Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kubjāvikṣēpaḥ ||
atha yātrāṁ samīhantaṁ śatrughnaḥ lakṣmaṇānujaḥ |
bharataṁ śōkasantaptamidaṁ vacanamabravīt || 1 ||
gatiryaḥ sarva bhūtānāṁ duḥkhē kiṁ punarātmanaḥ |
sa rāmaḥ sattvasampannaḥ striyā pravrājitaḥ vanam || 2 ||
balavān vīryasampannō lakṣmaṇō nāma yō:’pyasau |
kiṁ na mōcayatē rāmaṁ kr̥tvā api pitr̥nigraham || 3 ||
pūrvamēva tu nigrāhyaḥ samavēkṣya nayānayau |
utpathaṁ yaḥ samārūḍhō nāryā rājā vaśaṁ gataḥ || 4 ||
iti sambhāṣamāṇē tu śatrughnē lakṣmaṇānujē |
prāgdvārē:’bhūttadā kubjā sarvābharaṇabhūṣitā || 5 ||
liptā candanasārēṇa rājavastrāṇi bibhratī |
vividhaṁ vividhaistaistairbhūṣaṇaiśca vibhūṣitā || 6 ||
mēkhalādāmabhiścitraiḥ anyaiśca śubhabhūṣaṇaiḥ |
babhāsē bahubhirbaddhā rajjubaddhēva vānarī || 7 ||
tāṁ samīkṣya tadā dvāsthāḥ subhr̥śaṁ pāpakāriṇīm |
gr̥hītvā:’karuṇaṁ kubjāṁ śatrughnāya nyavēdayat || 8 ||
yasyāḥ kr̥tē vanē rāmarnyasta dēhaśca vaḥ pitā |
sēyaṁ pāpā nr̥śaṁsā ca tasyāḥ kuru yathāmati || 9 ||
śatrughnaśca tadājñāya vacanaṁ bhr̥śaduḥkhitaḥ |
antaḥpuracarān sarvān ityuvāca dhr̥tavrataḥ || 10 ||
tīvramutpāditaṁ duḥkhaṁ bhrātr̥̄ṇāṁ mē tathā pituḥ |
yayā sēyaṁ nr̥śaṁsasya karmaṇaḥ phalamaśnutām || 11 ||
ēvamuktā tu tēnāśu sakhījanasamāvr̥tā |
gr̥hītā balavat kubjā sā tadgr̥hamanādayat || 12 ||
tataḥ subhr̥śa santaptastasyāḥ sarvaḥ sakhījanaḥ |
kruddhamājñāya śatrughnaṁ vyapalāyata sarvaśaḥ || 13 ||
āmantrayata kr̥tsnaśca tasyāḥ sarvasakhījanaḥ |
yathā:’yaṁ samupakrāntarniśśēṣaṁ naḥ kariṣyati || 14 ||
sānukrōśāṁ vadānyāṁ ca dharmajñāṁ ca yaśasvinīm |
kausalyāṁ śaraṇaṁ yāmaḥ sā hi nō:’stu dhruvā gatiḥ || 15 ||
sa ca rōṣēṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ |
vicakarṣa tadā kubjāṁ krōśantīṁ dharaṇītalē || 16 ||
tasyā hyākr̥ṣyamāṇāyā mantharāyāstatastataḥ |
citraṁ bahuvidhaṁ bhāṇḍaṁ pr̥thivyāṁ tadvyaśīryata || 17 ||
tēna bhāṇḍēna saṁstīrṇaṁ śrīmadrājanivēśanam |
aśōbhata tadā bhūyaḥ śāradaṁ gaganaṁ yathā || 18 ||
sa balī balavatkrōdhādgr̥hītvā puruṣarṣabhaḥ |
kaikēyīmabhinirbhartsya babhāṣē paruṣaṁ vacaḥ || 19 ||
taiḥ vākyaiḥ paruṣairduḥkhaiḥ kaikēyī bhr̥śaduḥkhitā |
śatrughnabhayasantrastā putraṁ śaraṇamāgatā || 20 ||
tāṁ prēkṣya bharataḥ kruddhaṁ śatrughnamidamabravīt |
avadhyāḥ sarvabhūtānāṁ pramadāḥ kṣamyatāmiti || 21 ||
hanyāmahamimāṁ pāpāṁ kaikēyīṁ duṣṭacāriṇīm |
yadi māṁ dhārmikō rāmarnāsūyēnmātr̥ ghātakam || 22 ||
imāmapi hatāṁ kubjāṁ yadi jānāti rāghavaḥ |
tvāṁ ca māṁ caiva dharmātmā nābhibhāṣiṣyatē dhruvam || 23 ||
bharatasya vacaḥ śrutvā śatrughnaḥ lakṣmaṇānujaḥ |
nyavartata tataḥ rōṣāt tāṁ mumōca ca mantharām || 24 ||
sā pādamūlē kaikēyyāḥ mantharā nipapāta ha |
niśśvasantī suduḥkhārtā kr̥paṇaṁ vilalāpa ca || 25 ||
śatrughna vikṣēpa vimūḍhasañjñām
samīkṣya kubjāṁ bharatasya mātā |
śanaiḥ samāśvāsayadārtarūpām
krauñcīṁ vilagnāmiva vīkṣamāṇām || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭasaptatitamaḥ sargaḥ || 78 ||
ayōdhyākāṇḍa ēkōnāśītitamaḥ sargaḥ (79) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.