Ayodhya Kanda Sarga 80 – ayōdhyākāṇḍa aśītitamaḥ sargaḥ (80)


|| mārgasaṁskāraḥ ||

atha bhūmi pradēśajñāḥ sūtrakarmaviśāradāḥ |
svakarmābhiratāḥ śūrāḥ khanakā yantrakāstathā || 1 ||

karmāntikāḥ sthapatayaḥ puruṣā yantrakōvidāḥ |
tathā vardhakayaścaiva mārgiṇō vr̥kṣatakṣakāḥ || 2 ||

kūpakārāḥ sudhākārāḥ vaṁśakarmakr̥tastathā |
samarthā yē ca draṣṭāraḥ puratastē pratasthirē || 3 ||

sa tu harṣāttamuddēśaṁ janaughō vipulaḥ prayān |
aśōbhata mahāvēgaḥ samudra iva parvaṇi || 4 ||

tē svavāraṁ samāsthāya vartmakarmaṇi kōvidāḥ |
karaṇaiḥ vividhōpētaiḥ purastātsampratasthirē || 5 ||

latāvallīśca gulmāṁśca sthāṇūnaśmana ēva ca |
janāstē cakrirē mārgaṁ cindantaḥ vividhān drumān || 6 ||

avr̥kṣēṣu ca dēśēṣu kēcidvr̥kṣānarōpayan |
kēcitkuṭhāraiṣṭaṅkaiśca dātraiśchindan kvacit kvacit || 7 ||

aparē vīraṇastambān balinō balavattarāḥ |
vidhamanti sma durgāṇi sthalāni ca tatastataḥ || 8 ||

aparē:’pūrayankūpān pāṁsubhiḥ śvabhramāyatam |
nimnabhāgāṁstataḥ kēcit samāṁścakruḥ samantataḥ || 9 ||

babandhurbandhanīyāṁśca kṣōdyān sañcukṣudustadā |
bibhidurbhēdanīyāṁśca tāṁstāndēśānnarāstadā || 10 ||

acirēṇaiva kālēna parivāhānbahūdakān |
cakrurbahu vidhākārān sāgarapratimānbahūn || 11 ||

nirjalēṣu ca dēśēṣu khānayāmāsuruttamān |
udapānānbahuvidhān vēdikāparimaṇḍitān || 12 ||

sasudhākuṭ-ṭimatalaḥ prapuṣpitamahīruhaḥ |
mattōdghuṣṭa dvijagaṇaḥ patākābhiralaṅkr̥taḥ || 13 ||

candanōdakasaṁsiktarnānā kusumabhūṣitaḥ |
bahvaśōbhata sēnāyāḥ panthāḥ surapathōpamaḥ || 14 ||

ājñāpyātha yathā:’jñapti yuktāstē:’dhikr̥tā narāḥ |
ramaṇīyēṣu dēśēṣu bahusvāduphalēṣu ca || 15 ||

yō nivēśastvabhiprētaḥ bharatasya mahātmanaḥ |
bhūyastaṁ śōbhayāmāsuḥ bhūṣābhirbhūṣaṇōpamam || 16 ||

nakṣatrēṣu praśastēṣu muhūrtēṣu ca tadvidaḥ |
nivēśān sthāpayāmāsurbharatasya mahātmanaḥ || 17 ||

bahupāṁsucayāścāpi parikhāparivāritāḥ |
tantrēndra kīlapratimāḥ pratōlīvaraśōbhitāḥ || 18 ||

prāsāda mālāvitatāḥ saudhaprākāra saṁvr̥tāḥ |
patākā śōbhitāḥ sarvē sunirmita mahāpathāḥ || 19 ||

visarpadbhirivākāśē viṭaṅkāgravimānakaiḥ |
samuccritairnivēśāstē babhuḥ śakrapurōpamāḥ || 20 ||

jāhnavīṁ tu samāsādya vividhadrumakānanām |
śītalāmalapānīyāṁ mahāmīnasamākulām || 21 ||

sacandratārāgaṇamaṇḍitaṁ yathā
nabhaḥ kṣapāyāmamalaṁ virājatē |
narēndramārgassa tathā vyarājata
kramēṇa ramyaḥ śubhaśilpinirmitaḥ || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aśītitamaḥ sargaḥ || 80 ||

ayōdhyākāṇḍa ēkāśītitamaḥ sargaḥ (81) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed