Ayodhya Kanda Sarga 78 – ayōdhyākāṇḍa aṣṭasaptatitamaḥ sargaḥ (78)


|| kubjāvikṣēpaḥ ||

atha yātrāṁ samīhantaṁ śatrughnaḥ lakṣmaṇānujaḥ |
bharataṁ śōkasantaptamidaṁ vacanamabravīt || 1 ||

gatiryaḥ sarva bhūtānāṁ duḥkhē kiṁ punarātmanaḥ |
sa rāmaḥ sattvasampannaḥ striyā pravrājitaḥ vanam || 2 ||

balavān vīryasampannō lakṣmaṇō nāma yō:’pyasau |
kiṁ na mōcayatē rāmaṁ kr̥tvā api pitr̥nigraham || 3 ||

pūrvamēva tu nigrāhyaḥ samavēkṣya nayānayau |
utpathaṁ yaḥ samārūḍhō nāryā rājā vaśaṁ gataḥ || 4 ||

iti sambhāṣamāṇē tu śatrughnē lakṣmaṇānujē |
prāgdvārē:’bhūttadā kubjā sarvābharaṇabhūṣitā || 5 ||

liptā candanasārēṇa rājavastrāṇi bibhratī |
vividhaṁ vividhaistaistairbhūṣaṇaiśca vibhūṣitā || 6 ||

mēkhalādāmabhiścitraiḥ anyaiśca śubhabhūṣaṇaiḥ |
babhāsē bahubhirbaddhā rajjubaddhēva vānarī || 7 ||

tāṁ samīkṣya tadā dvāsthāḥ subhr̥śaṁ pāpakāriṇīm |
gr̥hītvā:’karuṇaṁ kubjāṁ śatrughnāya nyavēdayat || 8 ||

yasyāḥ kr̥tē vanē rāmarnyasta dēhaśca vaḥ pitā |
sēyaṁ pāpā nr̥śaṁsā ca tasyāḥ kuru yathāmati || 9 ||

śatrughnaśca tadājñāya vacanaṁ bhr̥śaduḥkhitaḥ |
antaḥpuracarān sarvān ityuvāca dhr̥tavrataḥ || 10 ||

tīvramutpāditaṁ duḥkhaṁ bhrātr̥̄ṇāṁ mē tathā pituḥ |
yayā sēyaṁ nr̥śaṁsasya karmaṇaḥ phalamaśnutām || 11 ||

ēvamuktā tu tēnāśu sakhījanasamāvr̥tā |
gr̥hītā balavat kubjā sā tadgr̥hamanādayat || 12 ||

tataḥ subhr̥śa santaptastasyāḥ sarvaḥ sakhījanaḥ |
kruddhamājñāya śatrughnaṁ vyapalāyata sarvaśaḥ || 13 ||

āmantrayata kr̥tsnaśca tasyāḥ sarvasakhījanaḥ |
yathā:’yaṁ samupakrāntarniśśēṣaṁ naḥ kariṣyati || 14 ||

sānukrōśāṁ vadānyāṁ ca dharmajñāṁ ca yaśasvinīm |
kausalyāṁ śaraṇaṁ yāmaḥ sā hi nō:’stu dhruvā gatiḥ || 15 ||

sa ca rōṣēṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ |
vicakarṣa tadā kubjāṁ krōśantīṁ dharaṇītalē || 16 ||

tasyā hyākr̥ṣyamāṇāyā mantharāyāstatastataḥ |
citraṁ bahuvidhaṁ bhāṇḍaṁ pr̥thivyāṁ tadvyaśīryata || 17 ||

tēna bhāṇḍēna saṁstīrṇaṁ śrīmadrājanivēśanam |
aśōbhata tadā bhūyaḥ śāradaṁ gaganaṁ yathā || 18 ||

sa balī balavatkrōdhādgr̥hītvā puruṣarṣabhaḥ |
kaikēyīmabhinirbhartsya babhāṣē paruṣaṁ vacaḥ || 19 ||

taiḥ vākyaiḥ paruṣairduḥkhaiḥ kaikēyī bhr̥śaduḥkhitā |
śatrughnabhayasantrastā putraṁ śaraṇamāgatā || 20 ||

tāṁ prēkṣya bharataḥ kruddhaṁ śatrughnamidamabravīt |
avadhyāḥ sarvabhūtānāṁ pramadāḥ kṣamyatāmiti || 21 ||

hanyāmahamimāṁ pāpāṁ kaikēyīṁ duṣṭacāriṇīm |
yadi māṁ dhārmikō rāmarnāsūyēnmātr̥ ghātakam || 22 ||

imāmapi hatāṁ kubjāṁ yadi jānāti rāghavaḥ |
tvāṁ ca māṁ caiva dharmātmā nābhibhāṣiṣyatē dhruvam || 23 ||

bharatasya vacaḥ śrutvā śatrughnaḥ lakṣmaṇānujaḥ |
nyavartata tataḥ rōṣāt tāṁ mumōca ca mantharām || 24 ||

sā pādamūlē kaikēyyāḥ mantharā nipapāta ha |
niśśvasantī suduḥkhārtā kr̥paṇaṁ vilalāpa ca || 25 ||

śatrughna vikṣēpa vimūḍhasañjñām
samīkṣya kubjāṁ bharatasya mātā |
śanaiḥ samāśvāsayadārtarūpām
krauñcīṁ vilagnāmiva vīkṣamāṇām || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭasaptatitamaḥ sargaḥ || 78 ||

ayōdhyākāṇḍa ēkōnāśītitamaḥ sargaḥ (79) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed