Ayodhya Kanda Sarga 79 – ayōdhyākāṇḍa ēkōnāśītitamaḥ sargaḥ (79)


|| sacivaprārthanāpratiṣēdhaḥ ||

tataḥ prabhātasamayē divasē ca caturdaśē |
samētya rājakartāraḥ bharataṁ vākyamabruvan || 1 ||

gatardaśarathaḥ svargaṁ yō nō gurutaraḥ guruḥ |
rāmaṁ pravrājya vai jyēṣṭhaṁ lakṣmaṇaṁ ca mahābalam || 2 ||

tvamadya bhava nō rājā rājaputra mahāyaśaḥ |
saṅgatyā nāparādhnōti rājyamētadanāyakam || 3 ||

ābhiṣēcanikaṁ sarvamidamādāya rāghava |
pratīkṣatē tvāṁ svajanaḥ śrēṇayaśca nr̥pātmaja || 4 ||

rājyaṁ gr̥hāṇa bharata pitr̥paitāmahaṁ mahat |
abhiṣēcaya cātmānaṁ pāhi cāsmānnararṣabha || 5 ||

[* ēvamuktaḥ śubhaṁ vākyaṁ dyutimān satya vākchuciḥ |*]
ābhiṣēcanikaṁ bhāṇḍaṁ kr̥tvā sarvaṁ pradakṣiṇam |
bharatastaṁ janaṁ sarvaṁ pratyuvāca dhr̥tavrataḥ || 6 ||

jyēṣṭhasya rājatā nityamucitā hi kulasya naḥ |
naivaṁ bhavantaḥ māṁ vaktumarhanti kuśalā janāḥ || 7 ||

rāmaḥ pūrvō hi nō bhrātā bhaviṣyati mahīpatiḥ |
ahaṁ tvaraṇyē vatsyāmi varṣāṇi nava pañca ca || 8 ||

yujyatāṁ mahatī sēnā caturaṅga mahābalā |
ānayiṣyāmyahaṁ jyēṣṭhaṁ bhrātaraṁ rāghavaṁ vanāt || 9 ||

ābhiṣēcanikaṁ caiva sarvamētadupaskr̥tam |
puraḥ kr̥tya gamiṣyāmi rāmahētōrvanaṁ prati || 10 ||

tatraiva taṁ naravyāghramabhiṣicya puraskr̥tam |
ānēṣyāmi tu vai rāmaṁ havyavāhamivādhvarāt || 11 ||

na sakāmāṁ kariṣyāmi svāmimāṁ mātr̥gandhinīm |
vanē vatsyāmyahaṁ durgē rāmaḥ rājā bhaviṣyati || 12 ||

kriyatāṁ śilpibhiḥ panthāḥ samāni viṣamāṇi ca |
rakṣiṇaścānusamyāntu pathi durga vicārakāḥ || 13 ||

ēvaṁ sambhāṣamāṇaṁ taṁ rāmahētōrnr̥pātmajam |
pratyuvāca janassarvaḥ śrīmadvākyamanuttamam || 14 ||

ēvaṁ tē bhāṣamāṇasya padmā śrīrupatiṣṭhatām |
yastvaṁ jyēṣṭhē nr̥pasutē pr̥thivīṁ dātumicchasi || 15 ||

anuttamaṁ tadvacanaṁ nr̥pātmaja
prabhāṣitaṁ saṁśravaṇē niśamya ca |
praharṣajāstaṁ prati bāṣpabindavō
nipēturāryānananētra sambhavāḥ || 16 ||

ūcustē vacanamidaṁ niśamya hr̥ṣṭāḥ
sāmātyāḥ sapariṣadō viyātaśōkāḥ |
panthānaṁ naravara bhaktimān janaśca
vyādiṣṭāstava vacanācca śilpivargaḥ || 17 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnāśītitamaḥ sargaḥ || 79 ||

ayōdhyākāṇḍa aśītitamaḥ sargaḥ (80) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed