Ayodhya Kanda Sarga 83 – ayōdhyākāṇḍa tryaśītitamaḥ sargaḥ (83)


|| bharatavanaprasthānam ||

tataḥ samutthitaḥ kālyamāsthāya syandanōttamam |
prayayau bharataḥ śīghraṁ rāmadarśanakāṅkṣayā || 1 ||

agrataḥ prayayustasya sarvē mantripurōdhasaḥ |
adhiruhya hayaiḥ yuktān rathānsūryarathōpamān || 2 ||

navanāgasahasrāṇi kalpitāni yathāvidhi |
anvayurbharataṁ yāntamikṣvāku kulanandanam || 3 ||

ṣaṣṭhī rathasahasrāṇi dhanvinō vividhāyudhāḥ |
anvayurbharataṁ yāntaṁ rājaputraṁ yaśasvinam || 4 ||

śataṁ sahasrāṇyaśvānāṁ samārūḍhāni rāghavam |
anvayurbharataṁ yāntaṁ satyasandhaṁ jitēndriyam || 5 ||

kaikēyī ca sumitrā ca kausalyā ca yaśasvinī |
rāmānayana saṁhr̥ṣṭā yayuryānēna bhāsvatā || 6 ||

prayātāścāryasaṅghātāḥ rāmaṁ draṣṭuṁ salakṣmaṇam |
tasyaiva ca kathāścitrāḥ kurvāṇā hr̥ṣṭamānasāḥ || 7 ||

mēghaśyāmaṁ mahābāhuṁ sthirasattvaṁ dr̥ḍhavratam |
kadā drakṣyāmahē rāmaṁ jagataḥ śōkanāśanam || 8 ||

dr̥ṣṭa ēva hi naḥ śōkamapanēṣyati rāghavaḥ |
tamaḥ sarvasya lōkasya samudyanniva bhāskaraḥ || 9 ||

ityēvaṁ kathayantastē samprahr̥ṣṭāḥ kathāśśubhāḥ |
pariṣvajānāścānyōnyaṁ yayurnāgarikā janāḥ || 10 ||

yē ca tatrāparē sarvē sammatā yē ca naigamāḥ |
rāmaṁ prati yayurhr̥ṣṭāḥ sarvāḥ prakr̥tayastadā || 11 ||

maṇikārāśca yē kēcit kumbhakārāśca śōbhanāḥ |
sūtrakarmakr̥taścaiva yē ca śastrōpajīvinaḥ || 12 ||

māyūrakāḥ krākacikā rōcakāḥ vēdhakāstathā |
dantakārāḥ sudhākārāstathā gandhōpajīvinaḥ || 13 ||

suvarṇakārāḥ prakhyātāstathā kambaladhāvakāḥ |
snāpakōcchādakā vaidyā dhūpakāḥ śauṇḍikāstathā || 14 ||

rajakāstunnavāyāśca grāmaghōṣamahattarāḥ |
śailūṣāśca saha strībhiryayuḥ kaivartakāstathā || 15 ||

samāhitā vēdavidō brāhmaṇā vr̥ttasammatāḥ |
gōrathaiḥ bharataṁ yāntamanujagmuḥ sahasraśaḥ || 16 ||

suvēṣāḥ śuddha vasanāstāmra mr̥ṣṭānulēpanāḥ |
sarvē tē vividhaiḥ yānaiḥ śanairbharatamanvayuḥ || 17 ||

prahr̥ṣṭamuditā sēnā sā:’nvayātkaikayī sutam |
bhrāturānayanē yāntaṁ bharataṁ bhrātr̥vatsalam || 18 ||

tē gatvā dūramadhvānaṁ rathayānāśvakuñjaraiḥ |
samāsēdustatō gaṅgāṁ śr̥ṅgibērapuraṁ prati || 19 ||

yatra rāmasakhō vīrō guhō jñātigaṇairvr̥taḥ |
nivasatyapramādēna dēśaṁ taṁ paripālayan || 20 ||

upētya tīraṁ gaṅgāyāścakravākairalaṅkatam |
vyavatiṣṭhata sā sēnā bharatasyānuyāyinī || 21 ||

nirīkṣyānugatāṁ sēnāṁ tāṁ ca gaṅgāṁ śivōdakām |
bharataḥ sacivān sarvān abravīdvākyakōvidaḥ || 22 ||

nivēśayata mē sainyamabhiprāyēṇa sarvataḥ |
viśrāntaḥ pratariṣyāmaḥ śvaidānīmimāṁ nadīm || 23 ||

dātuṁ ca tāvadicchāmi svargatasya mahīpatēḥ |
aurdhvadēhanimittārtham avatīryōdakaṁ nadīm || 24 ||

tasyaivaṁ bruvatō:’mātyāstathā ityuktvā samāhitāḥ |
nyavēśayaṁstāṁ chandēna svēna svēna pr̥thak pr̥thak || 25 ||

nivēśya gaṅgāmanu tāṁ mahānadīm
camūṁ vidhānaiḥ paribarhaśōbhinīm |
uvāsa rāmasya tadā mahātmanō
vicintayānō bharatarnivartanam || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē tryaśītitamaḥ sargaḥ || 83 ||

ayōdhyākāṇḍa caturaśītitamaḥ sargaḥ (84) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed