Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sacivaprārthanāpratiṣēdhaḥ ||
tataḥ prabhātasamayē divasē ca caturdaśē |
samētya rājakartāraḥ bharataṁ vākyamabruvan || 1 ||
gatardaśarathaḥ svargaṁ yō nō gurutaraḥ guruḥ |
rāmaṁ pravrājya vai jyēṣṭhaṁ lakṣmaṇaṁ ca mahābalam || 2 ||
tvamadya bhava nō rājā rājaputra mahāyaśaḥ |
saṅgatyā nāparādhnōti rājyamētadanāyakam || 3 ||
ābhiṣēcanikaṁ sarvamidamādāya rāghava |
pratīkṣatē tvāṁ svajanaḥ śrēṇayaśca nr̥pātmaja || 4 ||
rājyaṁ gr̥hāṇa bharata pitr̥paitāmahaṁ mahat |
abhiṣēcaya cātmānaṁ pāhi cāsmānnararṣabha || 5 ||
[* ēvamuktaḥ śubhaṁ vākyaṁ dyutimān satya vākchuciḥ |*]
ābhiṣēcanikaṁ bhāṇḍaṁ kr̥tvā sarvaṁ pradakṣiṇam |
bharatastaṁ janaṁ sarvaṁ pratyuvāca dhr̥tavrataḥ || 6 ||
jyēṣṭhasya rājatā nityamucitā hi kulasya naḥ |
naivaṁ bhavantaḥ māṁ vaktumarhanti kuśalā janāḥ || 7 ||
rāmaḥ pūrvō hi nō bhrātā bhaviṣyati mahīpatiḥ |
ahaṁ tvaraṇyē vatsyāmi varṣāṇi nava pañca ca || 8 ||
yujyatāṁ mahatī sēnā caturaṅga mahābalā |
ānayiṣyāmyahaṁ jyēṣṭhaṁ bhrātaraṁ rāghavaṁ vanāt || 9 ||
ābhiṣēcanikaṁ caiva sarvamētadupaskr̥tam |
puraḥ kr̥tya gamiṣyāmi rāmahētōrvanaṁ prati || 10 ||
tatraiva taṁ naravyāghramabhiṣicya puraskr̥tam |
ānēṣyāmi tu vai rāmaṁ havyavāhamivādhvarāt || 11 ||
na sakāmāṁ kariṣyāmi svāmimāṁ mātr̥gandhinīm |
vanē vatsyāmyahaṁ durgē rāmaḥ rājā bhaviṣyati || 12 ||
kriyatāṁ śilpibhiḥ panthāḥ samāni viṣamāṇi ca |
rakṣiṇaścānusamyāntu pathi durga vicārakāḥ || 13 ||
ēvaṁ sambhāṣamāṇaṁ taṁ rāmahētōrnr̥pātmajam |
pratyuvāca janassarvaḥ śrīmadvākyamanuttamam || 14 ||
ēvaṁ tē bhāṣamāṇasya padmā śrīrupatiṣṭhatām |
yastvaṁ jyēṣṭhē nr̥pasutē pr̥thivīṁ dātumicchasi || 15 ||
anuttamaṁ tadvacanaṁ nr̥pātmaja
prabhāṣitaṁ saṁśravaṇē niśamya ca |
praharṣajāstaṁ prati bāṣpabindavō
nipēturāryānananētra sambhavāḥ || 16 ||
ūcustē vacanamidaṁ niśamya hr̥ṣṭāḥ
sāmātyāḥ sapariṣadō viyātaśōkāḥ |
panthānaṁ naravara bhaktimān janaśca
vyādiṣṭāstava vacanācca śilpivargaḥ || 17 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnāśītitamaḥ sargaḥ || 79 ||
ayōdhyākāṇḍa aśītitamaḥ sargaḥ (80) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.