Sri Rudra Trishati Namavali – श्री रुद्र त्रिशती नामावली


ध्यानम् ।
ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।
त्र्यक्षा रुद्राक्षमालाः सुललितवपुषः शाम्भवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवाः नः प्रयच्छन्तु सौख्यम् ॥

॥ नमो भगवते रुद्राय ॥

ओं हिरण्यबाहवे नमः ।
सेनान्ये नमः ।
दिशां च पतये नमः ।
वृक्षेभ्यो नमः ।
हरिकेशेभ्यो नमः ।
पशूनां पतये नमः ।
सस्पिञ्जराय नमः ।
त्विषीमते नमः ।
पथीनां पतये नमः ।
बभ्लुशाय नमः ।
विव्याधिने नमः ।
अन्नानां पतये नमः ।
हरिकेशाय नमः ।
उपवीतिने नमः ।
पुष्टानां पतये नमः ।
भवस्य हेत्यै नमः ।
जगतां पतये नमः ।
रुद्राय नमः ।
आतताविने नमः ।
क्षेत्राणां पतये नमः । २० ॥

सूताय नमः ।
अहन्त्याय नमः ।
वनानां पतये नमः ।
रोहिताय नमः ।
स्थपतये नमः ।
वृक्षाणं पतये नमः ।
मन्त्रिणे नमः ।
वाणिजाय नमः ।
कक्षाणां पतये नमः ।
भुवन्तये नमः ।
वारिवस्कृताय नमः ।
ओषधीनां पतये नमः ।
उच्चैर्घोषाय नमः ।
आक्रन्दयते नमः ।
पत्तीनां पतये नमः ।
कृत्स्नवीताय नमः ।
धावते नमः ।
सत्त्वनां पतये नमः ।
सहमानाय नमः ।
निव्याधिने नमः । ४० ॥

आव्याधिनीनां पतये नमः ।
ककुभाय नमः ।
निषङ्गिणे नमः ।
स्तेनानां पतये नमः ।
निषङ्गिणे नमः ।
इषुधिमते नमः ।
तस्कराणां पतये नमः ।
वञ्चते नमः ।
परिवञ्चते नमः ।
स्तायूनां पतये नमः ।
निचेरवे नमः ।
परिचराय नमः ।
अरण्यानां पतये नमः ।
सृकाविभ्यो नमः ।
जिघाग्ंसद्भ्यो नमः ।
मुष्णतां पतये नमः ।
असिमद्भ्यो नमः ।
नक्तञ्चरद्भ्यो नमः ।
प्रकृन्तानां पतये नमः ।
उष्णीषिणे नमः । ६० ॥

गिरिचराय नमः ।
कुलुञ्चानां पतये नमः ।
इषुमद्भ्यो नमः ।
धन्वाविभ्यश्च नमः ।
वो नमः ।
आतन्वानेभ्यो नमः।
प्रतिदधानेभ्यो नमः ।
वो नमः ।
आयच्छद्भ्यो नमः ।
विसृजद्भ्यो नमः ।
वो नमः ।
अस्यद्भ्यो नमः ।
विध्यद्भ्यो नमः ।
वो नमः ।
आसीनेभ्यो नमः ।
शयानेभ्यो नमः ।
वो नमः ।
स्वपद्भ्यो नमः ।
जाग्रद्भ्यो नमः ।
वो नमः । ८० ॥

तिष्ठद्भ्यो नमः ।
धावद्भ्यो नमः ।
वो नमः ।
सभाभ्यो नमः ।
सभापतिभ्यो नमः ।
वो नमः ।
अश्वेभ्यो नमः ।
अश्वपतिभ्यो नमः ।
वो नमः ।
आव्याधिनीभ्यो नमः ।
विविध्यन्तीभ्यो नमः ।
वो नमः ।
उगणाभ्यो नमः ।
तृंहतीभ्यो नमः ।
वो नमः ।
गृत्सेभ्यो नमः ।
गृत्सपतिभ्यो नमः ।
वो नमः ।
व्रातेभ्यो नमः ।
व्रातपतिभ्यो नमः । १०० ॥

वो नमः ।
गणेभ्यो नमः ।
गणपतिभ्यो नमः ।
वो नमः ।
विरूपेभ्यो नमः ।
विश्वरूपेभ्यो नमः ।
वो नमः ।
महद्भ्यो नमः ।
क्षुल्लकेभ्यो नमः ।
वो नमः ।
रथिभ्यो नमः ।
अरथेभ्यो नमः ।
वो नमः ।
रथेभ्यो नमः ।
रथपतिभ्यो नमः ।
वो नमः ।
सेनाभ्यो नमः ।
सेनानिभ्यो नमः ।
वो नमः ।
क्षत्तृभ्यो नमः । १२० ॥

सङ्ग्रहीतृभ्यो नमः ।
वो नमः ।
तक्षभ्यो नमः ।
रथकारेभ्यो नमः ।
वो नमः ।
कुलालेभ्यो नमः ।
कर्मारेभ्यो नमः ।
वो नमः ।
पुञ्जिष्टेभ्यो नमः ।
निषादेभ्यो नमः ।
वो नमः ।
इषुकृद्भ्यो नमः ।
धन्वकृद्भ्यो नमः ।
वो नमः ।
मृगयुभ्यो नमः ।
श्वनिभ्यो नमः ।
वो नमः ।
श्वभ्यो नमः ।
श्वपतिभ्यो नमः ।
वो नमः । १४० ॥

