Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharatavanaprasthānam ||
tataḥ samutthitaḥ kālyamāsthāya syandanōttamam |
prayayau bharataḥ śīghraṁ rāmadarśanakāṅkṣayā || 1 ||
agrataḥ prayayustasya sarvē mantripurōdhasaḥ |
adhiruhya hayaiḥ yuktān rathānsūryarathōpamān || 2 ||
navanāgasahasrāṇi kalpitāni yathāvidhi |
anvayurbharataṁ yāntamikṣvāku kulanandanam || 3 ||
ṣaṣṭhī rathasahasrāṇi dhanvinō vividhāyudhāḥ |
anvayurbharataṁ yāntaṁ rājaputraṁ yaśasvinam || 4 ||
śataṁ sahasrāṇyaśvānāṁ samārūḍhāni rāghavam |
anvayurbharataṁ yāntaṁ satyasandhaṁ jitēndriyam || 5 ||
kaikēyī ca sumitrā ca kausalyā ca yaśasvinī |
rāmānayana saṁhr̥ṣṭā yayuryānēna bhāsvatā || 6 ||
prayātāścāryasaṅghātāḥ rāmaṁ draṣṭuṁ salakṣmaṇam |
tasyaiva ca kathāścitrāḥ kurvāṇā hr̥ṣṭamānasāḥ || 7 ||
mēghaśyāmaṁ mahābāhuṁ sthirasattvaṁ dr̥ḍhavratam |
kadā drakṣyāmahē rāmaṁ jagataḥ śōkanāśanam || 8 ||
dr̥ṣṭa ēva hi naḥ śōkamapanēṣyati rāghavaḥ |
tamaḥ sarvasya lōkasya samudyanniva bhāskaraḥ || 9 ||
ityēvaṁ kathayantastē samprahr̥ṣṭāḥ kathāśśubhāḥ |
pariṣvajānāścānyōnyaṁ yayurnāgarikā janāḥ || 10 ||
yē ca tatrāparē sarvē sammatā yē ca naigamāḥ |
rāmaṁ prati yayurhr̥ṣṭāḥ sarvāḥ prakr̥tayastadā || 11 ||
maṇikārāśca yē kēcit kumbhakārāśca śōbhanāḥ |
sūtrakarmakr̥taścaiva yē ca śastrōpajīvinaḥ || 12 ||
māyūrakāḥ krākacikā rōcakāḥ vēdhakāstathā |
dantakārāḥ sudhākārāstathā gandhōpajīvinaḥ || 13 ||
suvarṇakārāḥ prakhyātāstathā kambaladhāvakāḥ |
snāpakōcchādakā vaidyā dhūpakāḥ śauṇḍikāstathā || 14 ||
rajakāstunnavāyāśca grāmaghōṣamahattarāḥ |
śailūṣāśca saha strībhiryayuḥ kaivartakāstathā || 15 ||
samāhitā vēdavidō brāhmaṇā vr̥ttasammatāḥ |
gōrathaiḥ bharataṁ yāntamanujagmuḥ sahasraśaḥ || 16 ||
suvēṣāḥ śuddha vasanāstāmra mr̥ṣṭānulēpanāḥ |
sarvē tē vividhaiḥ yānaiḥ śanairbharatamanvayuḥ || 17 ||
prahr̥ṣṭamuditā sēnā sā:’nvayātkaikayī sutam |
bhrāturānayanē yāntaṁ bharataṁ bhrātr̥vatsalam || 18 ||
tē gatvā dūramadhvānaṁ rathayānāśvakuñjaraiḥ |
samāsēdustatō gaṅgāṁ śr̥ṅgibērapuraṁ prati || 19 ||
yatra rāmasakhō vīrō guhō jñātigaṇairvr̥taḥ |
nivasatyapramādēna dēśaṁ taṁ paripālayan || 20 ||
upētya tīraṁ gaṅgāyāścakravākairalaṅkatam |
vyavatiṣṭhata sā sēnā bharatasyānuyāyinī || 21 ||
nirīkṣyānugatāṁ sēnāṁ tāṁ ca gaṅgāṁ śivōdakām |
bharataḥ sacivān sarvān abravīdvākyakōvidaḥ || 22 ||
nivēśayata mē sainyamabhiprāyēṇa sarvataḥ |
viśrāntaḥ pratariṣyāmaḥ śvaidānīmimāṁ nadīm || 23 ||
dātuṁ ca tāvadicchāmi svargatasya mahīpatēḥ |
aurdhvadēhanimittārtham avatīryōdakaṁ nadīm || 24 ||
tasyaivaṁ bruvatō:’mātyāstathā ityuktvā samāhitāḥ |
nyavēśayaṁstāṁ chandēna svēna svēna pr̥thak pr̥thak || 25 ||
nivēśya gaṅgāmanu tāṁ mahānadīm
camūṁ vidhānaiḥ paribarhaśōbhinīm |
uvāsa rāmasya tadā mahātmanō
vicintayānō bharatarnivartanam || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē tryaśītitamaḥ sargaḥ || 83 ||
ayōdhyākāṇḍa caturaśītitamaḥ sargaḥ (84) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.