |
āhananyāya namaḥ |
dhr̥ṣṇavē namaḥ |
pramr̥śāya namaḥ |
dūtāya namaḥ |
prahitāya namaḥ |
niṣaṅgiṇē namaḥ |
iṣudhimatē namaḥ |
tīkṣṇēṣavē namaḥ |
āyudhinē namaḥ |
svāyudhāya namaḥ |
sudhanvanē namaḥ |
srutyāya namaḥ |
pathyāya namaḥ |
kāṭyāya namaḥ |
nīpyāya namaḥ |
sūdyāya namaḥ |
sarasyāya namaḥ |
nādyāya namaḥ |
vaiśantāya namaḥ | 220 ||

kūpyāya namaḥ |
avaṭyāya namaḥ |
varṣyāya namaḥ |
avarṣyāya namaḥ |
mēghyāya namaḥ |
vidyutyāya namaḥ |
īdhriyāya namaḥ |
ātapyāya namaḥ |
vātyāya namaḥ |
rēṣmiyāya namaḥ |
vāstavyāya namaḥ |
vāstupāya namaḥ |
sōmāya namaḥ |
rudrāya namaḥ |
tāmrāya namaḥ |
aruṇāya namaḥ |
śaṅgāya namaḥ |
paśupatayē namaḥ |
ugrāya namaḥ |
bhīmāya namaḥ | 240 ||

agrēvadhāya namaḥ |
dūrēvadhāya namaḥ |
hantrē namaḥ |
hanīyasē namaḥ |
vr̥kṣēbhyō namaḥ |
harikēśēbhyō namaḥ |
tārāya namaḥ |
śambhavē namaḥ |
mayōbhavē namaḥ |
śaṅkarāya namaḥ |
mayaskarāya namaḥ |
śivāya namaḥ |
śivatarāya namaḥ |
tīrthyāya namaḥ |
kūlyāya namaḥ |
pāryāya namaḥ |
avāryāya namaḥ |
prataraṇāya namaḥ |
uttaraṇāya namaḥ |
ātāryāya namaḥ | 260 ||

ālādyāya namaḥ |
śaṣpyāya namaḥ |
phēnyāya namaḥ |
sikatyāya namaḥ |
pravāhyāya namaḥ |
iriṇyāya namaḥ |
prapathyāya namaḥ |
kiṁśilāya namaḥ |
kṣayaṇāya namaḥ |
kapardinē namaḥ |
pulastayē namaḥ |
gōṣṭhyāya namaḥ |
gr̥hyāya namaḥ |
talpyāya namaḥ |
gēhyāya namaḥ |
kāṭyāya namaḥ |
gahvarēṣṭhāya namaḥ |
hradayyāya namaḥ |
nivēṣpyāya namaḥ |
pāṁsavyāya namaḥ | 280 ||

rajasyāya namaḥ |
śuṣkyāya namaḥ |
harityāya namaḥ |
lōpyāya namaḥ |
ulapyāya namaḥ |
ūrvyāya namaḥ |
sūrmyāya namaḥ |
parṇyāya namaḥ |
parṇaśadyāya namaḥ |
apaguramāṇāya namaḥ |
abhighnatē namaḥ |
ākkhidatē namaḥ |
prakkhidatē namaḥ |
vō namaḥ |
kirikēbhyō namaḥ |
dēvānāṁ hr̥dayēbhyō namaḥ |
vikṣīṇakēbhyō namaḥ |
vicinvatkēbhyō namaḥ |
ānirhatēbhyō namaḥ |
āmīvatkēbhyō namaḥ | 300 ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
Posted in 300
error: Not allowed