भवाय नमः ।
रुद्राय नमः ।
शर्वाय नमः ।
पशुपतये नमः ।
नीलग्रीवाय नमः ।
शितिकण्ठाय नमः ।
कपर्दिने नमः ।
व्युप्तकेशाय नमः ।
सहस्राक्षाय नमः ।
शतधन्वने नमः ।
गिरिशाय नमः ।
शिपिविष्टाय नमः ।
मीढुष्टमाय नमः ।
इषुमते नमः ।
ह्रस्वाय नमः ।
वामनाय नमः ।
बृहते नमः ।
वर्षीयसे नमः ।
वृद्धाय नमः ।
संवृध्वने नमः । १६० ॥

अग्रियाय नमः ।
प्रथमाय नमः ।
आशवे नमः ।
अजिराय नमः ।
शीघ्रियाय नमः ।
शीभ्याय नमः ।
ऊर्म्याय नमः ।
अवस्वन्याय नमः ।
स्रोतस्याय नमः ।
द्वीप्याय नमः ।
ज्येष्ठाय नमः ।
कनिष्ठाय नमः ।
पूर्वजाय नमः ।
अपरजाय नमः ।
मध्यमाय नमः ।
अपगल्भाय नमः ।
जघन्याय नमः ।
बुध्नियाय नमः ।
सोभ्याय नमः ।
प्रतिसर्याय नमः । १८० ॥

याम्याय नमः ।
क्षेम्याय नमः ।
उर्वर्याय नमः ।
खल्याय नमः ।
श्लोक्याय नमः ।
अवसान्याय नमः ।
वन्याय नमः ।
कक्ष्याय नमः ।
श्रवाय नमः ।
प्रतिश्रवाय नमः ।
आशुषेणाय नमः ।
आशुरथाय नमः ।
शूराय नमः ।
अवभिन्दते नमः ।
वर्मिणे नमः ।
वरूथिने नमः ।
बिल्मिने नमः ।
कवचिने नमः ।
श्रुताय नमः ।
श्रुतसेनाय नमः । २०० ॥

दुन्दुभ्याय नमः ।
आहनन्याय नमः ।
धृष्णवे नमः ।
प्रमृशाय नमः ।
दूताय नमः ।
प्रहिताय नमः ।
निषङ्गिणे नमः ।
इषुधिमते नमः ।
तीक्ष्णेषवे नमः ।
आयुधिने नमः ।
स्वायुधाय नमः ।
सुधन्वने नमः ।
स्रुत्याय नमः ।
पथ्याय नमः ।
काट्याय नमः ।
नीप्याय नमः ।
सूद्याय नमः ।
सरस्याय नमः ।
नाद्याय नमः ।
वैशन्ताय नमः । २२० ॥

कूप्याय नमः ।
अवट्याय नमः ।
वर्ष्याय नमः ।
अवर्ष्याय नमः ।
मेघ्याय नमः ।
विद्युत्याय नमः ।
ईध्रियाय नमः ।
आतप्याय नमः ।
वात्याय नमः ।
रेष्मियाय नमः ।
वास्तव्याय नमः ।
वास्तुपाय नमः ।
सोमाय नमः ।
रुद्राय नमः ।
ताम्राय नमः ।
अरुणाय नमः ।
शङ्गाय नमः ।
पशुपतये नमः ।
उग्राय नमः ।
भीमाय नमः । २४० ॥

अग्रेवधाय नमः ।
दूरेवधाय नमः ।
हन्त्रे नमः ।
हनीयसे नमः ।
वृक्षेभ्यो नमः ।
हरिकेशेभ्यो नमः ।
ताराय नमः ।
शम्भवे नमः ।
मयोभवे नमः ।
शङ्कराय नमः ।
मयस्कराय नमः ।
शिवाय नमः ।
शिवतराय नमः ।
तीर्थ्याय नमः ।
कूल्याय नमः ।
पार्याय नमः ।
अवार्याय नमः ।
प्रतरणाय नमः ।
उत्तरणाय नमः ।
आतार्याय नमः । २६० ॥

आलाद्याय नमः ।
शष्प्याय नमः ।
फेन्याय नमः ।
सिकत्याय नमः ।
प्रवाह्याय नमः ।
इरिण्याय नमः ।
प्रपथ्याय नमः ।
किंशिलाय नमः ।
क्षयणाय नमः ।
कपर्दिने नमः ।
पुलस्तये नमः ।
गोष्ठ्याय नमः ।
गृह्याय नमः ।
तल्प्याय नमः ।
गेह्याय नमः ।
काट्याय नमः ।
गह्वरेष्ठाय नमः ।
ह्रदय्याय नमः ।
निवेष्प्याय नमः ।
पांसव्याय नमः । २८० ॥

रजस्याय नमः ।
शुष्क्याय नमः ।
हरित्याय नमः ।
लोप्याय नमः ।
उलप्याय नमः ।
ऊर्व्याय नमः ।
सूर्म्याय नमः ।
पर्ण्याय नमः ।
पर्णशद्याय नमः ।
अपगुरमाणाय नमः ।
अभिघ्नते नमः ।
आक्खिदते नमः ।
प्रक्खिदते नमः ।
वो नमः ।
किरिकेभ्यो नमः ।
देवानां हृदयेभ्यो नमः ।
विक्षीणकेभ्यो नमः ।
विचिन्वत्केभ्यो नमः ।
आनिर्हतेभ्यो नमः ।
आमीवत्केभ्यो नमः । ३०० ॥


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed