Ayodhya Kanda Sarga 82 – ayōdhyākāṇḍa dvyaśītitamaḥ sargaḥ (82)


|| sēnāprasthāpanam ||

tāmāryagaṇasampūrṇāṁ bharataḥ pragrahāṁ sabhām |
dadarśa buddhi sampannaḥ pūrṇacandrō niśāmiva || 1 ||

āsanāni yathānyāyamāryāṇāṁ viśatāṁ tadā |
vastrāṅgarāgaprabhayā dyōtitā sā sabhōttamā || 2 ||

sā vidvajjanasampūrṇā sabhā surucirā tadā |
adr̥śyata ghanāpāyē pūrṇacandrēva śarvarī || 3 ||

rājñastu prakr̥tīḥ sarvāḥ samagrāḥ prēkṣya dharmavit |
idaṁ purōhitaḥ vākyaṁ bharataṁ mr̥du cābravīt || 4 ||

tāta rājā daśarathaḥ svargatardharmamācaran |
dhanadhānyavatīṁ sphītāṁ pradāya pr̥thivīṁ tava || 5 ||

rāmastathā satyadhr̥tiḥ satāṁ dharmamanusmaran |
nājahātpiturādēśaṁ śaśī jyōtsnāmivōditaḥ || 6 ||

pitrā bhrātrā ca tē dattaṁ rājyaṁ nihatakaṇṭakam |
tadbhuṅkṣva muditāmātyaḥ kṣipramēvābhiṣēcaya || 7 ||

udīcyāśca pratīcyāśca dākṣiṇātyāśca kēvalāḥ |
kōṭyāparāntāḥ sāmudrā ratnānyabhiharantu tē || 8 ||

tacchrutvā bharataḥ vākyaṁ śōkēnābhipariplutaḥ |
jagāma manasā rāmaṁ dharmajñō dharmakāṅkṣayā || 9 ||

sa bāṣpa kalayā vācā kalahaṁsa svaraḥ yuvā |
vilalāpa sabhāmadhyē jagarhē ca purōhitam || 10 ||

carita brahmacaryasya vidyāsnātasya dhīmataḥ |
dharmē prayatamānasya kō rājyaṁ madvidhō harēt || 11 ||

kathaṁ daśarathājñātaḥ bhavēdrājyāpahārakaḥ |
rājyaṁ cāhaṁ ca rāmasya dharmaṁ vaktumihārhasi || 12 ||

jyēṣṭhaḥ śrēṣṭhaśca dharmātmā dilīpanahuṣōpamaḥ |
labdhumarhati kākutsthō rājyaṁ daśarathō yathā || 13 ||

anārya juṣṭamasvargyaṁ kuryāṁ pāpamahaṁ yadi |
ikṣvākūṇāmahaṁ lōkē bhavēyaṁ kulapāṁsanaḥ || 14 ||

yaddhi mātrā kr̥taṁ pāpaṁ nāhaṁ tadapirōcayē |
ihasthō vanadurgasthaṁ namasyāmi kr̥tāñjaliḥ || 15 ||

rāmamēvānugacchāmi sa rājā dvipadāṁ varaḥ |
trayāṇāmapi lōkānāṁ rājyamarhati rāghavō || 16 ||

tadvākyaṁ dharmasamyuktaṁ śrutvā sarvē sabhāsadaḥ |
harṣānmumucuraśrūṇi rāmē nihitacētasaḥ || 17 ||

yadi tvāryaṁ na śakṣyāmi vinivartayituṁ vanāt |
vanē tatraiva vatsyāmi yathā:’ryō lakṣmaṇastathā || 18 ||

sarvōpāyaṁ tu vartiṣyē vinivartayituṁ balāt |
samakṣamārya miśrāṇāṁ sādhūnāṁ guṇavartinām || 19 ||

viṣṭikarmāntikāḥ sarvē mārgaśōdhakarakṣakāḥ |
prasthāpitā mayā pūrvaṁ yātrā:’pi mama rōcatē || 20 ||

ēvamuktvā tu dharmātmā bharataḥ bhrātr̥vatsalaḥ |
samīpasthamuvācēdaṁ sumantraṁ mantrakōvidam || 21 ||

tūrṇamutthāya gaccha tvaṁ sumantra mama śāsanāt |
yātrāmājñāpaya kṣipraṁ balaṁ caiva samānaya || 22 ||

ēvamuktaḥ sumantrastu bharatēna mahātmanā |
hr̥ṣṭastadādiśatsarvaṁ yathāsandiṣṭamiṣṭavat || 23 ||

tāḥ prahr̥ṣṭāḥ prakr̥tayō balādhyakṣā balasya ca |
śrutvā yātrāṁ samājñaptāṁ rāghavasya nivartanē || 24 ||

tataḥ yōdhāṅganāḥ sarvā bhartrūn sarvān gr̥hē gr̥hē |
yātrā gamanamājñāya tvarayanti sma harṣitāḥ || 25 ||

tē hayairgōrathaiḥ śīghraiḥ syandanaiśca mahājavaiḥ |
sahayōdhaiḥ balādhyakṣāḥ balaṁ sarvamacōdayan || 26 ||

sajjaṁ tu tadbalaṁ dr̥ṣṭvā bharataḥ gurusannidhau |
rathaṁ mē tvarayasvēti sumantraṁ pārśvatō:’bravīt || 27 ||

bharatasya tu tasyājñāṁ pratigr̥hya ca harṣitaḥ |
rathaṁ gr̥hītvā prayayau yuktaṁ paramavājibhiḥ || 28 ||

sa rāghavaḥ satyadhr̥tiḥ pratāpavān
bruvan suyuktaṁ dr̥ḍhasatyavikramaḥ |
guruṁ mahāraṇyagataṁ yaśasvinam
prasādayiṣyanbharatō:’bravīttadā || 29 ||

tūrṇaṁ samutthāya sumantra gaccha
balasya yōgāya balapradhānān |
ānētumicchāmi hi taṁ vanastham
prasādya rāmaṁ jagataḥ hitāya || 30 ||

sa sūtaputraḥ bharatēna samyak
ājñāpitaḥ samparipūrṇakāmaḥ |
śaśāsa sarvānprakr̥ti pradhānān
balasya mukhyāṁśca suhr̥jjanaṁ ca || 31 ||

tataḥ samutthāya kulē kulē tē
rājanyavaiśyā vr̥ṣalāśca viprāḥ |
ayūyujannuṣṭrarathān kharāṁśca
nāgān hayāṁścaiva kulaprasūtān || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvyaśītitamaḥ sargaḥ || 82 ||

ayōdhyākāṇḍa tryaśītitamaḥ sargaḥ (83) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed