Ayodhya Kanda Sarga 81 – ayōdhyākāṇḍa ēkāśītitamaḥ sargaḥ (81)


|| sabhāstānam ||

tatō nāndīmukhīṁ rātriṁ bharataṁ sūtamāgadhāḥ |
tuṣṭuvurvāgviśēṣajñāḥ stavaiḥ maṅgalasaṁhitaiḥ || 1 ||

suvarṇa kōṇābhihataḥ prāṇadadyāmadundubhiḥ |
dadhmuḥ śaṅkhāṁśca śataśō nādāṁścōccāvacasvarān || 2 ||

sa tūryaghōṣaḥ sumahān divamāpūrayanniva |
bharataṁ śōkasantaptaṁ bhūyaḥ śōkairarandhrayat || 3 ||

tataḥ prabuddhō bharatastaṁ ghōṣaṁ saṁnivartya ca |
nāhaṁ rājēti cāpyuktvā śatrughnamidamabravīt || 4 ||

paśya śatrughna kaikēyyā lōkasyāpakr̥taṁ mahat |
visr̥jya mayi duḥkhāni rājā daśarathō gataḥ || 5 ||

tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ |
paribhramati rājaśrīḥ naurivākarṇikā jalē || 6 ||

yō hi naḥ sumahānnāthaḥ sō:’pi pravrājitō vanam |
anayā dharmamutsr̥jya mātrā mē rāghavaḥ svayam || 7 ||

ityēvaṁ bharataṁ prēkṣya vilapantaṁ vicētanam |
kr̥paṇaṁ ruruduḥ sarvāḥ sasvaraṁ yōṣitastadā || 8 ||

tathā tasminvilapati vasiṣṭhō rājadharmavit |
sabhāmikṣvākunāthasya pravivēśa mahāyaśāḥ || 9 ||

śātakumbhamayīṁ ramyāṁ maṇiratnasamākulām |
sudharmāmiva dharmātmā sagaṇaḥ pratyapadyata || 10 ||

sa kāñcanamayaṁ pīṭhaṁ sukhāstaraṇasaṁvr̥tam |
adhyāsta sarvavēdajñō dūtānanuśaśāsa ca || 11 ||

brāhmaṇān kṣatriyān vaiśyān amātyān gaṇavallabhān |
kṣipramānayatāvyagrāḥ kr̥tyamātyayikaṁ hi naḥ || 12 ||

sarājabhr̥tyaṁ śatrughnaṁ bharataṁ ca yaśasvinam |
yudhājitaṁ sumantraṁ ca yē ca tatra hitā janāḥ || 13 ||

tataḥ halahalāśabdō mahānsamudapadyata |
rathairaśvaiḥ gajaiścāpi janānāmupagacchatām || 14 ||

tataḥ bharatamāyāntaṁ śatakratumivāmarāḥ |
pratyanandan prakr̥tayō yathā daśarathaṁ tathā || 15 ||

hradaiva timināgasaṁvr̥taḥ
stimitajalō maṇiśaṅkhaśarkaraḥ |
daśarathasutaśōbhitā sabhā
sadaśarathēva babhau yathā purā || 16 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkāśītitamaḥ sargaḥ || 81 ||

ayōdhyākāṇḍa dvyaśītitamaḥ sargaḥ (82) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed